________________
भगवती सूत्रे
२०
,
सह एकेन्द्रियाणां प्रत्येकभङ्गत्रयं वाच्यमित्यभिप्रायेणाह - ' अहवा एर्गिदियदेसा, तेइंदिपस्स देतेय, एवं चैव तियमंगो भाणियच्यो, एवं जाव अणिदियाणं तियभंगो' अथवा आग्नेय्यां दिशि एकेन्द्रियाणां देशाच, त्रीन्द्रियस्य देशं वर्तते, एवमेष- पूर्वोक्तददेव त्रिकभङ्गो भणितव्यस्तथा च त्रीन्द्रियस्य देशाश्च एकेन्द्रियाणां देशाश्च वर्तन्ते २ एकेन्द्रियाणां देशस्थ, त्रीन्द्रियाणां देशाख, वर्त से ३ त्रिकभङ्गो बोध्यः, एवं रीत्या यावत् चतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियाणां त्रिकभङ्गो भणितव्यः तथाचाग्नेय्यां दिशि एकेन्द्रियाणां देशाश्र, चतुरि न्द्रियस्य देश वर्तते १ एकेन्द्रियाणां देशाश्च चतुरिन्द्रियस्य देशाश्व वर्तन्ते २, कहना चाहिये - इसी अभिप्रायको प्रकट करनेके लिये सूत्रकारने 'अहवा एगिदिय देसा तेइंदियस्स देसे, एवंचेव तियसंगो भाणिघच्चो एवं जाव अनिंदियाण तियभंगो' ऐसा कहा है। इसमें जिन ३-३ भंग होने की बात कही गई है वे भंग इस प्रकार से है - आग्नेयी दिशामें एकेन्द्रिय जीवोंके अनेक देश और तेइन्द्रिय जीवका एक देश रहता है ऐसा यह प्रथम भंग है. एकेन्द्रिय जीवोंके अनेक देश और तेइन्द्रिय जीवके अनेक देश रहते हैं ऐसा यह द्वितीय भङ्ग है, एकेन्द्रिय जीवोंके अनेक देश और तेइन्द्रिय जीवोंके अनेक देश रहते हैं ऐसा यह तृतीय भङ्ग है । इसी प्रकार से चौइन्द्रिय पंचेन्द्रिय और अनिन्द्रिय जीवों के ३-३ भंग भी इसी प्रकार से होते हैं - जैसे आग्नेयी दिशा में एकेन्द्रिय जीवोंके अनेक देश रहते हैं और चौडन्द्रिय जीवका एकदेश रहता १, एकेन्द्रियोंके अनेक देश और चौइन्द्रियके अनेक देश रहते
नीथेना सूत्रद्वारा व्यस्त उरी छे " अहवा एगि दियदेसा तेइदियस्थ देसे, एवं चेव तियभंगो भाणियव्वा एवं जाव अनिंदियाण तियभंगो "
ܐ
આ સૂત્રમાં જે ત્રણ ત્રણ ભાંગાએ થવાની વાત કહેવામાં આવી છે, તે ત્રણ ત્રણ ભાંગાએ આ પ્રમાણે સમજવા—
(૧) આગ્નેયી દિશામાં એકેન્દ્રિય જીવાના અનેક દેશ તથા તૈઇન્દ્રિય જીવના એકદેશ રહે છે (૨) અથવા એકેન્દ્રિય જીવેાના અનેક દેશે તથા તેઈન્દ્રિય જીવના અનેક દેશેા રહે છે. (૩) અથવા એકેન્દ્રિય જવાના અનેક દેશે અને તૈઇન્દ્રિય જીવાના અનેક દેશે રહે છે. આ ત્રણ ભાંગાએ એકેન્દ્રિયાનેા અને તેઇન્દ્રિયના દ્વિકસ'ચાગથી બન્યા છે.
એકેન્દ્રિયાના ચૌઈન્દ્રિય સાથેના સચૈાગથી નીચે પ્રમાણે ત્રણ ભાંગા અને છે-(૧) આગ્નેયી દિશામાં એકેન્દ્રિય જીવાના અનેક દેશે! તથા ચૌઇન્દ્રિય જીવને એક દેશ રહે છે. (૨) અથવા એકેન્દ્રિય જીવાના અનેક દેશે। તથા