Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१२
____ प्रज्ञापनासूत्रे वा स सलेश्यः खलु 'सलेश्व इति-स लेश्यत्व पर्याय विशिष्टः सन् कालापेक्षया कियकालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'सलेस्से दुविहे पण्णत्ते' सलेश्यो द्विविधः प्रज्ञप्तः 'तं जहा-अणादीए वा अपज्जवसिए, अणादीए वा सपज्जवसिए' तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, तत्र यः खलु कदाचिदपि न संसारन्यवच्छेदकर्ता भवति सोऽनादिरपर्यवसितो व्यपदिश्यते, यस्तु संसार. पारगामी भवति सोऽनादि सपर्यवसितो व्यपदिश्यते, गौतमः पृच्छति-'कण्हलेस्से णं भंते ! कण्ह लेस्सेत्ति काल श्री केवचिरं होइ ?' हे भदन्त ! कृष्णलेश्यः खलु 'कृष्णलेश्य' इति-कृष्णलेश्यत्वपर्यायविशिष्टः सन् कालत:-कालापेक्षा किच्चिरं-हियत्कालपर्यन्तं भवति ? अतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमभहिआई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन त्रयस्त्रिंशत सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि यावत् कृष्ण लेश्यः कृष्णले श्यत्वपर्यायविशिष्टः सन् ___ गौतमस्वामी हे भगवन् ! सलेश्य अर्थात् लेश्यावान जीव किनने काल तक सलेश्यबना रहता है ? __ भगवान्-हे गौतम ! सलेश्य जीव दो प्रकार के होते हैं, वे इस प्रकार हैंअनादि अपर्यवसित और अनादि सपर्यवसित । इनमे से जिस जीव के संसार अर्थात् जन्म-मरण का कभी अन्त नहीं आता, वह अनादि अपर्यवसित कह लाता है और जो संसारपारगामी हो वह अनादि सपर्यवसित कहा जाता है।
गौतमस्वामी- भगवन् ! कृष्णलेश्या बाला जीव कितने काल तक कृष्ण लेश्या वाला निरन्तर बना रहता है ?
भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक, उत्कृष्ट अन्तमुहर्त अधिक तेतीस सागरोपम तक कृष्णलेश्या वाला निरन्तर कृष्णलेश्या वाला रहता है। દ્વારની પ્રરૂપણ કરાય છે.
શ્રીગૌતમસ્વામી ભગવાન ! સલેશ્ય અર્થાત્ લેશ્યાવાન્ જીવ કેટલા કાળ સુધી સશ્ય બની રહે છે ?
- શ્રીભગવાન–હે ગૌતમ! ચલેશ્ય છવ બે પ્રકારના હોય છે, તે આ પ્રકારે- અનાદ્રિ સપર્યવસિત, અને અનાદિ અપર્યવસિત, તેમાંથી જે જીવને સંસાર અર્થાત્ જન્મ મરણને કયારેય અંત નથી આવતો તે અનાદિ અપર્યવસિત કહેવાય છે અને જે સંસાર પારગામી છે તે અનાદિ સપર્યાવતિ કહેવાય છે.
શ્રીગૌતમસ્વામી-હ ભગવદ્ ! કૃણલેશ્યા વાળા જીવ કેટલા સમય સુધી કૃષ્ણલેશ્યા વાળા નિરન્તર બની રહે છે?
શ્રીભગવાન -હે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ અન્તર્મુહૂત અધિક તેત્રીસ સાગરેપમ સુધી કૃષ્ણલેશ્યાવાળા નિરન્તર કૃષ્ણલેશ્યાવાળા રહે છે. તિર્યંચો અને
શ્રી પ્રજ્ઞાપના સૂત્ર : ૪