Book Title: Agam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४६
स्थानाङ्गसूत्रे
चक्रवर्त्तिनौ अपरित्यक्तकामभोगौ कालमा से कालं कृत्वा अधः सप्तम्यां पृथिव्याम् अप्रतिष्ठाने नरके नैरयिकतया उपपन्नौ तद्यथा - सुभूमश्चैव ब्रह्मदत्तश्चैव ॥ सू०५२ ॥ टीका - सच्चपवाय पुत्रस्स णं ' इत्यादि ।
9
सद्भ्यो - जीवेभ्यो हितः सत्यः- संयमः सत्यवचनं वा स सभेदः समतिपक्षश्च प्र-प्रकर्षेण उद्यते - अभिधीयते यत्र तत् सत्यप्रवादं तच्च तत् पूर्वं च सकलश्रुतात् पूर्व क्रियमाणत्वादिति सत्यमवादपूर्वम् । तच्च चतुर्दशसु पूर्वेषु षष्ठमस्ति । तत्परिमाणं च - एकापदकोटी षट् पदाधिका । उक्तश्च—
छाया - "एगा पयाणकोडो, छच्च पया सच्चवार्यमि । "
1
एका पदानां कोडी षट् च पदानि सत्यवादे । इति ॥
अस्य पूर्वस्य द्वे वस्तुनी - अध्ययनादि वत्तद्विभागविशेषौ प्रज्ञप्ते - तीर्थकरैः कथिते । अथ द्विस्थानकेन नक्षत्रवक्तव्यतामाह6 पुव्वाभद्दवया० नक्खत्ते ' लेकर प्ररूपणा करते हैं - ( सच्चप्पवायपुव्वस्स ) इत्यादि । टीकार्थ- जीवों का हितकारक जो होता है वह सत्य है ऐसा सत्य संयम या सत्यवचन होता है | इस सत्य की जिसमें प्ररूपणा अच्छी तरह से कही गई है वह सत्यप्रवाद है, यह सत्यप्रवाद संपूर्ण श्रुत की अपेक्षा पहिले क्रियमाण होने से " सत्यप्रवाद पूर्व " इस नाम से कहा गया है यह चौदह पूर्वो में ६ ट्ठा पूर्व है इसका परिणाम ६ पद अधिक एक पद कोटि है । कहा भी है- " एगा पयाण कोडी छच्च पया सच्च वायंमि " ||
इस पूर्व की दो वस्तु हैं अध्ययन आदि की तरह उसका दो विभाग विशेष हैं ऐसा तीर्थकरों ने कहा है । नक्षत्र वक्तव्यता- पूर्वाभाद्रपदસંખ'ધને અનુલક્ષીને હવે કેટલાક ભાવાની પ્રરૂપણા કરવામાં આવે છે. टीडार्थ - " सच्चपवायपुव्यस्स " इत्यादि
જીવાનું હિતકારક જે હાય છે તેને સત્ય કહે છે. એવું સત્ય સયમ અથવા સત્ય વચન હૈાય છે. આ સત્યની જેમાં સારી રીતે પ્રરૂપણા કરવામાં આવી છે, તેનું નામ સત્યપ્રવાદ છે. આ સત્યપ્રવાદ સપૂર્ણ શ્રુતની અપેક્ષાએ પહેલાં ક્રિયમાણુ હાવાથી તેને ‘સત્યપ્રવાદપૂર્વ ' કહેવાય છે. તે ૧૪ પૂર્વામાં છઠ્ઠું પૂં છે. તેનું પિરમાણુ એક કેટ અને ૬ લાખ અધિક પદનું છે,
॥
धुं पशु छे" एगा पयाण कोडी छच्च पया सच्च वार्यमि " આ સત્ય પ્રવાદપૂર્વના એક કરોડ અને છ લાખ પદ છે.
આ પૂર્વની એ વસ્તુ છે-અધ્યયન આદિની જેમ તેના બે વિભાગ વિશેષ छे, भेषु तीर्थे रोये उधुं छे. नक्षत्र वक्तव्यता- पूर्वा भाद्रयह नक्षत्र मे तारा
શ્રી સ્થાનાંગ સૂત્ર : ૦૧