Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद २१ मू० २ औदारिकशरीरसंस्थाननिरूपणम् ६२५ संस्थितम्-पताकाया:-ध्वजस्य यत संस्थानम्-आकारविशेषस्तेन संस्थितम्-व्यवस्थितम् अवसेयम् ‘एवं सुहुमवायर पन्जत्तापजत्ताण वि' एवम्-समुच्चय वायुकायिकानामिव सूक्ष्म बादरपर्याप्तापर्याप्तानामपि चतुर्मेदभिन्नानां वायुकायिकैकेन्द्रियौदारिकशरीराणामाकारः पताकासंस्थानसंस्थितोऽवसेयः, तथा च सूक्ष्माणां बादराणां पर्याप्तानाम् अपर्याप्तानाश्चापि वायुकायिकानामौदारिकशरीराणि पताकासंस्थानसंस्थितानि अवसेयानीति फलितम्, 'वणफइकाइयाणं णाणासंठाणसंठिए पण्णत्ते' वनस्पतिकायिकानाम् एकेन्द्रियविशेषाणामौदारिकशरीरं नानासंस्थानसंस्थितं-विविधाकारव्यवस्थितं प्रज्ञप्तम्, 'एवं मुहुमबायरपज्जत्ता. पज्जत्ताणवि' एवम्-समुच्चय वनस्पतिकायिकानामिव सूक्ष्मबादरपर्याप्तापर्याप्तानामपि वनस्पतिकायिकैकेन्द्रियौदारिकशरीराणामाकारो नानासंस्थानसंस्थितोऽवसेय स्तथा च सूक्ष्माणां बादराणां पर्याप्ताम् अपर्याप्तानामपि वनस्पतिकायिकानामौदारिकशरीराणि नानासंस्थानसंस्थितानीति फलितम्, देशजातिकालभेदात् तेषां संस्थानानामनेकत्वात्, गौतमः पृच्छति-'बेइंदिय ओरालियसरीरे णं भंते ! किं संठिए पण्णत्ते ?' हे भदन्त ! द्वीन्द्रियौदारिकशरीरं खलु किं संस्थितं किमाकारं प्रज्ञप्तम् ? भगवानाह-'गोयमा ! हे गौतम! 'हुंडसंठाणसंठिए पण्णत्ते' द्वौन्द्रियौदारिकशरीरं हुण्डसंस्थानसंस्थितम्-हुण्डो रोमादिरहितः आकार होता है। इसी प्रकार सूक्ष्म वायुकायिकों, पर्याप्त वायुकायिकों तथा अपर्याप्त वायुकायिकों के औदारिकशरीर का संस्थान भी पताका के जैसा ही होता है।
वनस्पतिकायिक एकेन्द्रियों का औदारिकशरीर विविध संस्थानों वाला होता है, उसका कोइ एक नियत आकार नहीं है । सूक्ष्म, बादर, पर्याप्त और अपर्याप्त के औदारिकशरीर का भी इसी प्रकार समझना चाहिए। तात्पर्य यह है कि यनस्पतिकायिक चाहे सूक्ष्म हो या बादर, पर्याप्त हो या अपर्याप्त, उनके शरीर का आकार विविध प्रकार का होता है। सबका आकार एकसा नहीं है। देश के भेद से,जाति के भेद से और काल आदि के भेद से उनके आकार में भिन्नता होती है।
गौतमस्वामी-हे भगवन् । द्वीन्द्रिय जीवों के औदारिकशरीर का कैसा आकार होता है ? સૂક્ષ્મવાયુકાયિક, બાદરવાયુકાયિક, પર્યાપ્ત વાયુકાયિકે તથા અપર્યાપ્ત વાયુકાયિકના દારિક શરીરના સંસ્થાન પણ પતાકા જેવા હોય છે.
વનસ્પતિકાયિક એકેન્દ્રિયના ઔદારિક શરીર વિવિધ સંસ્થાનેવાળા હોય છે, તેમને કોઈ એક નિયત આકાર નથી. સૂમ, બાદર, પર્યાપ્ત અને અપર્યાપ્તના દારિકશરીરનું પણ એજ પ્રકારે સમજવું જોઈએ. તાત્પર્ય એ છે કે વનસ્પતિકાયિક જે કે સૂકમ હોય, પર્યાપ્ત હોય કે અપર્યાપ્ત, તેમના શરીરને આકાર વિવિધ પ્રકારનો હોય છે, બધાના આકાર એક સરખા નથી હોતાં. દેશના ભેદથી જાતિના ભેદથી અને કાળ આદિના ભેદથી તેમના આકારમાં ભિન્નતા હોય છે.
શ્રી શૈતમસ્વામી–હે ભગવન ! દ્વીન્દ્રિય જીના દારિક શરીર કેવા આકારના હોય છે ? प्र० ७९
श्री. प्रशान। सूत्र:४