Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७३
प्रमेयबोधिनी टीका पद १८ स्टू० १४ भाषादारनिरूपणम् 'दारं १९' एकोनविंश सूक्ष्मद्वारं समाप्तम् । अध विंशतिमं भवसिद्धिद्वारं प्ररूपयितुमाह-'भवसिद्धिएणं पुच्छा' हे भदन्त ! भवसिद्धिकः-भवे सिद्धिर्यस्य स खलु भन्यो भवसिद्धिकत्वपर्यायविशिष्टः सन् कियन्तं कालं यावत् निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अणाईए सपज्जवसिए' अनादिकः सपर्यवसितो भवसिद्धिको भवति, अन्यथा-भव्यत्वायोगात् अभव्यत्वापत्तेः, गौतमः पृच्छति-'अभवसिद्धिएणं पुच्छा, हे भदन्त ! अभवसिद्धिकः-नो भवे सिद्धि यस्य सोऽभवसिद्धिः खलु अभव्यः-अभवसिद्धिकत्वपर्यापविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ! इति पृच्छा, भगवानाह'गोयमा !' हे गौतम ! 'अणाईए अपज्जपसिए' अनादिकोऽपर्यवसितोऽभवसिद्धिको भवति अन्यथा अभव्यत्वायोगाद् भव्यत्वापत्तेः, गौतमः पृच्छति-'नो भवसिद्धिए नो अभवसिद्धिए
भगवान-हे गौतम ! नो संज्ञी नो असंज्ञी जीव केवली है और उसका काल खादि अपर्यवसित है (द्वार १९)
अब बीसवाँ भवसिद्धिक द्वार की प्ररूपणा की जाती है गौतमस्वामी-हे 'भगवन ! भवसिद्धिक अर्थात् भव्य जीव लगातार कितने काल तक भवसिद्धिक पनेमें रहता है ?
भगवान्-हे गौतम ! भवसिद्धिक अनादि सपर्यवसित होता है । भव्यत्य भाव परिणामिक होने के कारण अनादि है, किन्तु मुक्ति प्राप्त होने पर उसका सद्भाव नहीं रहता अतः सपर्यवसित है।।
गौतमस्वामी-हे भगवन् ! अभवसिद्धिक जीव कितने कल तक अभव सिद्धिक रहता है ?
भगवान्-हे गौतम ! अभवसिद्धिक जीव अनादि-अनन्त काल तक अभवसिद्धिक रहती है, क्यों कि पारिणामिक भाव होने से वह अनादि है और
શ્રી ભગવાન -હે ગૌતમ ! સંજ્ઞી અસંસી છવ કેવલી છે અને તેને કાલ સાદિ ५५य सित छ. (६२ १८)
હવે વીસમા ભવસિદ્ધિકદ્વારની પ્રરૂપણા કરાય છે
શ્રી ગૌતમસ્વામી-હે ભગવન ! ભવસિદ્ધિક અર્થાત્ ભવ્ય જીવ નિરન્તર કેટલા કાળ સુધી ભવસિદ્ધિક પણામાં રહે છે?
શ્રી ભગવાન–હે ગૌતમ ! ભવસિદ્ધિક અનાદિ સપર્યવસિત હોય છે. ભવ્યત્વ ભાવ પરિણામિક હોવાના કારણે અનાદિ છે, કિન્તુ મુક્તિ પ્રાપ્ત થતા તેને સદ્ભાવ નથી रहेता, तेथी स५ सित छ.
શ્રી ગૌતમસ્વામી-હે ભગવન ! અભયસિદ્ધિક જીવ કેટલા કાળ પર્યત અભવસિદ્ધિક પણામાં રહે છે?
શ્રી ભગવાન–હે ગૌતમ! અસિદ્ધિક જીવ અનાદિઅનન્તકાળ સુધી અભવસિદ્ધિક પણામાં રહે છે, કેમકે પરિણામિક ભાવ હોવાથી તે અનાદિ છે અને તેને કયારેય અન્ત થત
प्र० ६०
श्री. प्रशान। सूत्र:४