Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८९
प्रमेयबाधिना टीका पद २१ ० ९ तैजसशरीरावगाहनानिरूपणम् समासेन यस्मिन् सार्द्धद्वयद्वीपप्रमाणे क्षेत्रे सूर्यादिक्रियाध्यायः समयो नाम कालद्रव्यं वर्तते तत् समयक्षेत्रं मानुपक्षेत्रमिति कथ्यते, गौतमः पृच्छति-'असुर कुमारस्सणं भंते ! मारणंतियसमुग्घाएणं समोहयस्त तेयासरस्स के महालिया सगेरोगाहणा पण्णत्ता?' हे भदन्त ? असुरकुमारस्य खलु मारणान्तिकसमुदातेन समवहतस्य सतः तैजसशरीरस्य किं महालियाकियविस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-गोयमा !' हे गौतम ! 'सरीरप्पमाणमेत्ता विक्खंभवाहरूलेणं' शरीरप्रमाणमात्रा-शरीरप्रमाणामात्रा-इयत्ता यस्याः सा शरीरप्रमाणमात्रा विष्कम्भवाइल्येन-विष्कम्भेण-उदरादिविस्तारेण, बाहल्येन-उरः पृष्ठस्थूलत्वेन तैजसशरीरा वगाहना, 'आयामेणं जहणणं अंगुलस्त असंखेज्जइभागं, उक्कोसेगं अहेजाव तच्चाए पुढवीए हिहिल्ले चरमंते, तिरियं जाव सयंभूरमणप्तमुद्दइस बाहरिल्ले वेइयं से उड्ढे जाव इसीपभारापुढवी' आयामेन दैर्येण जघन्येन अङ्गुलस्यासंख्येयभागमात्रा, उत्कृष्टेन तु अधो यावत् तृतीयस्याः पृथिव्या, अपस्तनं चरमान्तं, तिर्यग् यावन स्वयम्भूरमण पमुद्रस्य बाह्यं वेदिकान्तम्, ऊ यावद् ईषत्प्राग्भारा पृथिवीतावत्प्रमाणा अनुरकुमारतैजसशरीरावगाहना अवसेया, गया है। समय प्रधान क्षेत्र को समयक्षेत्र कहते हैं। यहां मध्य मपदलोपी समास है । तात्पर्य यह है कि अढाइ द्वीप में सूर्य आदि के संचार के कारण व्यक्त होने वाला समय नामक कालद्रव्य है। समयक्षेत्र को मनुष्यक्षेत्र भी कहते हैं। __ श्रीगौतमस्वामी-हे भगवन् ! मारणान्तिकसमुद्घात से समवहत असुर कुमार के तैजसशरीर को अवगाहना कितनी महान होती है ? __ भगवान्-हे गौतम ! विष्कंभ और बाहल्य अर्थात् चौडाई और मोटाई की अपेक्षा शरीर के बराबर होती है और लम्बाइ की अपेक्षा जघन्य अंगुल के असंख्यातवे भाग की तथा उत्कृष्ट नीचे तीसरी पृथ्वी के अधस्तन चरमान्त तक, तिर्थी स्वयंभूरमण समुद्र के बाब वेदिका तक और ऊपर इषत्प्रारभार पृथिवी तक असुरकुमार के तैजसशरीर की अवगाहना कही है। પ્રધાનક્ષેત્રને સમયક્ષેત્ર કહે છે. અહીં મધ્યમપદલોપી સમાસ છે. તાત્પર્ય એ છે કે અઢાઈ દ્વીપમાં સૂર્ય આદિના સંચારના કારણે વ્યક્ત થનાર સમય નામક કાલદ્રવ્ય છે. સયક્ષેત્રને મનુષ્ય ક્ષેત્ર પણ કહે છે.
શ્રીગૌતમસ્વામી-હે ભગવન્! મારણાન્તિક સમુદ્રઘાતથી સમવડત અસુરકુમારના તૈજસશરીરની અવગાહન કેટલી મહાન હોય છે?
શ્રીભગવાન -હે ગૌતમ ! વિષ્ઠભ અને બાહુલ્ય અર્થાત્ પહોળાઈ અને મોટાઈની અપેક્ષાએ શરીરના બરાબર હોય છે. અને લંબાઈની અપેક્ષાએ જઘન્ય અંગુલના અસં. ખ્યાતમા ભાગની તથા ઉત્કૃષ્ટ નીચે ત્રીજી પૃથ્વીના અધસ્તનચરમાન્ડ સુધી, તિવિય ભૂરમણ સમુદ્રની બાહ્ય વેદિકા સુધી અને ઉપર ઈષ~ાભાર પૃથ્વી સુધી અસુરકુમારના તેજસશારીરની અવગાહના કહી છે.
श्री प्रशानसूत्र:४