________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ४४ ] द्वाषट्या तस्यैव युगदिन रात्रेागा ह्रियते लब्धाहि एकोनत्रिंशदहोरात्राणि द्वात्रिंशत् द्वाषष्टिभागाः एवं युगदिवसानामेबैकषष्टियुगे कर्ममासा इत्येकषष्ट्या भाग हियते लब्धानि कर्मनासस्य त्रिंशत् दिनानि ३ तथा युगे षष्टि सूर्यमासा इति षष्ट्या युगदिनानां भाग ह्रियते लब्धाः सूर्यमासदिवसास्त्रिंशदहोरात्रस्थाई च ४ तथा युगदिवसा एव अभिवद्धि तमासा दिवधानयनाय त्रयोदशगुणाः क्रियन्त जातालि त्रयोविंशतिसहस्त्राणि सप्तशतानि नवत्यधिकानि तेषां चतुश्चत्वारिंशते सप्तति शतैर्भागो ह्रियते लब्धा एकत्रिंशदिवसा शेषाण्यवतिष्ठन्त षद्विशत्यधिकानि सप्तशतानि चतुश्चत्वारिंशत्सप्तशतभागानां ततः उभयेषामप्यङ्कानां षड़भिरपवर्तना क्रियते जातामेकविंशशतं चतुर्विंशत्युत्तरशतभागानामिति उक्ताः पञ्चापि कालमासाः ॥१॥
देखिये उपरके पाठमें श्रीतपगच्छके मुख्याचार्यजी श्रीक्षेमकीर्तिसूरिजी अपने (स्वयं) नक्षत्रमाल १ चंद्रमाम २ ऋतुमास ३ आदित्यमास ४ और अभिवद्धि तमास ५ इन पांचासोंकी व्याख्या करते पांचमा अभिवति मासकी
और अभिवति संवत्सरकी विशेष व्याख्या खुलासे कर दिखाइ हैं कि____ अभिवतिनाम संवत्सर मुख्य तेरह चंद्रमासोंसें होता हैं एक चंद्रमासका प्रमाण गुनतीस दिन वत्रीस बासटीया भाग अर्थात् २० दिन ३० घटीका और ५८ पल प्रमाणे होता हैं जिसकों तेरह चंद्रमासोंसें तेरह गुना करने से दिन ३८३ । ४४ । ६२ भाग अर्थात् ३८३ दिन ४२ घटीका और ३४ पल प्रमाणे एक अभिवड़ित संवत्सर होता हैं चंद्रमासकी व्यख्या
For Private And Personal