Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनो टीका पद १८ सू० २ जीवानां सेन्द्रियत्वनिरूपणम्
३५३ पर्याप्तक एकेन्द्रियपर्याप्तकत्वेन अवतिष्ठते, एकेन्द्रियस्य पृथिवीकायिकस्य हि उत्कृष्टेन द्वाविंशति वर्षसहस्राणि भवस्थितिः, अकापिकस्य सप्त वर्षसहस्राणि, वायुकायिकस्य त्रीणि वर्षसहस्राणि वनस्पतिकायिकस्य दश वर्षसहस्राणि भवस्थितिः, ततो निरन्तरकतिपयपर्याप्त भवसंकलनेन संख्येयानि वर्षसहस्राणि संभवन्ति, गौतमः पृच्छति-'बेइंदिय पज्जत्तएणं पुच्छा' द्वीन्द्रियपर्याप्ततकः खलु द्वीन्द्रियपर्याप्तकत्वपर्यायेण कालापेक्षया कियत्कालपर्यन्तं तावदवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुत्तं उकोसेणं संखेज्जवासाई' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन संख्येयवर्षाणि यावद् द्वीन्द्रियपर्याप्तको द्वीन्द्रियपर्याप्त कवपर्यायेण अवतिष्ठते, द्वीन्द्रियस्य उत्कृष्टेन द्वादशवर्षाणि भवस्थितिपरिमाणं वर्त ते न खलु सर्वेष्वपि भवेषु उत्कृष्टस्थितिः संभवति तस्मात् कतिपयनिरन्तरपर्याप्त भवसंकलनेनापि संख्येयानि वर्षाण्येवोपलभ्यन्ते न पुनर्वर्षशतानि वर्षसहस्राणिवेति भावः, गौतमः पृच्छति-'तेइंदिय पज्जत्तएणं पुच्छा' हे भदन्त ! त्रीग्द्रियपर्याप्तकः खलु त्रीन्द्रियएकेन्द्रिय जीव की उत्कृष्ट भवस्थिति बाईस हजार वर्ष की है, अप्कायिक की सात हजार वर्ष की, वायुकायिक की तीन हजार वर्ष की तथा वनस्पतिकायिक को दश हजार वर्ष की भवस्थिति है। अतएव लगातार कतिपय भव करे तो सब मिलकर संख्यात हजार वर्ष होते हैं। ____ गौतमस्वामी-हे भगवन् ! द्वीन्द्रिय पर्याप्त जीव कितने काल तक द्वीन्द्रिय पर्याप्त लगातार रहता है ? ___भगवान - हे गौतम ! जघन्य अन्तर्मुहूर्त, उत्कृष्ट संख्यात वर्षों तक द्वीन्द्रिय पर्याप्त जीव द्वीन्द्रिय पर्याप्त बना रहता है द्वीन्द्रिय जीव की भवस्थिति का काल उत्कृष्ट गरह वर्ष का है, मगर सभी भवों में उत्कृष्ट स्थिति नहीं हो सकती, अतएव कतिपय लगातार पर्याप्त भवों को मिलाने पर भी संख्यात वर्ष ही हो सकते हैं, सैकडों अथवा हजारों वर्ष नहीं हो सकते ।
જીવની ઉત્કૃષ્ટ ભાવસ્થિતિ બાવીસ હજાર વર્ષની છે, અપ્રકાયિકની સાત હજાર વર્ષની વાયુકાવિકની ત્રણ હજાર વર્ષની તથા વનસ્પતિકાયિકની દશ હજાર વર્ષની ભવસ્થિતિ છે. તેથી જ નિરન્તર કેટલા ભવ કરે તે બધાં મળીને સંખ્યાત હજાર વર્ષ થાય છે.
- શ્રી ગૌતમસ્વામી-હે ભગવન્હીન્દ્રિય પર્યાપ્ત જીવ કેટલા વર્ષ સુધી શ્રીન્દ્રિય પર્યાપ્ત નિરન્તર રહે છે?
શ્રી ભગવાન કે ગૌતમ! જઘન્ય અન્તમુહૂર્ત, ઉત્કૃષ્ટ સંખ્યાત વર્ષો સુધી દ્વીન્દ્રિય પર્યાપ્ત જીવ દ્વીન્દ્રિય પર્યાપ્ત બની રહે છે. શ્રીન્દ્રિય જીવની ભવસ્થિતિને કાળ ઉત્કૃષ્ટ ૧૨ વર્ષનો છે, પણ બધા ભમાં ઉત્કૃષ્ટ સ્થિતિ નથી થઈ શકતી, તેથી જ કેટલાક નિરન્તર પર્યાપ્તભ મેળવીએ પણ સંખ્યાત વર્ષ જ થઈ શકે છે, સેંકડો અથવા હજારો વર્ષ નથી થઈ શકતાં.
म. ४५
श्री. प्रशान। सूत्र:४