________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
( २६ )
पूर्णिमायां तु पर्युषिते विंशत्युत्तरं दिवसशतं भवति ॥ एव मेतेषां प्रकाराणां वर्षावासानामेक क्षेत्रे स्थित्वाकार्त्तिक चातुर्मासिक प्रतिपदि निर्गन्तव्यं । अथ मार्गशीर्षे वर्षा भवति कमलाकुलाः पन्थानः ततोअपवादेनैक दशरात्रं भवतीति । अथ तथापि वर्षा नोपरते ततो द्वितीय दशरात्रं तथा सति अथैव मपि वर्षा न तिष्ठति ततस्तृतीयमपि दशरात्रमा सेवेत एव त्रीणि दशरात्राणि उत्कर्षतस्तत्र क्षेत्रे आसितव्यं मार्गशिर पौर्णमासीं यावदित्यर्थः ॥ तत उद्ध यद्यपि कमाकुला पंथानो वर्ष वा गोढ़मनुपरतं वर्षति यद्यपि च पानीयैः पूर्य्यमाणैस्तदानीं गम्यते तथापि अवश्यं निर्गन्तव्यं एवं पञ्चमासिको ज्येष्टकल्पावग्रहः सम्पन्नः ॥ अथ तमेव पारमासिकमाह । काउण मासकम्पं तत्थेव ठियाण जंइवास मग्गसिरे सालंबणाणं छम्मासिओ जेो ग्गहो होइति । यस्मिन् क्षेत्रे आषाढमास कल्पकृतः तदन्यद्वर्षावासयोग्य तथाविधं क्षेत्रं न प्राप्तं ततो मासकल्पं कृत्वा तत्रव वर्षावासंस्थितानां ततञ्चातुर्मासानन्तरं कई मवर्षादिभिः कारणैरतीते मार्गशीर्ष मासे निर्गतानां पारमासिको ज्येष्टकल्पावग्रहो भवति एकक्षेत्र अवस्थानमित्यर्थः ॥
·
देखिये ऊपर के पाठ में अधिकरण दोषका निमित्तकारण । और कारण योगे गमन करना पड़े तो साधुधर्मकी अवहेलना न होनेके लिये वर्षायेोग्य उपधिको प्राप्ति होने से योग्यक्षेत्रमें अज्ञात याने गृहस्थो लोगों की नहीं जानी हुई अनिश्चित पर्युषणा स्थापन करे वहां उसो रात्रिको पर्युषणा कल्प कहे ( श्री कल्पसूत्रका पठन करे ) और योग्यक्षेत्रके अभाव से पांच पांच दिनकी वृद्धि करते चन्द्रसंवत्सर में ५० दिन तक तथा अभिवर्द्धित संवत्सर में २० दिनतक अज्ञात पर्युषणा करे परन्तु
For Private And Personal