Book Title: Agam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५२
स्थानाङ्गसूत्रे कालत्रयेऽपि चित्ताद्यवस्थं कुर्वन्तीति जीवपुद्गलयोर्वक्तव्यतामाह
मूलम्.-जीवाणं दुहाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा, तं जहा--तसकाय णिवत्तिए चेव थावरकायणिवत्तिए चेव १। एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्तंति वा २ । बंधिसु वा बंधंति वा बंधिस्संति वा ३ । उदीरिंसु वा उदी रेति वा उदीरिस्संति वा ४ । वेदेंसु वा वेदेति वा वेदिस्तंति वा ५ । णिजरिंसु वा णिजरिंति वा णिजरिस्संति वा ६ । दुपएसिया खंधा अणंता पण्णत्ता १ । दुपएसोगाढा पोग्गला अणंता पण्णत्ता २। एवं जाव दुगुणलुक्खा पोग्गला अणंता पण्णत्ता२३ ॥सू०५५ दुट्टाणस्स चउत्थो उद्देसो समत्तो ॥ ४ ॥
दुहाणं समत्तं ॥ २॥ छाया-जीवाः खलु द्विस्थाननिर्वतितान् पुद्गलान् पापकर्मतया अचिन्वन् वा, चिन्व न्ति वा, चेष्यन्ति वा, तद्यथा-वसकायनिर्वतितान् चैव स्थावरकायनिर्वतितान् चैव १एवम् उपचिन्वन् वा उपचिन्वन्ति वा उपचेष्यन्ति वा२। अबघ्नन् वा बध्नन्ति वा भन्त्स्यन्ति वा ३. उदैरयन् वा उदीरयन्ति वा उदीरयिष्यन्ति वा ४। अवेदयन् वा वेदयन्ति वा वेदयिष्यन्ति वा ५। निरजरयन् वा निर्जरयन्ति वा निर्जरयिष्यन्ति वा ६। द्विपदेशिकाः स्कन्धा अनन्ताः प्रज्ञप्ताः । द्विपदेशावगाढा पुद्गला अनन्ताः प्रज्ञप्ताः । एवं यावद् द्विगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ताः ॥सू०५५॥
॥ द्विस्थानकस्य चतुर्थ उद्देशः समाप्तः ॥ ४ ॥
॥ द्विस्थानं समाप्तम् ॥ २॥ अभी जो परिचारणा कही गई है सो यह परिचारणा कर्मसे होती है कर्म को जीव अपने हेतुओं द्वारा कालत्रय में भी चित्तादि अवस्था. वाला करते हैं अतः अब सूत्रकार जीव और पुद्गल की वक्तव्यता के
પહેલાના સૂત્રમાં જે પરિચારણાનું નિરૂપણ કરવામાં આવ્યું છે, તે પરિ. ચારણે કર્મથી થાય છે. કર્મને જ પિતાના હેતુઓ દ્વારા કાળવ્રયમાં પણ ચિત્તાદિ અવસ્થાવાળું કરે છે. હવે સૂત્રકાર જીવ અને પુદ્ગલની વક્તવ્યતાના
શ્રી સ્થાનાંગ સૂત્ર : ૦૧