Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद २० सू० ५ पृथ्वीकायायुद्वर्तननिरूपणम् ५३१ कश्चित् पृथिवीकायिकः पृथिवीकायिकेभ्य उद्वर्तनानन्तरं पुनरपि पृथिवीकायिकेषु उपपद्यत तद्योगाध्यवसायस्थानसं भवात् अस्त्येकः कश्चित्तु पृथिवीकायिकस्तत्रपुनर्नोपपद्येत, गौतमः पृच्छति-'जे गं भंते ! उववज्जेज्जा सेणं केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ?' हे भदन्त ! यः खलु पृथिवीकायिकः पुनः पृथिवीकायिकतया उत्पदयेत स खलु कि केवलिप्रज्ञप्तम् सर्वज्ञोपदिष्टं धर्म श्रवणतया श्रोतुं लभते-समर्यो भवेत् ? भगवानाह-'गोयमा ! हे गौतम ! 'णोइणढे समटे' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः प्रागुक्तयुक्तेः, ‘एवं आउकाइदिसु निरंतरं भाणियव्वं जाव चउरिदिएम' एवम्-पृथिवीकायिकेष्विव अप्कायिकादिषु निरन्तम्-अव्यवधानपूर्वकं भणितव्यम्-वक्तव्यम्, यावत्-तेजस्कायिकवायुकायिक वनस्पतिकायिकेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु च कश्चित्पृथिवीकायिक उत्पद्येत, कश्चिन्नोत्पद्येत, किन्तु तेष्वपि स केवलिप्रज्ञप्तं धर्म श्रोतुं नो समर्थों भवेत्, 'पंचिंदियति. अर्थात् कोई पृथ्वीकायिक, पृथ्वीकायिक भवका अन्त करके पुनः अनन्तर भव में ही पृथ्वीकायिकों में उत्पन्न हो जाता है, क्योंकि उसमें उस भव के योग्य अध्यवसाय होते हैं । कोई जीव तथाविध अध्यवसाय न होने के कारण पृथ्वीकाय में उत्पन्न नहीं होता। ___गौतमस्वामी-हे भगवन् ! जो पृथ्वीकाय पृथ्वीकयिकों में उत्पन्न होता है,
क्या वह सर्वज्ञ द्वारा उपदिष्ट धर्म को श्रवण कर सकता है ? ___भगवान-हे गौतम ! यह अर्थ समर्थ नहीं है । इसका कारण पूर्ववतू समझना चाहिए। ____ इसी प्रकार तेजस्कायिक, वायुकायिक, वनस्पतिकायिक द्वीन्द्रिय, त्रीन्द्रिय
और चतुरिन्द्रिय के विषय में भी समझ लेना चाहिए, अर्थातू कोई पृथ्वीकायिक इनमें उत्पन्न होता है, कोई नहीं उत्पन्न होता। जो उत्पन्न होता है वह केवली द्वारा प्ररूपित धर्म को श्रवण करने में समर्थ नहीं होता।
શ્રી ભગવાન હે ગૌતમ! કઈ પૃથ્વીકાયિક, પૃથ્વીકાયિક ભવને અન્ત કરીને ફરી અનન્તર ભવમાં જ પૃથ્વીકાયિકમાં ઉત્પન્ન થઈ જાય છે, કેમકે તેમાં તે ભવને યોગ્ય અધ્યવસાય હોય છે. કેઈ જીવ તથાવિધ અધ્યવસાય ન હોવાના કારણે પૃથ્વીકાયમાં ઉત્પન્ન નથી થતા. ( શ્રી ગૌતમસ્વામી–હે ભવન ! જે પૃથ્વીકાય પૃથ્વીકાયિકમાં ઉત્પન્ન થાય છે, શું તે સર્વજ્ઞ દ્વારા ઉપદિષ્ટ ધર્મને શ્રવણ કરી શકે છે?
શ્રી ભગવાન-હે ગૌતમ! એ અર્થ સમર્થ નથી. એનું કારણ પૂર્વવત સમજવું જોઈએ.
એજ પ્રકારે તેજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક, દ્રન્દ્રિય, ત્રીન્દ્રિય, અને ચતુરિન્દ્રિયના વિષયમાં પણ સમજી લેવું જોઈએ અર્થાત્ કોઈ પૃથ્વકાયિક તેમાં ઉત્પન્ન થાય છે, કોઈ ઉત્પન નથી થતા. જે ઉત્પન થાય છે તે કેવલી દ્વારા પ્રરૂપિત ધર્મને વણુ કરવામાં સમર્થ નથી થતા,
श्री. प्रशान। सूत्र:४