Book Title: Dharm Pariksha Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 288
________________ २७३ धर्मपरीक्षा भाग-२ | गाथा-43 तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थितम्, अत एव विरताविरतयोर्जानतोरजानतोश्च विराधनायां यतनाऽयतनानिमित्तकाऽध्यात्मशुद्धितदशुद्धिविशेषात् कर्मनिर्जराबन्धविशेषो व्यवस्थितः । तदुक्तं बृहत्कल्पभाष्यवृत्त्योद्वितीयखण्डे - “अथ ज्ञाताज्ञातद्वारमाह - जाणं करेइ इक्को हिंसमजाणमपरो अविर ओ अ । तत्थवि बंधविसेसो महंतरं देसिओ समए ।।३९३८।। वृत्ति :- इह द्वावविरतो, तत्रैकस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपरः पुनरजानन्, तत्रापि तयोरपि बन्धविशेषः महंतरं ति महताऽन्तरेण देशितः समये सिद्धान्ते ।।३९३८ ।। तथाहि – यो जानन् हिंसां करोति स तीव्रानुभावं बहुतरं पापकर्मोपचिनोति, इतरस्तु मन्दतरविपाकमल्पतरं तदेवोपादत्ते - विरतो पुण जो जाणं कुणति अजाणं व अप्पमत्तो य । तत्थवि अज्झत्यसमा संजायति णिज्जरा ण चओ ।।३९३९।। वृत्तिः यः पुनर्विरतः प्राणातिपातादिनिवृत्तः स जानानोऽपि 'सदोषमिदं' इत्यवबुध्यमानोऽपि गीतार्थतया द्रव्यक्षेत्राद्यागाढेषु प्रलंबादिग्रहणेन हिंसां करोति, यद्वा न जानाति परमप्रमत्तो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् प्राण्युपघातं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सञ्जायते, यस्य यादृशस्तीव्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । न चओत्ति न पुनश्चयः कर्मबन्धः सूक्ष्मोऽपि भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथञ्चित्प्राण्युपघातसम्भवेऽप्यदुष्टत्वाद् ।।३९३९ ।।" इति । टीमार्थ : न चैवं ..... त्वादिति । भने सा शतसबसना सेवनमा श्रावने ASIN Djष्ट यि नयी એ રીતે, દેશવિરત શ્રાવકની જેમ સાધુને પણ આભોગથી પૃથ્વીકાય આદિ વધમાં દુષ્ટપણું નથી એમ નહીં. એથી સાધુને પ્રત્યાખ્યાન ભંગના દોષવિશેષના સમર્થન માટે પૃથ્વીકાય આદિ જીવોનો આભોગ પણ અવશ્ય સ્વીકારવો જોઈએ અને જો સ્થૂલત્રસ વિષયક જ આભોગ સ્વીકારાય છે તો તવિષયક જ હિંસાઃસ્થૂલત્રસ વિષયક જ હિંસા, એકાંતે દુષ્ટ થાય. અને આ રીતે=ણૂલત્રસ વિષયક જ હિંસા દુષ્ટ છે પરંતુ સૂક્ષ્મત્રસ વિષયક કે પૃથ્વીકાય આદિ વિષયક હિંસા દુષ્ટ નથી એ રીતે, જૈન પ્રક્રિયાને જાણનારા મહાત્મા કહેતા નથી; કેમ કે તેઓ વડે જૈન પ્રક્રિયા જાણનારા મહાત્મા વડે, શુદ્ધ અને મહત્ સત્ત્વના વધમાં સાદૃશ્ય-વૈસદશ્યલોકસૂક્ષ્મ જીવો કે મોટા જીવોના વધમાં સાદશ્ય-વૈસદશ્યો,

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326