________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ १० यत्र न कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते । साषाढ़ पौर्णमास्यां पञ्चपञ्चदिनवृद्धया यावद्भाद्रपदशितपञ्चम्यां साचैकादशसु पर्वतिथिषु क्रियते । गृहिज्ञाता तु यस्यां साम्वत्मरिकातिचारालोचनं लुञ्जनं पर्युषणाकल्पमूत्रकर्षणं चैत्य परिपाटी अष्टमं साम्वत्सरिकप्रतिक्रमणं च क्रियते ययाच व्रतपर्याय वर्षाणि गण्यन्ते सा नभस्य शुक्ल पञ्चम्यां कालिकसूर्यादेशाच्चतुर्थ्यामपि जनप्रकटं कार्या। यत्पुनरभिवर्द्धितवर्षे दिनविंशत्या पर्युषितव्यमित्युच्यते। तत्सिद्धान्तटिप्पणानामनुसारेण तत्र हि युगमध्ये पौषो युगान्ते चाषाढ़ एव वर्द्धते नान्येमासा स्तानि चाधुना सम्यक् न ज्ञायन्ते ततो दिनपञ्चाशतैव पर्युषणासङ्गतेति वृद्धाः ततश्च कालावग्रहश्चात्र जघन्यतो ननस्य शितपञ्चम्या आरभ्य कार्तिकचतुर्मासांतः सप्ततिदिनमानः उत्कर्ष तो वर्षायोग्य क्षेत्रान्तराभावादाषाढ़मासकल्पेन सह वष्टिप्सद्भावात् मार्गशीर्षणापि सह घण्मासा इति ।
देखिये उपरके पाठमें एकमास और वीश दिने पर्युषणा श्रीतीर्थङ्कर गणधर स्थिविराचार्यादि करते थे तैसेही वर्तमानमें भी एकमास वीश दिने याने पचास दिने पयुषणा करने में आती है और मासवृद्धि होनेसे वीश दिने पर्युषणा जैन टिप्पणानुसार दिखाई और वर्तमानमें जैन टिप्पणाके अभावसे पचास दिनेही पर्युषणा करनी कही इससे दो श्रावण हो तो दूसरे श्रावणमें अथवा दो भाद्रपद हो तो प्रथम भाद्रपदमें पचास दिनेही पर्युषणा सम्यक्त्वधारियोंको करनी योग्य है, तैसेही श्रीखरतरगच्छवाले करते हैं परन्तु हठवादियोंकी बातही जूदी है
For Private And Personal