________________
Feman
मूलाराधना
माश्यासः
RETARAN
१२२
सुश्रद्दधाति इत्ययोगव्यवच्छेदः। स जीया सम्माविष्ठी सम्पग्राष्टिशववाच्य इति प्रतीतपशर्थकत्वमावर्शितं । सहइदि श्रद्धानं करोति । असम्भाषमपि असल्यमप्यर्थ । अयाणमाणो अनवगच्छन् । किं ? विपरीतमनेनोपदिश्वमिति । गुरोर्व्याख्यातुरस्यायमर्थ इति कधनामियुज्यते प्रतिपत्त्यां श्रोता अनेन बचनेन इति नियोगः कथनं । सर्वत्रमणीतस्यागमस्यायः बाचार्यपरंपरया अविपरीतः श्रुतोऽवघृतश्चानेन सूरिणा उपदिष्टो ममेति सर्वशासाया सचिरस्यास्तीति । आवारचितया रायपेवेति |
ननु अविरदसम्माइटी इत्युक्तं तत्र कीदनीयः सम्यग्दृष्टिः स्यात् इति पृष्टः सन आचष्टे--
मूला - पचयणं जिनागमः तद्वाच्योऽर्थः साहचर्यादिह ग्राह्यः । तु एवार्थे । स जीवः सम्यग्दृष्टिर्भवति यः उपदिन प्रवचनं श्रद्धात्येवेति संबंधः। यो ज्ञानावरणोदयवशात्स्वयं तत्त्वमजानन्गुरुनियोगासद्भाव अद्धत्ते सोऽपि तदैव सम्यराष्टिः म्यादिन्युत्तरोन दर्शयते ।। असदभाचं असत्यमवर्थ प्रकृतत्वादागमवाक्ये । अयाणमाणो मिथ्या अनेन उपदिष्टनि अजानन । भियोगा मुख्यालयातुनियामादलारामवाक्यस्य असमर्थ इति कथनान् । निगुज्यते नियत संघ यते आना अनेक नियोगः कथन । इदमत्र तात्पर्य-सर्वज्ञोक्तस्यागमन्यार्थी गुरुपर्वक्रमण सम्यक् श्रुतोऽवाशानेनाचार्यणोपनिटो ममेति सर्वज्ञाज्ञया कचिरस्यास्तीति आज्ञारुषितया सम्यग्दृष्टिस्तदाप्येष भवत्येव ।।
कोनसा जीय सम्यग्दृष्टि शब्दका चान्य होता है इस प्रश्नका उत्तर आचार्य देते हैं
हिंदी अर्थ-गुरुने कहे हुए आगमका अर्थात् जीवादि पदाथोंके स्वरूप का जो श्रद्धान करता है वह पुरुष सम्पदृष्टि है. पुरूके वचनाको प्रमाण मानकर जीवादिके असत्य स्वरूप में विश्वास रखता हुवा भी वह पुरुष सम्यग्दृष्टि ही है. क्योंकि सर्वज्ञप्रणीत आगमका अर्थ आचार्यपरंपरासे अविपरीत ऐसा गुरूने सुना है और हृदयमें धारण कर उसका ही उपदेश उसने मेरेको किया है ऐसा समझकर वह जीवादि पदार्थोपर विश्वास रखता है अतः असत्यखरूप सत्य मानता हुवा भी बह जीव सम्पग्रष्टि ही है ऐसा इस गाथाका आभिप्राय है.
विशेषार्थ--गाथामें 'उबइष्ट-उपदिष्टं' ऐसा शब्द है, यह शब्द उप पूर्वक दिश् धातुसे बना दुवा उच्चारण करना इस अर्थमें प्रसिद्ध है और आप इसका अर्थ ' कहा हुवा' ऐसा करते हैं परंतु इस अर्थमें प्रयोगवाक्य दीखते नहीं हैं. 'उपदिष्टा वर्णा उचारिता इति ' यहां उपदिष्टका अर्थ वर्ण उच्चारे गये हैं ऐसा किया है. यह