Book Title: Agam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे माणुपुद्गलास्तेषां वर्गणा एका भवति । स्कन्धा अपि पुद्गला भवन्तीति ‘परमाणु' इति विशेषणमुपात्तम् । तथा-' एवं जाव' इति पदेन-' दुपएसियाणं ' खंधाणं ति चउपंचछसत्तद्वनवदससंखिज्जासंखिज्जपएसियाणं' इति ग्राह्यम् । द्विपदेशिकानां त्रि चतुः पञ्च षट् सप्ताष्टनवदशसंख्येयासंख्येयप्रदेशिकानां स्कन्धानाम्इतिच्छाया। द्विप्रदेशिकायसंख्येयप्रदेशिकान्तानां प्रत्येकमेकैका वर्गणेति । इयं द्रव्यतः पुद्गलानां वर्गणा प्रोक्ता ।
अथ क्षेत्रतस्तेषां वर्गणैकत्वमाह-एगा एगपएसोगाढाणं' इत्यादि । एकप्र. देशाचगाढानाम्-एकप्रदेशे क्षेत्रस्यैकस्मिन्नवयवे अवगाढा:-अवस्थिताः, एकपदेद्वितीय आदि प्रदेश नहीं होते हैं ऐसे निरंशपुद्गल का नाम परमाणु है ऐसे परमाणुरूप पुद्गलों की वर्गणा एक होती है, स्कन्धों के व्यवच्छेद के लिये यहाँ " परमाणु" ऐसा विशेषण रखा गया है तथा-"एवं जाव" इस पद से "दुपएसियाणं खंधाणं तिच उपंच छ सत्तट्ट नव दस संखि. ज्जा पएसियाणं" इस पाठ का संग्रह हुआ है इसका भाव ऐसा है कि दो प्रदेशों वाले स्कन्ध से लेकर के असंख्यात प्रदेशवाले स्कन्धों तक के स्कन्धों की प्रत्येक की वर्गणा भी एक २ है यह द्रव्य की अपेक्षा लेकर पुद्गलों की वर्गणा कही गई है। ___ अब क्षेत्र की अपेक्षा से इनकी वर्गणा की एकता " एग्गा एगपएसोगाढाणं" इस पाठ द्वारा कही जा रही है-क्षेत्र के एक प्रदेश में
બે આદિ પ્રદેશ વિનાના નિરશ પુદ્ગલને પરમાણુ કહે છે. એવાં પરમાણુરૂપ પુદ્ગલેની વર્ગણું એક હોય છે. સ્કોના વ્યવચ્છેદને માટે અહીં " ५२मा " मे विशेषाशु रामपामा माव्यु छे. " एव" जोव मा पहना प्रयो। ६.२॥ " दुपएसियाणं खंधाणं ति चउपच छसत्तद्वनवदस सखिज्जापएसियाणं" मा पाइने । ४२वामा माल्यो छे. तेनुं तात्पर्य मेवुछ है બેથી લઈને અસંખ્યાત પર્યન્તના પ્રદેશોવાળા જે સ્કન્ધ હોય છેતે પ્રત્યેકની વગણું પણ એક એક હોય છે. આ રીતે દ્રવ્યની અપેક્ષાએ પુલોની વર્ગ ણાનું પ્રતિપાદન કરીને હવે સૂત્રકાર ક્ષેત્રની અપેક્ષાએ તેમની વર્ગણમાં એકત્વનું પ્રતિપાદન કરે છે –
“एगा एगपएसोगाढाणं " छत्याल,
ક્ષેત્રના એક પ્રદેશમાં–અવયવમાં–જેમની અવગાહના થાય છે એવાં એક પ્રદેશમાં રહેલાં પુદ્ગલેને એકપ્રદેશાવગાઢ પુલે કહે છે. એવાં એક પ્રદેશાવ.
શ્રી સ્થાનાંગ સૂત્ર : ૦૧