Book Title: Agam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
-
-
-
-
सुधा टीका स्था० २ उ० ४ सु० ४४ असिद्धजीव स्वरूपनिरूपणम् ५१३ पठितव्यानीत्यर्थः । कियदवधि ? इत्याह-जाव' इत्यादि-' सिद्ध ' इत्यारभ्य 'ससरीरीचेव असरीरीचेव' इत्यन्तम् । तामेवगाथामाह- सिद्ध ' इत्यादि । एषा गाथा सप्रतिपक्षा वाच्या तथाहि-सिद्धाः-सिद्धजीवाः, असिद्धाः-सिद्धविपरीताः १, सेन्द्रियाः-इन्द्रियसहिताः, अनिन्द्रियाः-इन्द्रियवर्जिताः २, एवं ' काए ' ति सकायाः-पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सातिपक्षा वाच्याः । एवं सर्वाणि व्याख्येयानि । वाचना चैवम्--" सकायच्चेव २, अकायच्चेव, ३, सजोगच्चेव, अजोगच्चेव ४, सवेयच्चेव अवेयच्चेव ५, इत्याधालापकाः सर्वत्र संयोज्याः । सकायाः-पृथिव्यादिषइविध काय-विशिष्टाः संसारिणः, अकायास्तद्भिन्नाः सिद्धाः ३ सयोगाः-संसारिणः, अयोगा:-अयोगिनः सिद्धाश्च ४। सवेदाः-संसारिणः, सशरीरी होते हैं । वह गाथा इस प्रकार से है-“सिद्धसइंदियकाए" इत्यादि । यहां यह गाथा सप्रतिपक्ष कहना चाहिये अर्थात्-इस गाथा के अनुसार सिद्ध, सेन्द्रिय, आदि जीव यावत् सशरीरी तक अपने २ प्रतिपक्ष सहित कहना चाहिये-सिद्ध जीव, असिद्ध जीव, सेन्द्रिय (इन्द्रियसहित ) जीव, अनिन्द्रिय-इन्द्रियवर्जितजीव इस प्रकार सकायपृथिवीकाय आदि जीव इन सब को आश्रित करके समस्त जीव सप्रतिपक्ष कहना चाहिये। जिस प्रकार सिद्ध असिद्ध १, सेन्द्रिय अनिन्द्रिय २ ये अपने २ प्रतिपक्ष सहित तेरह कहे गये हैं, इसी प्रकार से पृथिवी आदि षड्विधकायविशिष्ट संसारी जीव, और तद्भिन अकाय जीव-सिद्ध जीव ३ सयोग संसारी जीव, और अयोग-चौदहवें गुणस्थानवर्ती जीव और सिद्ध जीव ४, सवेद-वेदसहित संसारी जीव मतापामा मा . ते ॥था मा प्रमाणे छ-" सिद्ध सइंदियकाए" ઈત્યાદિ. આ ગાથા સપ્રતિપક્ષ (પ્રતિપક્ષ સહિત) કહેવી જોઈએ. એટલે કે આ ગાથામાં પ્રકટ કરેા સિદ્ધ, સેન્દ્રિય આદિ સશરીરી પર્યન્તના જીવો પોતપિતાના પ્રતિપક્ષ સહિત કહેવા જોઈએ. જેમકે સિદ્ધ જીવ અને અસિદ્ધ છવ, સેન્દ્રિય જીવ અને અનિન્દ્રિય જીવ, એજ પ્રમાણે સકાય પૃથ્વીકાય આદિ જીને આશ્રિત કરીને સમસ્ત જીવોનું તેમના પ્રતિપક્ષ સહિત કથન થવું न. २ सिद्ध-सिद्ध, मने (२) सेन्द्रिय-मनिन्द्रिय २वान पात. પિતાના પ્રતિપક્ષ સહિત પ્રકટ કરવામાં આવ્યા છે, (૩) એજ પ્રમાણે પૃથ્વી આદિ ષવિધકાય વિશિષ્ટ (છકાય જી) સંસારી છે અને તેનાથી ભિન્ન એવાં અકાય -સિદ્ધ છે, (૪) સંગ સંસારી જીવો અને અગ ૧૪ માં ગુણસ્થાનવ જીવ અને સિદ્ધ જીવ, (૫) વેદ (વેદ સહિત)
શ્રી સ્થાનાંગ સૂત્ર : ૦૧