________________
જ
प्रमापनासूत्रे
द्रव्यक्षेत्र कालभावानामित्यर्थः, य एतदतिरिक्तत्वेन अन्यस्य प्रज्ञापनीयस्य कस्य : चिदभावात्, तत्र प्रज्ञापनापदे (१) जीवाऽजीवद्रव्याणां प्रज्ञापना, स्थानपदे ( २ ) जोवाधारस्य क्षेत्रस्य स्थिति पदे ( ३ ) नारकादि स्थितिप्ररूपणात्, कालस्य शेपपदेषु पुण्यपापसंख्या ज्ञानादि पर्यायव्युत्क्रान्त्युच्छवासादीनां - भावानां प्रज्ञापनाऽस्तीति भावः इति द्वितीयगाथार्थ: । अथ तृतीयगाथामाह - 'अज्झयणमिणं चित्तं सुयरयणं दिद्विवायणीसंद |
जहवन्नियं भगवया अहमवि तह बन्नइस्सामि ॥३॥ त्ति, अध्ययनमिनं चित्रं श्रुतरत्नं दृष्टिवाद निःष्यन्दः । यथावर्णितं भगवता अहमपि तथा वर्णयिष्यामीति,
अन्वयः -- दृष्टिवाद निस्यन्दचित्रं श्रुतरत्नमिदम् अध्ययनं भगवता यथावर्णितम् अहमपि तथा वर्णयिष्यामि इत्यन्वयः,
और कहीं किसीकी अथवा सर्व द्रव्य, क्षेत्र, भावों की प्ररूपणा है । इनके अतिरिक्त अन्य नहीं । (१) प्रज्ञापना पद में जीव- सजीव द्रव्यों की प्रज्ञापना है, (२) स्थानपद में जीव के आधार क्षेत्र की, (३) स्थितिपद में नारक आदि की स्थिति का निरूपण होने से काल की और शेष पदों में पुण्य पाप संख्या ज्ञानादि पर्याय, व्युत्क्रान्ति, उच्छ्वास आदि भावों की प्रज्ञापना की गई है यह द्वितीय गाथा का अर्थ हुआ || २ |
काल, भाव रूप सब कोइ प्रज्ञापनीय पदार्थ
शब्दार्थ - ( अज्झयणं) अध्ययन (इणं) यहां (चित्त) विचित्र-विचि त्रता युक्त (सुयरयणं) श्रुत रूषीरत्न (दिट्टिगयणीसंद) दृष्टिवाद नामक अंग का निचोड (जए) जिस प्रकार (वन्नियं) वर्णित किया है
માં ક્યાંક કોઇની અને કયાંય કેઇની અથવા સર્વાં દ્રવ્ય, ક્ષેત્ર, કાલ ભાવરૂપ ખધા ભાવાની પ્રરૂપણા છે. આના સિવાય ખીજે કાઇ પ્રજ્ઞાપનીય પદાર્થો નથી. પ્રજ્ઞાપના પદમાં જીવ–અજીવ દ્રબ્યાની પ્રજ્ઞાપના છે. (ર) સ્થાનપદમાં જીવના આધાર ક્ષેત્રની (૩) સ્થિતિ પદમા નારક વિગેરેની સ્થિતિનું નિરૂપણ હાવાથી કાળની અને વિશેષ પદ્મમા પુણ્ય પાપ સ યા જ્ઞાનાદિ પર્યાય, વ્યુત્ક્રાતિ, ઉચ્છવાસ વિગેરે ભાવેાની પ્રજ્ઞાપના કરાઇ છે. (આ ખીજી ગાથાના અ થયે ॥૨॥
॥
शफ्ढार्थ-(अज्झयण) अध्ययन (इंग) ही (चित्त) विचित्र-विचित्रतायुक्त, (सुरयग) श्रुती रत्न (दिट्टिव. यगीसद) दृष्टिवाह नाम गगनो नियो
こ
क
>