________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ४० ] अहोरात्रस्येत्येवं प्रमाणेन २९ । ३२ । ६२ । कृष्णप्रतिपदारभ्य पौर्णमाली निष्ठितेन चन्द्रमासैन द्वादशमास परिमाणश्चन्द्रसवत्प्तरस्तस्य च प्रमाणमिदम् त्रीणि शतान्यहां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्ठिभागा दिवसस्य ३५४ । १२ । ६२। तथा एकत्रिंशदहां एकविंशत्युत्तरं च शतं चतुविंशतीत्युत्तरशतभागानां दिवसस्येत्येवं प्रमाणोऽभिवद्धितमास इति एतेन ३१ । १२१ । १२४ । च मासेन द्वादशमास प्रमोणोऽभिवति संवत्सरो भवति स च प्रमाणेन त्रीणि शतान्यहां ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ । ४४ । ६२। तदेवं त्रयाणां चन्द्रसवत्पराणां द्वयोरभिवहित संवत्तरयोरेकी करणे जातानि दिनानां त्रिंशदुत्तराणि अष्टादशशतानि अहोरात्राणां १८३० ऋतुमासश्च त्रिंशताहोरात्रैर्भवतीति त्रिंशताभागहारे लब्धा एकषष्ठिः ऋतुनासा इति।
हिवे ६१ मो लिखे छे। चन्द्र १ चन्द्र २ अभिवाईत ३ चन्द्र ४ अभिवहित ५ एम पांचवर्षनो १ युगथाय ते ऋतुमासे करी मीयमानछे चन्द्रमासनोभान २९ अहोरात्रि अनेर अहोरात्रिना ३२ भाग ६२ ठिया ते कृष्ण पक्षनी पडिवाथी पौर्णमासीये पूरोथाय एहमासमान १२ गुणोकीजे तिवारे वर्षनो मान ३५४ अहोरात्रि अने १ अहोराशिना १२ भाग ६२ ठियाथाय तेहने त्रिगुणो कीजे तिवार १०६२ अहोरात्रि अने १ अहोरात्रिना ६२ ठिया ३६ भागथाय एम अभिवड़ित माप्सनो मान ३१ अहोरात्रि अनें १ अहोरात्रिमा १२४ भाग हाइय २२१ भाग प्रमाणे थाय तेहने १२ गुणो कीजे तिवारे अभिवद्धित वर्षनो मान ३३ अहोरात्रि अने १ अहोरात्रिना
For Private And Personal