Page #1
--------------------------------------------------------------------------
________________ // 1 // श्री हर्षपुष्पामृत जैन ग्रन्थमाला ग्रन्थाङ्क: 261 श्री महावीरजिनेन्द्राय नमः श्री मणिबुद्ध्याणंदहर्षकर्पूरामृतसूरिगुरुभ्यो नमः सूरिपुरंदरश्रीमदभयदेवसूरीश्वरसंहब्धविवरणयुतं' श्रीमच्चतुर्दशपूर्वधरश्रुतस्थविरसंकलितं आगमक्रमः प्रथम उपांगम औपपातिकोपांग-सूत्रम् ॥ 1 ॥ - संशोधकः संपादकश्च - तपोमूर्ति-पूज्याचार्यदेवश्रीविजयकर्पूरसूरीश्वर-पट्टधर-हालारदेशोद्धारक-पूज्याचार्यदेवश्रीविजयामृतसूरीश्वर-पट्टधरः -- पूज्याचार्यदेवश्रीविजयजिनेन्द्रसूरीश्वरः प्रकाशिका-श्री हर्षपुष्पामृत जैन ग्रन्थमाला-लाखाबावल-शांतिपुरी (सौराष्ट्र)
Page #2
--------------------------------------------------------------------------
________________ औपपाति-61 प्रकाशिका-श्री हर्षपुष्पामृत जैन ग्रन्थमाला [लाखाबावल] Co. श्रुतज्ञान भवन, 45, दिग्विजय प्लोट, जामनगर प्रस्ताव नादि कम् वीर सं. 2019 :: विक्रम सं. 2049 :: सन् 1993 :: प्रथमावृत्तिः :: ॥ 2 ॥ प्रतयः 500 * प्रकाश की य * अमारी ग्रन्थमाला तरफथी प्राचीन साहित्य प्रकाशन योजनामा आगम पंचांगी (छेदसूत्र सिवाय) प्रकाशन योजना पण चालु करी छ. ए योजनामां आ श्री औपपातिसूत्र सटीक ग्रंथमालाना प्रन्थांक 261 तरीके प्रकाशित थाय छे. आ पंचांगीन संशोधन संपादन पू. A. श्री विजयजिनेन्द्रसूरीश्वरजी महाराज करी रहेल छे. आ सूत्रोनें अध्ययन सुलभ अने व सर्वांगी बने ते आशय छे. आ कार्य मोटु छे तेमां सर्व पूज्यो तथा संघोनी सहकार माटे अपेक्षा राखीए छीए. ता. 21-7-93 . शाक मारकेट सामे, जामनगर महेता मगनलाल चत्रभुज व्यव. श्री हर्षपूष्पामृत जैन ग्रंथमाला ॥ 2 ॥
Page #3
--------------------------------------------------------------------------
________________ // 3 // फ प्रस्ताविक Wan जैन आगम ग्रन्थोमां अंग, उपांग, पयन्ना, छेद, मूल अने चूलिका एम विभाग गणान्या छे. तेमां आ औपपातिक सूत्र पहेलुं उपांग सूत्र छे. तेनी रचना भूतकेवली चौदपूर्वधर महापूरुजे करेली ते 1600 गाथा 2000 श्लोक प्रमाण छे. तेना उपर पूज्य सूरिभगवंत नवांगी टीकाकार श्री अभयदेवसूरीश्ववरजी महाराजे टीका रचीं छे 3125 श्लोक प्रमाण छे. आ सूत्रमां भगवान् महावीरनुं वर्णन, साधु वर्णन, कोणिक राजाए करेल सामैयुं. प्रभुनी देशना छे. चारे गत्तिना जीवो क्यांथी क्या हेतुथी उत्पात एटले उत्पत्ति थाय छे तेनुं वर्णन छे जेनी विस्तृत अनुक्रमणिका जोवाथी ख्याल आवशे । आ सूजना अध्ययनथी सर्व जीवोना उत्पात तथा हेतुओ तथा गति स्थिति विगेरे अनेक विषयोनुं ज्ञान थाय छे. जे घणुं स्पष्ट थाय छे, आ रीते सूत्रोनुं विधिपूर्वकनुं अध्ययन अत्यंत उपकारी बने अने ते मुनिमहात्माओनं मुख्य कार्य छे तेथी तेमना द्वारा अध्ययन आदि थाय तो कुवामांथी बीजे पाणी जाय तेम श्री संघमां पण आराधनानी हरियाली थै जाय. जिनेन्द्रसूरि 2049 अषाड सुद 7 शनिवार अलकापुरी, रतलाम (M.P.) फ ॥ 3 ॥
Page #4
--------------------------------------------------------------------------
________________ औप पातिकम् प्रस्तावनादि ॥ 4 ॥ Wan अनुक्रमः ॥ सूत्रः विषयः सूत्र विषयः . 1 उपोद्धातः चंपावर्णनं 15 भिक्षुप्रतिमावर्णनं 2 पूर्णभद्रचत्यवर्णनं 16 स्थविरविहरणं 3 वनखण्डवर्णनं 17 वादीद्वादशाङ्गिनः 4 अशोकवृक्षवर्णनं 17 अणगारवर्णनं 5 शीलापट्टवर्णनं 18 तपोवर्णनं 6 कोणिकराजवर्णकं 19 बाह्यतपसःस्वरूपं 7 धारिणीदेवीवर्णनं 20 अभ्यंतरतपसः स्वरूपं 8 भगवत्प्रवृत्तिनिवेदकः 21 श्रुतधरादिवर्णनं 9 कुणिकराजविहरणं 22 असुरकुमारराणां आगमनं 10 भगवन्महावीरवर्णनं. 132 गुणा: 23 भवनवासिना आगमनं 11 भगवदागमनं राजस्य निवेदनं 24 वाणमंतरागमनं 12 कुणिकस्य भगवद्वदनोपक्रमः 25 ज्योतिष्कवर्णनं 13 राजकृता भगवद्स्तवना विहरणं . 32 26 वैमानिकवर्णनं 14 भगवच्छश्याणां वर्णनं, तेषां तपोवर्णनं 49 ____अप्सरगंणवर्णनं 4 ॥
Page #5
--------------------------------------------------------------------------
________________ // 9 // 145 सूत्र विषयः 27 भगवदागमनस्य शब्दः बंदनस्य भावः , उपक्रमः 28 कूणिकस्य निवेदन 29 कुणिकस्य वंदनपरिणामः 30 वंदनोद्योगः 31 स्नानादिकरणं उपक्रमः 32 वंदनार्थ निष्क्रमणं 33 सुभद्रादिदेवीनां उपक्रमः 34 भगवद्देशना 35 परिषद्गमनं 36 कुणिकगमनं 37 सुभद्रादिगमनं 38 इन्द्रभूतिवर्णनं सूत्रं विषयः इन्द्रभूतिप्रश्नावलि भगवदुत्तराणि वाणमंतरोत्पात: ज्योतिष्केषत्यातः । कन्दपिकेषूत्पातः ब्रह्मलोकोत्पातः 39 अम्बडस्य शिष्याणामुत्पातः 40 अम्बडवर्णनं 41 देवकिम्बिसियत्वेनोत्पातः 42 सहस्रार कल्पोत्पातः अच्युतकल्पोत्पातः, उपरितनप्रैवेयकोत्पातः अच्युतकल्पयावदुत्पातः सर्वार्थसिद्धिविमानोत्पातः लोकाग्रप्रतिष्ठान 149 117 118 163 164 132 125 132 // 5 // 169 165 166 133 134
Page #6
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 6 ॥ 78 83 94 104 सूत्रं विषय: 42 केवलिसमुद्घातादि- प्रश्नोत्तराणि 43 सिद्धिगमनं सिद्धानां स्थितिः पंक्ति: शुद्धम् 4 भुसुण्ढघोऽप्येवम् 1 निष्प्रकम्पेन 10 11 0 अयसिकुसुमप्पगासा 0 सङ्ख्यातत्वात् 6 कोडूंबिअ 6 सुहणिसणे पृष्ठ 170 175 175 ** शुद्धिपत्रकम् पृष्ठ पंक्तिः शुद्धम् 108 2 अविरल - समसहिय0 117 117 * 124 125 125 4 11 1 2 3 सूत्रं विषयः 1- 25 पद्यानि सिद्धस्वरूपवर्णनं सिद्धिसुखदृष्टान्तः दुंदुभि तालाय रेहि पचोरुहिता यद्वृन्द सार्थं सह Wan पृष्ठं फ्र पंक्ति: पृष्ठ 181. 187 14 शुद्धम् 132 6 वेरमणं 137 11 विधायेत्यर्थः 143 8 गृहिधर्माणो 1.43 वानपसत्था 153 8 अझ वसाह 156 1 सिक्खावेहिति प्रस्ताव नादि ।6॥
Page #7
--------------------------------------------------------------------------
________________ गुरु पंचाग प्रकाशन योजना अंगे विनंति - प्राचीन साहित्य प्रकाशन थाजनामां खास 45 आगम ( सूत्र सिवाय) पंचांगी-सूव नियुकित वुइं भाग्य टीका प्रगट करवानुं नक्की थी कर्युं छे. एकी साथे आ पंचांगी अंदाज आठेक लाख श्लोक प्रमाणु थशे. जेनी घणी टीकाए छे तेमाथी जरूरी लेवानी थशे. (1) सूत्रकृतांगसूत्र (3 टीका) भाग 1-2-3 (2) गच्छाचार सूत्र (र टीका) (3) पींडनिर्युक्ति सूत्र (4 टीका) (4) गणिविजज प्रकीर्ण । (वीरतव साथे) (5) देवेन्द्रस्तव प्रकीर्ण (6) उत्तराध्ययन सूत्र (5 टका) भाग-1 (त्रण अध्ययन) (7) एपिपातिक सूत्र सटीक (8) अंतकृदशा सूर सटीक (8) मरणुसमाधि प्रकीर्षक (10) चंद्रवयक प्रकीर्ण (11) उत्तराध्ययन सूत्र (4 थी 9 अध्ययन)भाग-2 (12) ka95 (बार सा)सूत्र मूल । एक सेटना रूआ. 10 हजार नक्की कर्या छे, ते एक साथे अगर ते पांच वर्ष भरी शकाशे. जे संघे आ कार्यमां उत्तेजन आपशे अने दर वर्षे अमुक मोटी रकम भरशे तेमने ते प्रमाणे सेट अपाशे अगर तो तेमना जणाव्या मुजब साधु महात्माए अगर भंडारेने मेकली शकाशे. साधर्मिक बंधुए पण शकित होय ते एक एक सेट लखावी आ पंचांगी महाश्रुतने लाभ लई शके ते जरूरी छे. *' आपने ते रीते सहकार आपवा विनंति छे. आगम पंचांगी ग्रंथे भेट मोकलवाना नथी जेमणे वसाववा होय तेमणे लाभ लई शाहक बनी जवानुं रहे. आ उपगी प्राचीन साहित्यना प्रकाशनमां लाभ लेवा श्री कवे. मू. जैन संघे तथा भाविकेने नम्र विनंति che. IIII
Page #8
--------------------------------------------------------------------------
________________ शुभ आगम !: आगम पंचांगी एट लखावनार भाग्यशाळीओनी शुभ नामावली : पंचागी नामावली लखाब- ईई मेट संख्या : लाभ लेनार गाम । सेट संख्या लाभ लेनार गाम नारनी |रा 5. पू. A. भ. श्री विजयरामचंद्रसूरीश्वरजी महाराजाना E । 1) जैन ज्ञान भंडार, पू. A. श्री विजय जे सदुपदेशथी - - सुदर्शनसूरीश्वरजी म.ना उपदेशथी वाली थिई 1) श्री विजयदानसूरीश्वरजी जैन ज्ञान मंदिर अमदावाद 5. A. श्री विजयमहोदयसूरीश्वरजी म.ना उपदेशथीः- ध टोटा , वे. मू. तपगच्छ जैन संघ द्रढ वर्धमानगर राजकेट 1) श्री चिंतामणि पार्श्वनाथ म. जैन मंदिर अने ते चातुर्मास समिति महाराष्ट्र भवन पालीताणा मूर्तिपूजक जैन संध नासिक रि 4) , तपागवछ अमर जैन शाळा टेकरी खंभात नवा डीसा श्री भीलडीयाजी जैन तीर्थ पेढी भीलडीयाजी 1) , शानद्रव्य खाते ह. बाबु विमलकुमारसिंहजी श्रीमती ललिताबेन लल्लुभाई झवेरी वीषधशाळा दडीया अजि मगज तथा वमलचंद खीमचंद सुतरीया उपाश्रय ज्ञान , शंखेश्वर पार्श्वनाथ आराधना ट्रस्ट खातेथी सुरत ॥ श्री पुखराज रायत् आराधना भवन, पू. A. वि. अरिहंतसिद्ध सू. म.ना उपदेशथी 1 साबरमती अमदावाद । 1) श्री क. मू. जैन संघ " आधाई जता (1) रूआ. 25- गांधी रतिलाल चुनीलाल परिवार खंभात (1) 5. हर्ष मंगल प्रभसू ज्ञानमंदिर लुणावाभवन पालीताणा , 3000 श्रीमती विमळाबेन रसीकलाल नरशी 1) श्री जैन साहित्य मंदिर पू. A. श्री वि. तथा शांताबेन केशवलाल परिवार, यशोदेवसूरीश्वरजी म.ना उपदेशथी पालीताणा Ta Da De che 8 TiTA
Page #9
--------------------------------------------------------------------------
________________ गाम पेळीया III सेट सं. लाभ लेनार गाम । सेट संख्या लाभ लेनार श्रीपालनगर जैन वे में देरासर ट्रस्ट पू. A. | 2) श्री हा, वी. e. तपागच्छ उप श्रा अने धर्मस्थानक श्री वि.मित्रानंदसू, माना उपदेशथी वाकेश्वर मुंबई द्रस्ट, दिग्विजय प्लेट नामनगर करी 1) श्री को लाससागरसूरि जैन ज्ञान मंदिर पू. A. . श्री जैन हितवर्धक मंडळ श्री बाउन्स रीन सत्संग मंडळ लंडन श्री पधसागरसूरीश्वरजी म.ना उपदेशथी:- केबा थी 1) श्री मुनि सुव्रतस्वामी जैन देरासर ट्रस्ट शाह वेलजीभाई देपार हरणीया पू A. श्री विजय ललितशेखरसूरीश्वरजी म.ना उपदेशथी जामनगर पू. A. श्री वि. विचक्षणस. म. तथा श्री तपगच्छ रत्नत्रयी आराधक संध ट्रस्ट पू. मु. श्री श्रेयांसमभ वि. ग.ना उपदेशथी श्री शमचंद्रसूरीश्वरजी ज्ञान भंडार पू A. | लक्षमीपुरी कहापुर श्री विजय जयकुंजर चुं, म.ना उपदेशथी सुरत 1) श्रीमती मधुबाई हीराचंद जैन ज्ञान भंडार श्री वर्धमान जैन वे. मू संध पू. A. श्री 1 A. श्री वि. गुणरत्नसू. म.ना उपदेशथी पाइरली विजय जिनचंद्रसूरीश्वरजी म ना (भाभरवाळा) पू. A. श्री वि. जिनेन्द्रसूरीश्वरजी म.ना उपदेशथी - | उपदेशथी उस्मानपुरा अमदावाद । श्री तपागच्छ अमर जैन शाळा टेकरी खंभात 1) शेठ ईन्द्रचंद्र प्रेमराज एन्टरप्राईझ पू. A. श्री ' वि. वारिणसूरीश्वरजी म.ना उपदेशथी हिंगेली 7) श्रीमती चंद्रावती बाबुभाई खीमचंद झवेरी ट्रस्ट पू. 5. श्री रत्नभूषण वि. गणिवरना उपदेशथी - रत्नपुरी मलाड-ईस्ट, 1) श्री गुजराती तपागच्छ जैन संध ha6, केनीग स्ट्रीट कलकत्ता थी 3) श्री . मू. जैन संघ शिवसायन मुंबई । 1) श्री वे. मू. जैन संघ जयनगर वापी kisa 2I. to
Page #10
--------------------------------------------------------------------------
________________ आगम वाव-की नारनी 'चागी 10' ळि सेट संख्या लाभ लेनार गाम 1) श्री सुबाजी रवचंद जयचंद्र जैन विद्याशाळा पू.पं. श्री वजुसेनवि. गणिवरना सदुपदेशथी अमदावाद 1) श्री इशा पोरवाड सोसायटी जैन संघ पूपं.श्री भद्रशील वि. गणिवरना सदुपदेशथी पालडी अमदावाद 1) श्री नवाखल फ. मू जेन संध पू. मुनिराजश्री भुवनचंद्र विजयजी महाराजना उपदेशथी नवाखल पू. मु. श्री कमलरत्नविजयजी म.ना उपदेशथी :श्री श्राविका संध दांतराई श्री शीतल पार्श्वनाथ ज्ञान भंडार (श्री संध) दांतराई श्री लकीवर्धक संघ 5. मु. श्री बोधिरत्न विजयजी म.ना उपदेशथी पालडी अमदावाद शाह खाते पू. मु. श्री हेमहंसविजयजी आ म.ना उपदेशथी ' वासण अमदावाद श्री वासुपूज्यसवामी जैन टेम्पल ट्रस्ट पू. मु. श्री जयदशनविजयजी म. ना उपदेशथी पुना केम्प श्री आदिनाथ जिन मंदिर पेढी पू. मु. श्री जिनयशविजयजी म.ने उपदेशथी तखतगढ सेट संख्या लाभ लेनार गाम ईधी गुम नामावली पू. मु. श्री नयवधनविजयजी म.ना उपदेशथी - शेठ मोतीशा लालबाग जैन चेरीटीस लालबाग मुंबई-4 श्री लालबाग वे. मू. तपगच्छ जैन संघ हा रमणिलाल कचराभाई मुंबई-4 Q. मू. जैन संघ पू. मु. श्री नयभद्र विजयजी म.ना उपदेशथी मालेगाम 1) श्री वे. मू. जैन संघ पू. मु. श्री विरागदर्शन. विजयजी म.ना उपदेशथी ह: संघवी उमेदमलजी पुनमचंदजी यरवडा-पुना श्री ओसवाळ छे. मू. जैन संघ पू. मु. श्री रतनसेनविजयजी म.ना उपदेशथी ओसवाळ कलोनी जामनगर लींबडी निवासी रजनीकांत नंबकलाल शाह तथा तेमना धर्मपत्नी लीलाबेन पू. मु. श्री जयरक्षितविजयजी म.ना उपदेशथी निझामपुरा-वडोदरा
Page #11
--------------------------------------------------------------------------
________________ li6il सेट संख्या लाभ लेनार गाम सेट संख्या लाभ लेनार गाम 1) शाह छबीलदास साकळचंद परीवार पू. मु. श्री , माना शिख्या पू. सा. श्री किरणप्रज्ञाश्रीजी म.ना आयरक्षितविजयजी म.ना उपदेशथी मुंबई-माटुंगा शिष्या पू. सा. श्री हर्षितप्रज्ञाश्रीजी म.ना 1) पू. सा. श्री लक्षमी श्रीजी जैन वे. मू ' तपागर छीय धर्माराधन निकेतन धार्मिक ट्रस्ट उपदेशथी पीडवाडा पू. सा. श्री जयाश्रीजी मना उपदेशथी अमदावाद पू. सा. श्री पुण्यप्रभाश्रीजी म.ना उद्देशथी - 1) श्री संधी तरफथी पू. सा. श्री त्रिलोचनाश्रीजी म.ना उपदेशथी श्री विरार शीतलनगरनी बहेनो ज्ञान खातेथी विरार । पू. सा. श्री रंजनश्रीजी म.ना शिष्या पू. सा. | 1) फेरनेटल हील रे; कुमुद निवास श्री रतिप्रभाश्रीजी म.ना उपदेशथी : आराधक बहेने तरफथी तारदेव श्री चंद्रदशन रंजन पौषधशाळा - अमदावाद 1) श्री मनसुखभाइनी पिळनी बेने ज्ञान खातेथी अमदावाद - 1) श्री वर्धमान जैन आगमतीथ कात्रज पुना-14 दशापोरवाड सेसायटी , नं. 14 पू सा. श्री 1) श्री सिद्धचेरीटेबल ट्रस्ट हः ka95नाबेन जयाश्रीजी म ना उपदेशथी अमदावाद 1) अभयनिवास फतेहपुर आराधक बेने ज्ञान खातेथी एलीसब्रीज अमदावाद - पू. सा. श्री अरुणश्रीजी म. तथा पू. सा. श्री 1) श्री आदीश्वर कवे. मू. जैन संघ अरविदाश्रीजी म.ना उपदेशथी अमदावाद 1) श्री वे. मू. जैन संघ पू. सा. श्री खांतिश्रीजी श्रीनगर सोसायटी गेरेगांव वेस्ट मुंबई-2 II16
Page #12
--------------------------------------------------------------------------
________________ रामनामाव्ली आगम पंचागी लखावनारनी 22I. सेटने लाभ लेनारनी यादी दरेक आगमना एक भागमां छापवामां आवशे. ग्राहक थनारे ड्राफ चेक वि. नीचेना सरनामे मेकलवा विनंति छे. श्री हर्षपुष्पामृत जेन ग्रंथमाला (लाखाबावळ शांतिपुरी) Co. श्रुतज्ञान भवन 45, दिग्विजय पट, जामनगर (सौराष्ट्र) - आ पंचांगीनुं सौ प्रथम अपूर्व कार्य थाय छे. जेमां भाविके ए एक एक सेट लखावी लाभ लेवा ग्य छे पाछळथी आ सेट विरल बनशे माटे श्री' छे. में जैन संघे ए 5णु आ सेटने वसाववा होय तेमणे तरत लखावी दे. श्री क. म. जेन संधि के तेना सभ्योने ज ग्राहक बनावाय che. " == ==
Page #13
--------------------------------------------------------------------------
________________ ***************************** // अहंम् ॥ पू. A. श्रीविजयरामचन्द्रसूरिभ्यो नमः । श्रीमच्चतुर्दश पूर्वधरश्रुतस्थविरसंकलितं श्रीमदभयदेवसूरिसंहन्धविवरणयुतं औपपातिकसूत्रम् । ॥ ऐ ॥ श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्थवीक्षिता । औपपातिकशास्त्रस्य, व्याख्या काचिद्विधीयते ॥ 1 ॥ थोपपातिकमिति कः शब्दार्थः 9, उच्यते उपपतनमुपपातो - देवनारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् । इदं चोपाङ्ग' वर्त्तते, श्राचाराङ्गस्य हि प्रथममध्ययनं शास्त्रपरिज्ञा, तस्याद्योद्देशके सूत्रमिदम् - "एव *मेगेसिं नो नायं भवै-अस्थि वा मे आया सेअत्रे, नत्वा मे आया उवधाइए, के वा अहं आसी ? के वा इह (अहं) च्चुए (इओ चुओ) पेचा इह भविस्सामी" त्यादि, इह च सूत्रे यदपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्च्यत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् । अस्य चोपोद्घातग्रन्थोऽयम् - ते णं काले णं ते णं समए णं चंपा नाम नयरी होत्था, 1 / रिडत्थिमियसमिडा (1) पमुहय-जणजाण (जणुजाण - जण ) * श्राचाराङ्गवृत्तिकाराभिप्रायेण 'एवेत्यादिर्भवै' पर्यन्तः पाठो द्वितीयसूत्रोपसंहारवाक्यरूपः । **** ******
Page #14
--------------------------------------------------------------------------
________________ ओपपातिकम् ॥ 2 ॥ ****** वया (2) आइण्णजणमगुस्सा (3) हल - सय सहस्स - संकि - विकिट्ठ-लट्ठ - पण्णत्त - सेउसीमा (4) कुक्कुड- संडे - गामपरा (5) उच्छु- जव - सालि - कलिया (सालिमालिणीया) (6) मो - महिस - गवेलगप्पभूता (7) आयारवंत - बेइय- जुवै - विविह-सण्णिविबहुला (अरिहंत - चेइय- जणवय विसण्णिविट्ठ-बहुला) (सुयागचित्त - चेईयजूय सण्णिविट्ठ-बहुला) (8) उक्कोडिय - गाय - गंटिभेयग-भड-तकर-खंडरक्खरहिया (9), खेमा णिरुवदवा सुभिक्खा वीसत्यसुहावासा (10-13), अणेग-कोटिकुडुम्बियाइण्णनिव्हा (14), ण्ड णट्टग- जल्ल- मल्ल - मुट्ठिय-वेलंबय-कहग-पवग लासग - आइक्खग-लेख - मंत्र - तूणइल्ल-तुपवीणियाणेग - तालायराणु चरिया, आरामुज्जाण - अगड-तलाग-दीहियवप्पिणि-गुणोववेषा (15-16), नंदणवण - सन्निभप्पगासा (17), इह च बहवो वाचनाभेदा दृश्यन्ते तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः शेषास्तु मतिमता स्वयमृह्याः । तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते ' इत्यादिषु ततोऽयं वाक्यार्थो जातः - तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभ्रुवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययोः कः प्रतिविशेषः 1, उच्यते, काल इति सामान्य कालो वर्त्तमानावसपिंण्याश्चतुर्थविभागलक्षणः, समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव । अथवा तृतीय चेयं, ततश्च तेन कालेन अवसर्पिणीचतुथरकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभृतेन हेतुना चम्पा नाम नगरी 'होत्थन्ति' अभवद् आसीदित्यर्थः 1 / ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति 1, उच्यते, अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धत्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता, स्तिमिता भयवर्जितत्वेन स्थिरा, समृद्धा- धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः (1), 'पमुहयजणजाणवया' प्रमुदिताः - हृष्टाः प्रमोदकारणवस्तूनां सद्भावात् जना - नगरीवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'पमुइयजणुज्जाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जैनपदार्थ यस्यां सा तथा (2) 'आइ नगर्यधि. sU0 2 ॥ 2 ॥
Page #15
--------------------------------------------------------------------------
________________ ओपपा नगर्यधि. sU01 तिकम् पणजणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीणेतिवाच्ये राजदन्तादिदर्शनादाकीणजनमनुष्येत्युक्तम् , आकीणों वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा (3), 'हलसयसहस्ससहिविकिट्ठलट्ठपण्णत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहस्रश्च शतसहस्रा-लक्षैः संकृष्टाविलिखिता विकृष्ट-दरं यावद् अविकृष्टा वा-आसमा लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात 'पण्णत्तात्ती योग्यीकृता वीजवपनस्य, सेतुसीमा-मार,सीमा यस्याः सा तथा, अथवा संकष्टादि-विशेषणानि सेतूनि-कुन्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां संकटन-संकर्षणेन विकृष्टा-दूरवर्तिन्यो लप्टाः (लपिताः) प्रज्ञपिताः-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तजनपदस्य लोकबाहुन्यं क्षेत्रबाहुल्यं चोक्तम् (4), 'कुक्कुडसंडेयगामपौरा' कुक्कुटाः ताम्रचूडाः षण्डेयाः-पण्डपुत्रकाः तेषां ग्रामाः-समृहास्ते प्रचुराः-प्रभृताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान पोषयति paNDA~ca करोतीति (5), 'उच्छुजवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तं, न ह्य वंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति (6), गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम् , गवेलगा-उरभ्राः (7), 'आयारवन्तचेइयजुवैविविहसंण्णिविट्ठयहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतिनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयविसण्णिविठ्ठबहुले ति पाठान्तरं, तबाहच्चैत्यानां जनानां ब्रतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैहुलेति विग्रहः, 'सुयागचित्तचेईयजूयसण्णिविठ्ठबहुला' इति च पाठा. न्तरम्, तत्र च सुयागा:-शोभनयज्ञाः चित्रचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु यूपचयनानि द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानिनिवेशास्तैबहुला या सा तथा, (8), 'उक्कोडियगायगंठिभेयभडतक्करखंडरवखरहिया' उत्कोटा-उत्कोचा लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिकाः गात्रात-मनुष्यशरीरावयव विशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका, 'उक्कोडियगाहगंठिभेय' इति च पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुन्तीत्येवंशीलाः खण्डरक्षा
Page #16
--------------------------------------------------------------------------
________________ ओपपातिकम् ॥ 4 ॥ दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह (8) 'खेमा' क्षेमा अशिवाभावात् । 'णिरुवावा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थः । 'सुभिक्खा' सुष्टु-मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा । अत एव पाषण्डिनां गृहस्थानां च P पूर्णमदचइऽचीसत्थसुहावासा' विश्वस्ताना-निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा (10-13), 'अणेगकोडिकुडुम्बि- mU04 याइण्णनिव्वुयसहा' अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सकुला या सा तथा, सा चासौ निवृता च-सन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः (14), 'नडनट्टगजल्लमल्लमुटियवेलम्बयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुम्बवीणियाणेगतालायराणुचरिया' नटाः-नाटकानां नाटयितारो नर्तका ये नत्यन्ति, अङ्किल्ला इत्येके, जल्ला वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्लाः प्रतीताः मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः विदूषकाः, कथकाः प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थः, आख्यायका ये शुभाशुभमाख्यान्ति, लङ्का महावंशानखेलकाः, मङ्खाः चित्रफलकहस्ता भिक्षुकाः, तूणइल्ला तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका-वीणावादकाः, अनेके च ये तालाचराः तालादानेन प्रेक्षाकारिणस्तैरनुचरिता आसेविता या सा तथा (15), आरामुजाणागडतलायदीहियवप्पिणिगुणोववेया' आरभन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि क्रीडन्ति, आरामाः, उद्यानानि पुष्पादिमवृक्षसकुलान्युत्सवादी बहुजनभोग्यानि, 'अगडत्ति' अवटा:-कूपाः, तडागानि प्रतीतानि, दीर्घिका सारणी, 'vappiNi'tti केदाराः, एतेषां ये गुणा रम्यतादयस्तैरुपपेता युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति, भवति (16), क्वचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवन-मेरोद्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति (17) / ___उविड-विउल-गंभीर-खायफलिहा (18), चक्कगय-मुसुदि-ओरोह-सयग्धि-जमल-कवाड-घण-दुप्पवेसा (19), धणुकुडिल-वंकपागार-परिक्खित्ता (20), कविसीसय-वट्टरैय-संठिय-विरायमाणा (21), अद्यालय-चरिय-दार-गोपुर-तोरण MEXXXXXXXXXXXXXXXXXXXXXXXXX XXX // 4 //
Page #17
--------------------------------------------------------------------------
________________ ओपपा तिकम sU01 उण्णय-सविभत्त-रायमग्गा (22), छेयायरिय-रइय-दढफलिह-इंदकीला (23), 'उन्विद्धविउलगम्भीरखायफलिहा' उद्विद्धं ऊर्ध्व विपुलं-विस्तीर्ण गम्भीरम् अलब्धमध्यं खातम्-उपरिविस्तीर्णम् अधःसङ्कटं परिखा चाध उपरि च समखातरूपा यस्यां सा तथा (18), 'चक्कगयमुसुंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा' चक्राणि-रथाङ्गानि अरघट्टाङ्गानि वा, गदा:-प्रहरणविशेषाः, मुसुण्डयोऽप्येवम् , अबरोधः-प्रतोलिद्वारेष्ववान्तरणाकारः सम्भाव्यते, शतघ्न्यो-महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां नन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि धनानि च निश्छिद्राणि ते? प्रवेशा या सा तथा (19), 'धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलं-कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा (20), 'कविसीसयवट्टरैयसंठियविरायमाणा' कपिशीर्षकवृत्तचितैः-वत्त लकृतैः संस्थितैः-विशिष्टसंस्थानवद्भिविराजमाना-शोभमाना या सा तथा (21), 'अट्टालयचरियदारगोपुरतोरणउण्णयमुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिवाश्रयविशेषाः, चरिकाअष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गाः, द्वाराणि प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः (22), 'छेयायरियरैयदढफलिहैंदकीला' छेकेन निपुणेनाचार्येण शिल्पिना रचितो दृढो बलवान् परिधःअर्गला इन्द्रकी लश्च-गोपुरावयवविशेषो यस्यां सा तथा (23) / विवणि-वणिच्छेत्त(य) सिप्पियाइण्ण-णिव्वुयसुहा (24), सिंघाडग-तिग-चउक्क-चचर (चउम्मुहमहापहपहेसु)-पणियावण-विविह-वत्थु (वेस) परिमंडिया (25), सुरम्मा (26), नरवै-पवीण्ण-महिवैपहा (27), अणेग-वर-तुरग-मत्तकुंजररहपहकर-सीय-संदमाणीयाहण्ण-जाणजुग्गा (28) विमौल-णवणलिणि-सोभियजला पंडर-वर-भवण-सण्णिमहिया उत्ताणजयण-पेच्छणिजा (31), पासादीया दरिसणिज्जा अभिरूवा पडिरूवा (35)2 ॥ सूत्र 1 ॥ 'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसहा' विपणीनां वणिक्पथाना हट्टमार्गाणां, वणिजां च वाणिजकानां च, क्षेत्र-स्थानं या सा तथा, EXXXXXXXXXXXXXXXXXXXXXXXXX
Page #18
--------------------------------------------------------------------------
________________ ओपपातिकम् ॥ 6 ॥ sU0 2 *KKRXXXXXXXXXXXXXXXXXXXXXXXXXX शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसंसिद्धेर्जनानां निवृतत्वेन सुखितत्वेन च निवृतसुखा च या सा तथा, वाचनान्तरे छत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् (24), 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं त्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्क-रथ्याचतुष्कमेलकं, चत्वरं-बहुरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु पणियावणवि विहवेसपरिमंडिया' तत्र चतुर्मुखं-चतुभरि देवकुलादि, महापथो राजमार्गः, पन्थाः-तदितरः, ततश्च शृङ्गाटकादिषु पणितापणेः विविधवेषश्च जनैर्विविघवेश्याभिर्वा परिमण्डिता या सा तथा (25), 'सुरम्मा' अतिरमणीया (26) 'नरवैपवीण्णमहिवैमहा नरपतिना-राज्ञा प्रविकीणों-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा, अथवा-नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्यां सा तथा (27), 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा' अनेकवरतुरगैर्मत्तकुञ्जरैः रहपहकरत्ति-रथनिकरैः शिविकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानैयु ग्यैश्च या सा तथा, अथवा-अनेके वरतुरगादयो यस्यां आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:-कूटाकारणाच्छादिता जम्पानविशेषाः, स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति (28), 'विमलणवणलिणिसोभियजला' विमुकुलाभि:-विकसितकमलाभिनवाभिनलिनीभिः-पयिनीभिः शोभितानि जलानि यस्यां सा तथा । 'पंडरवरभवणसण्णिमहिया' पाण्डुरैः-सुधाधवलैः वरभवन:-प्रासादेः सम्यक् नितरां महितेव महिता-पूजिता या सा त्था। 'उत्ताणणयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकः अनिमिषितैयनैः-लोचनैः प्रेक्षणीया या सा तथा (31), 'पासाइया' चित्तप्रसत्तिकारिणी । 'दरिसणिज्जा' या पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं 2 प्रति रूपं यस्याः सा तथेति (35) 2 ॥ suu01|| तीसे णं चंपाए णयरीए पहिया उत्तरपुरस्थिमे दिसिभाए पुण्णभद्दे णामं चेहए होत्था 1 / चिराईए पुव्वपुरिसपण्णत्ते
Page #19
--------------------------------------------------------------------------
________________ ओपपा तिकम् 11911 ****** पोराणे सद्दिए वित्तिए (किन्तिए) णाए सच्छते सज्झए सघंदे (9) पढागाह पडागमंडिए ( सपडागे पडागाइपडागमंडिए) सलोमहत्थे कवेयहिए लाउल्लोइयमहिए (13) गोसीस - सरस-रत्तचंदण - दद्दर - दिण्ण- पंचंगुलितले (14), उचचिय- चंदण-कलसे, चंदण - घड - सुकप - तोरण- पडिदुवार - देसभाए (16), आसत्तोसत्त - विउल- वट्टवग्घारिय- मल्लदाम - कलावे (17), पंचवण्णसरस- सुरहि-मुक्क- पुप्फ-पुंजोबयार -कलिए (18), कालागुरु- पवर- कुंदुरुक्क - तुरुषकधूव-मघमघंत-गंधुदूधूयाभिरामे (19) सुगंध - वर - गंधगंधिए गंधवट्टिभूए (2), गड पाहग- जल्ल- मल्ल- मुट्ठिय- वेलंषय-पवग-कहग - लासग - आइक्खग-लंख-मंखतूणइएल - तुंबवीणिय- भुयग - मागह - परिगए (21) बहुजणजाणवयस्स विस्सुग्रकित्तिए (22) बहुजणस्स आहुस्स आहुणिज्जे पाणिज्जे अच्चणिज्जे बंदणिज्जे nama'saNijje पूर्याणिज्जे सक्कारणिज्जे सम्माणणिज्जे (31), कल्लाणं मंगलं देवयं बेइयं विणएणं पज्जुवासणिज्जे (32), दिव्वे सच्चे सच्चोषाए सचसेवे (36), सण्णिहिय - पाडिहेरे जाग सहस्स - भागपडिच्छए (यागभागदायसाहस्स पडिच्छर) (38), बहुजणो अकचेह आगम्म पुण्णभद्द - चेइयं 2 ॥ sU0 2 / / 'तीसे ऽति तस्यां 'ण' मित्यलङ्कारे चम्पायां नगर्यो ऽउत्तरपुरस्थिमे ऽत्ति उत्तरपौरस्त्ये - उत्तरपूर्वायामित्यर्थः, 'दिसिभाए त्ति दिग्भागे, पूर्णभद्रं नाम चैत्यं - व्यन्तरायतनं, 'होस्थे 'ति अभवत् 1 / चिराईए पुग्छ पुरिसपण्णत्ते' चिरम् - चिरकाल आदिः - निवेशो यस्य तच्चिरादिकम्, अत एव पूर्व पुरुषैः - अतीतनरैः प्रज्ञप्तम् - उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् । 'पोराणेऽति चिरादिकत्वात्पुरातनम् । 'सद्दिए ऽति शब्दः - प्रसिद्धिः सञ्चातो यस्य तच्छन्दितम् । 'वित्तिएत्ति वित्तं द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तद्वृत्तिदम् । 'कित्तिए ऽत्ति पाठान्तरं तंत्र कीर्त्तितं जनेन समुत्कीर्त्तितं कीर्त्तिदं वा । 'णाए ऽति न्यायनिर्णायकत्वात् न्यायः ज्ञातं वा - ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति । सच्छत्रं सध्वजं सघण्टमिति व्यक्तम् । सपडागाइपडाग मंडिए' सह पताकया वर्त्तत इति सपताकं तच्च तदेकां पताकामतिक्रम्य या पताका सा अतिपताका तया मण्डितं यत्तत्तथा वाचनान्तरे ऽसपडाए पडागाइप डागमंडिएऽति । 'सलोमहस्थे' लोममयप्रमार्जनकयुक्तम् । 'कयवेयद्दिए ' कृतवित पूर्णमदचै. sU0 2 ॥ 7 ॥
Page #20
--------------------------------------------------------------------------
________________ E पूर्णमृदचे ओपपातिकम् ॥ 8 ॥ ***XXREKXXXXXXXXXXXXX दिक-रचितवेदिकम् । 'लाउल्लोइयमहिए' लाइयं-यद्भुमेश्छगणादिनोपलेपनम् , उन्लोइयं-कुडयमालानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा (13), 'गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितले गोशीर्षेण-सरसरक्तचन्दनेन च दद्दरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पश्चागुलयः तला-हस्तका यत्र तत्तथा (14), 'उवचियचन्दणकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा । 'चंदणघडसुकयतोरणपडिदुवारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं 2 प्रति यस्मिस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव (16), 'आसत्तोसत्तविउलववग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सरत-उपरिसंबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारिश्रोऽत्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति (17), 'पञ्चवण्णसरससुरभिमुक्कपुप्फपु. जोवयारकलिए' पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा (18), 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुधुयाभिरामे' कालागुरुप्रभुतीनां धूपानां यो मघमघायमानो गन्धः उद्धृत-उद्धृतस्तेनाभिरामं यत्तत्तथा, तत्र 'कंदुरुक्कति चीडा 'तुरुक्कंति च सिल्हकं (16), 'सुगन्धवरगंधगंधिए' सुगन्धा ये वरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति त्त्त्था। 'गन्धवटिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः (20), 'नडन?' त्यादि पूर्ववन्नरमिह भुयगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा-तदर्चकाः 'मागधा' भट्टा इति (21), 'बहुजणजाणवयस्स विस्य कित्तिए' बहोजनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकम् (22) / 'बहुजणस्स Ahussa'tti आहोतुः-दातुः, क्वचिदिदं न दृश्यते, 'आहुणिज्जेऽत्ति आहवनीयं-सम्प्रदानभूतं । 'पाहुणिज्जेत्ति प्रकर्षेण आहवतीयं । 'अच्चणिज्जे' चन्दनगन्धादिभिः । 'वन्दणिज्जे' स्तुतिभिः । 'नमंसणिज्जे' प्रणामतः । 'पूयणिज्जे पुस्स्पैः। 'सकारणिज्जे' व्स्त्र्ः। 'सम्माणणिज्जे बहुमानविषयतया (31), 'कल्लाणं मङ्गलं देवयं चेइयं विणएणं पज्जुवासणिज्जे' कल्याणमित्यादिबुद्धथा विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवत' देवः चैत्यम् इष्टदेवताप्रतिमा 'दिव्वे' दिव्यं प्रधानम् 'सच्चे' सत्यं सत्यादेशत्वात् । 'सच्चोवाए' सत्यावपातम् । 'सत्यसेव' सेवायाः सफलीकरणात (36) / 'सण्णिहियपाडिहेरे' विहितदेवताप्रातिहार्य । XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
Page #21
--------------------------------------------------------------------------
________________ वनसण्ड. ओपपातिकम् ॥ 8 ॥ XXXXXXXXXXXXXXXXXXX 'जागसहस्सभागपडिच्छए' यागाः-पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनान्तरे 'यागभागदायसहस्सपडिच्छए' यागाः-पूजाविशेषाः भागा-विंशतिभागादयो दायाः-सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा । 'बहुजणो' इत्यादि सुगम, नवरं 'पुण्णभद्दचेइयं 2" इति अत्र द्विवचनं भक्तिसम्भ्रमविवक्षयेति ॥ सूत्र 2 ॥ से णं पुण्णभद्दे चेहए एक्केणं महया वणसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे (8), गिद्धे णिडोभासे तिव्वे निव्वोभासे किण्हे किण्हच्छाए (15), नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्धे णिडच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंवभूए (27), 1 / 'सधओ समन्ता' इति सर्वत:-सबैदिक्ष समन्तात-विदिक्ष । 'किण्हेत्ति काल्व्न्नेः। किण्हिओभासेऽत्ति कृष्णावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृस्स्न्नाव्भास्ः। एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओमासे' प्रदेशान्तरे एव, तत्र नीलो-मयूरगलवत् हरितस्तु शुकपुच्छवत् हरितालाभ इति वृद्धाः । 'सीएऽत्ति शीतः स्पर्शापेक्षथा, बल्याद्याक्रान्तत्वात इति वृद्धाः (8) 'णि 'त्ति स्निग्धो न तु रूक्स्स्ः। 'तिब्वेत्ति तीव्रो वर्णादिगुणप्रकर्षवान् । 'किण्हे किण्हच्छाएऽत्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्णः सन कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः (15), 'घणकडियकडिच्छाएऽत्ति अन्योन्यं शाखानुप्रवेशाद् बहलनिरन्तरच्छाय इत्यर्थः । 'महामेहनिकुरंधभूएऽत्ति महामेघवृन्दकन्पः (27), 1 / / तेणं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो (हरियमंतो) सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो षीयमंतो (10), अणुपुव्व-सुजाय-रुइल-व-भावपरिणया (11) एक्कखंधा अणेगसाला अणेग-साहप्पसाह-विडिमा (14), अणेग-नर-वाम-सुप्पसारिअ-अग्गेज्झ-घण-विउल-बद्ध (वद्द) खंधा (15), अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता (19) KXXXXXXXXXXXXXXX XXXXXXXXXXXXX
Page #22
--------------------------------------------------------------------------
________________ वनषण्डा. ओपपातिकम् ॥ 10 ॥ (अणईअपत्ता पाईणपडिणायय-साला उदीण दाहिण विच्छिण्णा ओणयनय-वणय-विप्पहाइय-ओलंघ-पलंब-लंघ-साहप्पासाह-विडिमा अवाईणपत्ता अणुईण्णपत्ता) (19), निधुय-जरठ-पंडुपत्ताणव-हरिय-भिसंतपत्त-भारंधकार-गंभीर-दरिसणिज्जा (21), उवणिग्गय-णवतरुणपत्त-पल्लव-कोमल-उज्जलचलंत-किसलय-मुकुमाल-पवाल-सोहिय-वरंकुरग्गसिहरा (22), णिच्चं कुसुमिया णिच्च माझ्या णिच्चं लवैया णिच्चं थवैया णिच्च गुलैया णिच्चं गोच्छिया णिच्च जमलिया णिच्च जुवलिया णिच्चं विणमिया णिच्च पणमिया (32), णिच्चं कुसुमिया-माइय-लवैय-थवैय- गुलैय-गोच्छिय-जमलिय-जुषलिय-विणमिय-पणमियसुविभत्त-पिंड-मंजरि-घडिसयधरा (33). 2 / सुय-परहिण-मयणसाल कोइल-कोहंगक-भिगारक-कोंडलक-जीवंजीचक-णंदीमुह-कविल-पिंगलक्ख-कारंड-चक्कवायकलहंस-सारस-अणेग-सउणगण-मिहुण-विरइय-सद्दण्णइय-महुर-सरणाइए (1) सुरम्मे (2) संपिंडिय-दरिय-भमर-महुकरिपहकर-परिलिन्त-मत्तछप्पय कुसुमासव-लोल-महुर-गुमगुमंत-गजत-देसभागे (3), अब्भंतर-पष्फफले बाहिरपत्तोच्छण्णे पत्तेहि य पुप्फेहि य उच्छण्ण-पडिलिच्छण्णे (ओच्छण्णवलिच्छते) (4), साउफले निरोयए अकटए (7) (णाणाविह-गुच्छगम्ममंडवग-रम्मसोहिए) विचित्त-सुहकेउभूए (विचित्तसुहसेउकेउबहुले) (8), वावी-पक्खरिणी-दीहियासु य सुनिवेसियरम्मजालहरए (1) 3 / तेणं pAyava'tti यत्संबन्धाद् वनखण्ड' इति । 'मूलमन्तो कन्दमन्तो' इत्यादीनि दश पदानि, तत्र कन्दो मूलानामुपरि वृक्षावयवविशेषो, मतुपप्रत्ययश्चेह भूम्नि प्रशंसायां वा । स्कन्धः-स्थुडं (प्र्कान्न्द्द्ः)| 'taya'tti त्वक् वल्कलं-शाला शाखा प्रवालः-पन्लवाकुर, शेषाणि प्रतीतानि । 'हरियमन्तेऽत्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि (10), 'aNupuvvasujAyarailavabhAvapariNaya'tti आनुपूव्येण-मूलादिपरिपाटया सुष्टु जाता रुचिराः वृत्तभावैश्च परिणताः परिगना वा ये ते तथा (11), 'अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखो विटप:-तन्म
Page #23
--------------------------------------------------------------------------
________________ ओपपा तिकम् ॥ 11 ॥ ***** भागो वृक्षविस्तारों वा येषां ते तथा (14), 'अणेगनरवामसुप्पसारियाग्गेज्झघणविलबड (वह) खंधे ऽन्ति अनेकाभिनेरखामाभिः सुप्रसारिताभिरग्राह्यो घनो - निविडो विपुलो - विस्तीर्णो बद्धो जातः स्कन्धो येषां ते तथा (15) / वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते ऽपाईणपडिणाययसाला उदोणदाहिणविच्छिण्णा ओणयनयपणयविप्प हाइयओलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता अणुईण्णवत्ता' इति, अयमर्थः प्राचीनप्रतीचीनयो. पूर्वापरदिशोरायता - दीर्घाः शालाः - शाखा येषां ते तथा, उदीचीन दक्षिणयोः - उत्तरयाभ्ययोर्दिशोविंस्तीर्णाविष्कम्भवन्तो येषां ते तथा, अवनता - अधोमुखा नता-आनम्राः प्रणताश्च - नन्तुं प्रवृत्ताः विप्रभा जिताश्च विशेषतो विभागवत्यः अवलम्बा - अधोमुखतया अवलम्बमानाः प्रलम्बाश्व - अतिदीर्घाः (लम्बाः) शाखाः प्रशाखाश्च - यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्राः अधोमुखपर्णाः अनुद्गीर्णपत्राः - वृत्ततया अबहिर्निर्गतवर्णाः । अथाधिकृतवाचनानुश्रि (त्रि ) यते - 'अच्छिद्दपत्ता' नीरन्ध्रपत्राः । 'अविरलपत्ता' निरन्तरदला 'अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, अवातीनपत्रा वा अवातोपहतबर्हाः । 'अणईयपत्ता' ईतिविरहितच्छदाः (16), 'निधूयजर पडुपत्ता' अपगतपुराणपाण्डुरपत्राः । 'णवहरियभिसंतपत्त भारंधकार गंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्ति - दीप्यमानेन पत्रभारेण-दलचयेनान्धकारा - अन्कारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा (20), 'उच्च णिग्गयणवनरुणपत्तपल्लव कोमलौज्जल चलंत किसलय सुकुमालपवालसोहि यवरं कुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्र पल्लवैः- अत्यभिनवपत्रगुच्छ H तथा कोमलोज्ज्वलैश्वलद्भिः किशलयै - पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रावालपल्लव किसलयपत्राणामल्पबहु बहुतरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यत इति (22) 'णिच्चं कुसुमिया' इत्यादि व्यक्तं, नवरं 'mAiya'tti मयूरिताः 'lavaiya'tti पल्लविताः 'thavaiya'tti स्तबकवन्तः 'गुलैया' गुल्मवन्तः 'गोच्छिया' जात गुच्छाः, यद्यपि च स्तबक गुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलियति यमलतया - समश्रेणितया व्यवस्थिताः, 'juvaliya'tti युगलतया स्थिताः, 'viNamiya'tti विशेषेण फलपुष्पभारेण नताः 'paNamiya'tti तथैव नन्तुमारब्धाः प्रशब्दस्यादिकर्म्मा CONC वनषण्डा. sU0 3 ॥ 11 ॥
Page #24
--------------------------------------------------------------------------
________________ ओपपा अशोक वृ. तिकम् ॥ 12 ॥ XXXXXXXXXXXXXXXXXXXXXX र्थत्वात् (32), 'णिच्चं कुसुमियमाइयलवैयथवाइयगुलैयगोच्छियजमलियजुवलियविणमियमुविभत्तपिंडिमंजरिव DiMsayadhara'tti केचित् कुसुमितायेके कगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ताः-सुविविक्ताः सुनिष्पन्नतया पिण्डयो-लुम्ब्यो मञ्जय्यश्च प्रतीतास्ता एव अवतंसकाः शेखरकास्तान' धारयन्ति ये ते तथा (33), 2 / / 'सुयपरहिण-मयण-साल-कोइल-कोहंगक-भिंगारक-कोंडलक-जीवंजीवक-नंदीमुहकविल-पिंगलक्ख-कारंडचकवायकलहंस-सारसाणेग-सउणगण-मिहुण-विरहय-सद्दण्णइय-महुर-सरणाइए' शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथनैर्विरचित्तं शब्दोन्नतिकं च-उन्नतिशब्दकं मधुरस्वरं च नादितं लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् (1), 'सुरम्मे' अतिशयरमणीयः (2), 'संपिडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुजंतदेसभागे' संपिण्डिताः दृप्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहकरत्ति-निकरा यत्र स तथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासबलोला:-किञ्जल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः (3), 'अब्भन्तरपुष्फफले बाहिरपत्तोच्छपणे पत्तेहि य पुप्फेहि य उच्छण्णपडिवलिच्छण्णे' अत्यन्तमाच्छादित इत्यर्थः (4) एतानि त्रीण्यपि क्वचिवृक्षाणां विशेषणानि दृश्यन्ते ऽसाउ. फलेऽत्ति मिष्टफलः, 'निरोयएऽत्ति रोगवर्जितः, 'अकण्टक' इति (7), क्वचित् णाणाविहगच्छगम्ममंडवगरम्मसोहिएऽत्ति तत्र गुच्छावृन्ताक्यादयो गुल्मा-नवमालिकादयो मण्डपका-लतामण्डपादयः 'रम्मेऽत्ति क्वचिन्न दृश्यते । 'विचित्तसुहकेउभूए' विचित्रान् शुभान् केतूनध्वजान भृत्ः-प्राप्त्ः। 'विचित्तसुहसे उकेउपहलत्ति पाठान्तरं, तत्र विचित्राः शुभाः सेतवः-पालिबन्धा यत्र केतुबहुलश्च यः स तथा (8), 'वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए' वापीषु-चतुस्त्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घकासु च-ऋजुसारणीषु सुप्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा (6) 3 / पिंडिम-णीहारिम-सुगंधि-सुह-सुरभि-मणहरं च महया गंधडणि मुयंता (1), णाणाविह-गुच्छगुम्म-मंडपक-घरक EXXXXXXXXXXXXXXXXXXXXXEKXIKKXXXXXX
Page #25
--------------------------------------------------------------------------
________________ ओपपा अशोक वृ. तिकम् ॥ 13 ॥ सुह-सेउ-केउबहुला (2), अणेग-रह-जाण-जुग्ग-सिधिय-पविमोयणा (3), सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा (8)4 ॥ suu03॥ पिंडिमणीहारिमसुगंधिसुहसरभिमणहरं च महया गंधडणिं मुयंता पिण्डिमनिहारिमां-पुद्गलसमूहरूपा दूरदेशगामिनी च सुगन्धिं च-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्महतीं वा गन्ध एव धाणिहेतुत्वाप्तिकारित्वाद्गन्धवाणिस्तां मुश्चन्त इति वृक्षविशेषणम् (1), एवमितोऽन्यान्यपि 'णाणाविहगुच्छगुम्ममंडवकघरकसुहसे उकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, नथा शुभाः सेतवो मार्गा आलवालपान्यो वा केतवो-ध्वजाबहुला-बहवो येषां ते तथा, ततः कर्मधारयः (2), 'अणेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा (3), 'सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूवति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधी तानि (8) 4 ॥ sU0 3 // तस्स णं वणसंडस्स बहुमज्झदेसभाए एल्थ णं महं एक्के असोगवरपायवे पण्णत्ते,-दुरोवगय-कंदमूल-व-लट्ठ-संठियसिलिट्ठ-घण-मसिणं निड-सुजाय-निरुवहयुब्बिद्ध-पवरखंधी अणेग-नर-पवरभुयागेज्झे कुसुम-भर-समोणमंत-पत्तलविसालसाले महुयरिभमरगण-गुमगुमाइय-निलित-उडित-सस्सिरीए NANA-सउणगण-मिहुण-सुमहुर-कण्णसुह-पलत्त-सहमहुरे कुस-विकुस-विसुद्ध-रुक्खमूले (1) मूलमंते कंदमंते जाव पविमोयणे (46), सुरम्मे पासादिए दरिसणिज्जे अभिरूवे पडिरूवे (51),1 / 'तस्स णं वणसंडस्सेऽत्यादौ ashokpaadpvrnnke| क्वचिदिदमधिकमधीयते ऽदूरोवगयकंदमूलवलट्ठसंठियसिलिट्ठघणमसिणणिडसुजायनिरुवहयुविछपवरखंधी' दूरोपगतानि XXXXX*
Page #26
--------------------------------------------------------------------------
________________ अशोक वृ. अत्यर्थ भृभ्यामवगाढानि कन्दमूलानि प्रतीतानि यस्य स तथा, वत्तो वत्तलो, लष्टो (लषितः) मनोज्ञः, संस्थितो विशिष्टसंस्थानः, श्लिष्टः सङ्गतो, ओपपा घनो-निविडो, मसृणः-अपरुषः, स्निग्धः-अरूक्षः, सुजात-सुजन्मा, निरुपहतो-विकारविरहितः, उन्विद्धः अत्यर्थमुच्चः, प्रवरः-प्रधानः, स्कन्धः-स्थुडं तिकम् यस्य स तथा, इन्प्रत्ययश्च समासान्तः । 'अणेगनरपचरभुयागेझो' अनेकनराणां प्रवरभुजैः-प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः अनाश्लेष्यो यः । ॥ 14 ॥ स तथा, कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रला:-पत्रवत्यः विशालाः शाला यस्य स त्था। 'महुयरिभ मरगणगुमगुभाइयनिलिंतउद्दुइतसस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'gumagumAinta'tti कृतगुमगुमेतिशब्देन+नीलीयमानेननिविशमानेन, उड्डीयमानेन च-उत्पतता सश्रीकः सशोभो यः स तथा । 'णाणासौणगणमिहुणसुमहुरकण्णसुहपलत्तसहमहुरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्णसुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरो-मनोज्ञो यः स तथा । अथाधिकृतवाचना-'कुसविकुसधिसुद्धरुक्खमूले' कुशा-दर्भाः विकुशा-वन्व(ल)जादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यों मूलं समीपं यस्य स तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि, यावत् पडिरूवे 1 / सेणं असोगवरपायवे अण्णेहिं बहहिं तिलएहिं लौएहिं छत्तोवेहिं सिरीसेहिं (4), सत्तवण्णेहिं दहिवण्णेहिं लोडेहिं धवेहिं (8), चंदणेहिं अज्जुणेहि णिवेहिं कुडएहिं (कलंबेहिं) (12), सव्वेहि फणसेहिं दाडि(लि)मेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगहिं (20), पुरोवगेहिं रायरुकवेहिं णंदिरुक्खेहिं (23), सव्वओ समंता संपरिखित्ते 2, / तेणं तिलया लवैया जाव णंदिरुक्खा कुसविकुसविसुहरुक्खमूला मूलमंतो कंदमंतो एएसि घण्णओ भाणियव्यो जाब सिवियपविमोवणा सुरम्मा पासा दीया दरिसणिज्जा अभिरूवा पडिरूवा3 / ते णं लिया जाव गंदिरुक्खा अण्णेहिं बहहिं पउमलयाहिं णागलयाहिं असोअल8 याहिं चंपगलयाहिं चूयलयाहिं वणलयाहि वासंनियलयाहिं ऐमुत्त यलयाहिं कंदलयाहिं सामलयाहिं सव्वओ समंता संपरि खित्ता 4 / ताओ णं पउमलयाओ णिच्चं कुसुमियाओ जाव वडिसयधरा(री)o पासादीयाओ दरिसणिज्जाओ अभिरुवाओ XXXXXXXXXNNERXXXXXXXXXXXXXXXXXXX
Page #27
--------------------------------------------------------------------------
________________ ओपपातिकम् प्द्दिरूवाओ5| (तस्स णं असोगवरपायवस्स उवरिं बहवे अट्ठ अट्ठ मंगलगा प्न्न्न्न्त्ता। तं जहा-1 सोस्थिय 2 सिरिवच्छ 3 नंदियावत्त 4 षडमाणग 5 भद्दासण 6 कलम 7 मच्छ 8 दप्पणा सव्वरयणामया अच्छा सण्हा मण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पहा समिरिया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तस्स णं असोगवरपायवस्स उवरिं यहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरझया सुक्किलचामरज्झया हालिद्दचामरज्झया अच्छा सहा रुप्पपट्टा वयरामयदंडा जलयामलगंधिया सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा 7 / तस्य णं असोगवरपायवस्स उवरिं बहवे छत्ताहच्छत्ता पडागाइपडागा घण्टाजुयला चामरजुयला उप्पलहत्थगा पउमहन्थगा कुमुयहस्थगा कुसमहत्थगा नलिणहत्थगा सुभगहस्थगा सोगंधियहस्थगा पुंडरीयहत्थगा महापुंडरीयहत्था सयवत्तहस्था सहस्सपत्तहत्था सघरय णामया अच्छा जाव पडिरूवा 8) ॥ suu04॥ सोऽशोकवरपादपः अन्यैर्बहुभिस्तिलकैलकुचैश्छत्रोपैः शिरीषै (4) सप्तपर्णैः-अयुक्छदपर्यायैरयुक्पत्रनाम कैः दधिपणैः लोधेः धवैः (E), चन्दनैःमलयजपर्यायरजुनैः ककुरापर्यायः नीप:-कदम्यैः कुटजइ:-गिरिमल्लिकापर्यायः (12), सव्यैः पनसैर्दाडिमैः शालैः-सर्जपर्यायैस्तालैः-तृणराजपर्यायः (17), तमालैः प्रियका-असनपर्यायः प्रियङ्गुभिः श्यामपर्यायैः (20), पुरोपगैः राजवृक्षः नन्दिवृक्ष-रूढिगम्यैः (23), सर्वतः समन्तात् सम्परिक्षिप्तैत्यादि सुगममापछलताशब्दादिति 2 / 'पउमलयाहिति पालताः-स्थलकमलिन्यः पद्यकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लता:तनुकास्त एव, तत्राशोकः-कङ्कली चूतः-सहकारः वन:-पीलुकः, वासन्तीलता अतिमुक्तकलताश्च यद्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा-प्रियङ्गुः, शेषलता रूढिगम्याः 5 / इह लतावर्णकानन्तरमशोकवर्णक पुस्तकान्तरे इदमधिकमधीयते-'तस्स णं असोगवरपायवस्स उवरि बहवे अट्ठाट्ठमंगलगा पण्णत्ता' अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टावित्ति वृद्धाः, अन्ये त्वष्टाविति सङ्ख्या, अष्टमङ्गलकानीति च संज्ञा । 'तंजहा-सोवस्थिय 1
Page #28
--------------------------------------------------------------------------
________________ ओपपा तिकम् XXXXXXXXX ॥ 16 // XXXXXXXXXXXXXXXXXXXX सिरिवच्छ 2 नंदियावत्त 3 वडमाणग 4 भद्दासण 5 कलस 6 मच्छ 7 दप्पणा 8, तत्र श्रीवत्सः-तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावतः-प्रतिदिग्नवकोणः स्वस्तिकविशेषो रूढिगम्यो, वर्द्धमानक-शरावं, पुरुषारूढः पुरुष इत्यन्ये, भद्रासनं-सिंहासनं, दर्पण:-आदशः, शेषाणि प्रतीतानि । 'सव्वरयणामया' 'अच्छा। स्वच्छा: आकाशस्फटिकवत् , 'सण्हा' श्लक्ष्णाः-लक्ष्णपुद्गलनिवत्तत्वात , 'मण्हा' मसणाः, 'घट्टा' घृष्टा इव घृष्टा खरशानया प्रतिमेव 'मट्ठा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधिताः, अत एव 'निरया' नीरजसः रजोरहिताः 'निर्मला:' कठिनमलरहिताः 'निप्पंका' आर्द्रमलरहिताः 'निक्कंकडच्छाया' निरावरणदीप्तयः 'सप्पहा' सप्रभाः 'समिरीया' सकिरणाः 'सौज्जोया' प्रत्यासन्नवस्तुद्योतकाः 'पासादीया 4, 6 / 'तम्स णं असोगवरपायवस्स उवरि बहवे 'किण्हचामरज्झया' कृष्णवर्णचामरयुक्तध्वजाः 'नीलचामरज्झया लोहियचामरज्झया सुकिल्लचामरज्झया हालिहचामरज्झया अच्छा सण्हा 'रुप्पपट्टा' रौप्यमयपताकापटाः 'बहरामयदंडा' वज्रदण्डाः 'जलयामलगंधिया' पद्मवत् निदोषगन्धाः 'सुरम्मा पासादीया' 7 / 'तस्स णं असोगवरपायवस्स' 'उवरि' उपरिष्ठात् 'बहवे' 'छत्ताइच्छत्ता' उपयु परिस्थिताऽऽतपत्राणि 'पडागाइपडाया' पताकोपरिस्थितपताकाः 'घण्टाजुयला चामरजुयला' 'उप्पलहस्थगा' नीलोत्पलकलापाः 'पउमहत्थगा' पानि रविबोध्यानि 'कुमुयहाथगा' कुमुदानि चन्द्रबोध्यानीति, 'kusumahatthaya'tti पाठान्तरं 'नलिणहत्थगा सुभगहस्थगा सोगंधियहाथगा' नलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुण्डरीकाणि-सितपानि 'महापुंडरीयहत्था' महापुण्डरीकाणि तान्येव महान्ति 'सयपत्तहत्था सहस्सपत्तहत्था सव्वरयणामया अच्छा जाव पडिरूवा 4, 8, ॥ सूत्र 4 ॥ तस्स णं असोगवर-पायवस्स हेवा ईसिं खंधसमल्लीणे एन्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते, 1 / विक्खंभायामउस्सेह-सुप्पमाणे किण्णे अंजण(घण)कवाण-कुवलय-हलधरकोसेजागास-केसकजलंगी-खंजणसिंगभेद-रिट्ठय-जंबूफल-असणक-सणबंधण-णीलुप्पल-पत्तनिकर-अयसिकुसुम-प्पगासे-मरकत-मसार-कलित्त-णयणकीय-रासिवण्णे णिघणे अट्ठसिरे आयंसय-तलोवमे सुरम्मे ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किण्णर-रुरु-सरभ-चमर-कजर-वणलय-pauma
Page #29
--------------------------------------------------------------------------
________________ औषपातिकम् पृथ्वीशि. sU05 लय-भत्तिचित्ते आईणग-रूय-बूर-णवणीत-तूलफरिसे सीहासणसंठिए पासादोए दरिसणिजे अभिरुवे पडिरूवे 2 (अंजणगघण-कुवलय-हलहरकोसेजसरिसे आगासकेस-कजल-कक्केयण-इंदणील-अयसिकुसुमप्पगासे भिंगंजण-सिंगभेय-रिट्ठगनीलगुलिया-गवलाइरेग-भमरनिकुरुषभूए जंबूफल-असण-कुसुम-बंधन-नीलुप्पल-पत्तनिगरमरगयासासग-नयणचीयारासिवण्णे निडे घणे अज्झुसिरे रूवग-पडिरूव-दरिसणिज्जे आयंसग-तलोवमे सुरम्मे सीहासणसंठिए सुरूवे मुत्ताजाल-खड्यंतकम्मे आईणग-रुय-बूर-नवणीय-तुलफासे सव्वरयणामए अच्छे जाव पडिरूवे ॥ 2) ॥ सूत्र 5 ॥ अथाधिकृतवाचनाऽऽश्रि(त्रि)यतेऽईसिं खंघसमल्लीणे' मनाक स्कन्धासन इत्यर्थः । एत्थ णं महं एक्के' इत्यत्र एत्थ णंति शब्दः अशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः1 / 'विक्खंभायामउस्सेहसुप्पमाणे' विष्कम्भः-पृथुत्वम् , आयामो-दैयम् , उत्सेध उच्चत्वमेषु सुप्रमाण-- उचितप्रमाणो यः स त्था। किण्हेऽत्ति कालः, अत एव 'अंजणकवाणकुवलयहलधरकोसेज्जागासकेसकजलंगीखंजणसिंगभेदरिहयजंबू. फलासणकसणयंधणनीलुप्पलपत्तनिकरायसिकुसुमप्पगासे' नील इत्यर्थः, तत्र अञ्जनको बनस्पतिविशेषः हलधरकोसेज्ज-बलदेववस्त्रं कन्जलाडी-कज्जलग्रहं शृङ्गभेदः--महिषादिविषाणच्छेदः रिष्टकं -रत्नम् , अशनको--बीयकाभिधानो वनस्पतिः सनबन्धनं-सनपुष्पवृन्तं । 'मरकयमसारकलित्तणयणकीयरासिवण्णे' मरकतं- रत्नं मसारो- मसृणीकारकः पाषाणविशेषः, स चात्र कषपट्टः सम्भाव्यते, कलितंति--करित्रं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः । 'णिडघणे' स्निग्धघनः 'अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः । 'आयसयतलोवभे सुरम्मे ईहामियउसमतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते इहामृगाः-वृकाः व्याल्का--shvaapdbhujgaaH| 'आईणगरूयबूरणक्षणीयतूलफरिसे' आजिनक-चर्ममयवस्त्रं रूत-प्रतीतं बूरो--वनस्पतिविशेषः तूलम्-अर्कतूलं, 'सीहासणसंठिए'-सिंहासनाकारः, पासादीए जाव पडिरूवेत्ति । . वाचनान्तरे पुनः शिलापट्टकवर्णकः किश्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यते--अञ्जनकधनकुवलयहलधरकौशेयकैः सदृशः, घनो मेघ R
Page #30
--------------------------------------------------------------------------
________________ औपपा कोणिक तिकम् ॥ 18 ॥ KXXXXXXXXXXXXXXXXXXXX इत्यर्थः, आकाशकेशकज्जलककेंतनेन्द्रनीलातसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गाञ्जनभृङ्गभेदरिष्ठकनीलगुलिकागवलातिरेकभ्रमरनिकुरुम्बभूतः" भृङ्गः-कीटविशेषोऽङ्गारविशेषो वा अञ्जनं-सौवीराञ्जनं शृङ्गभेदो-विषाणच्छेदो विषाणविशेषो वा, रिष्ठः-काकः फलविशेषो वा, अथवाऽरिष्ठनीले रत्नविशेषौ गुलिका-वर्णद्रव्यविशेषो गवलं-महिषशृङ्गम् , एतेभ्योऽतिरेको नीलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरुम्बभूतश्चेति कर्मधारयः, निकुरुम्बः-समृहः, जम्बूफलासनकुसुमबन्धननीलोत्पलपत्रनिकरमरकताशासकनयनकीकाराशिवर्ण: aashaasko-vRkssvishessH| स्निग्धोघनोऽत एवाशुषिरः, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान अत एव दर्शनीयश्च-दर्शनयोग्यो यः स तथा, मुक्ताजालखचितान्तकर्मामुक्ताजालकपरिगतप्रान्त इत्यर्थः 2 ॥ सूत्र्-5॥ तत्थ णं चंपाए गयरीए कूणिए नाम राया परिवसइ । महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे (1) अच्चंतविसुद्ध-दीहरायकुल-वंश-सुप्पसूए (2) णिरंतरं रायलक्खण-विराइअंगमंगे (3) बहुजण-बहुमाणे पूजिए सव्वगुणसमिद्दे खत्तिए मुहए (8) मुहाहिसित्ते माउपिउसुजाए (10), दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणु सिदे (15) जणवयपिया जणवयपाले जणवयपुरोहिए (18) सेउकरे केउकरे (20), णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपंडरीए पुरिसवरगंधहस्थी (27) अड्डे दित्ते वित्ते (30), विच्छिण्ण-विउल-भवण-सयणासण-जाण-वाहणाइण्णे (31), बहुधण-बहुजाय-स्वरयते आओग-पओग-संपउत्ते विच्छडिअ-पौर-भत्तपाणे (34) बहुदासीदास-गोमहिस-गवेलमप्पभूने पडिपुण्ण-जंतकोस-कोट्ठागाराउधागारे (36), बलवं यलपचामित्ते (38), ओहयकंटयं निहयकंटयं मलिअकंटयं उडियकंटयं अफ्रंटयं (4) ओहयसत्तं नियसत्तं मलियसत्तं उडिअसतं निज्जियसत्तं पराइअसत्तं (11), बवगयदुन्भिक्कं मारिभय-विप्पमुणं खमं सिवं सुभिक्खं पसंतडिंब(पसताहिय)-डमरं रज्जं पसासे(हे)माणे (39), विहरह 2 ॥ सूत्र 6 ॥ राजवर्णके लिख्यते-'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' महाहिमवानिव महान् शेषराजपवेतापेक्षया, तथा. मलयः-पर्वतविशेषो । ॥ 18 ॥
Page #31
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 16 ॥ RARRBARXXXXXXXXXXXXXXXXXKANERKKAKKA मन्दरो-मेरुः महेन्द्र:-पर्वतविशेषः शक्रो वा, तद्वत्सार:-प्रधानो यः स तथा (1), 'अन्य्च्न्त्विसुद्ध्दोह्राय्कुल्व्ण्स्मुप्प्सूए। अत्यन्तविशुद्धोनिदोषो दीर्घः-चिरकालीनो यो राज्ञा कुलरूपो वंशस्तत्र सुष्टु प्रसूतो यः स तथा (2) "णिरंतरं रायलक्खणविराइयंगमंगे' राजलक्षणैः-स्वस्तिकादिभिः विराजितमङ्गमङ्ग-गात्रं यस्य स तथा, मकारस्तु प्राकृतशैलीप्रभवः (3), 'मुहएऽत्ति मुदितः प्रमोदवान अथवा निर्दोषमातृको, yadAha"muio जो होइ जोणिसुद्धोत्ति (E), 'मुहाहिसित्तेऽत्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः । 'माउपिउसुजाएऽत्ति पित्रोर्विनीततया सत्पुत्रः (10), 'दयपत्तेऽत्ति प्राप्त्क्रुन्नागुन्न्ः। 'सीमंकरेत्ति सीमाकारी, म्र्यादाकारीत्य्र्थ्ः। 'सीमंधरेऽत्ति कृतमर्यादापालकः । एवं 'खेमंकरे खेमंधरेऽत्ति क्षेमं पुन्र्नुप्द्र्व्ता। 'मणुस्सिदेऽत्ति मनुजेषु परमेश्वरत्वात (15), 'jaNavayapiya'tti जनपदानां पितेव हितत्वात् । 'जणवयपाले ति तद्रक्षकत्वात् । 'जणवयपुरोहिएऽत्ति जनपदस्य शान्तिकरत्वात् (18), 'सेउकरेऽत्ति मार्गदर्शक इत्यर्थः । 'केउकरेत्ति अद्भुतकार्यकारित्वेन चिह्नकारी (20), 'णरपघरेऽत्ति नराः प्रवरा अस्येतिकृत्वा । 'पुरिसवरेऽत्ति पुरुषाणां मध्ये प्रधानत्वात् । 'पुरिससीहेऽत्ति क्रूरत्वात् । / 'पुरिसवग्धेऽत्ति रोषे सति रौद्ररूपत्वात् । 'पुरिसासीविसे त्ति पुरुषश्चासावाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् । 'पुरिसपुंडरीएऽत्ति सुखार्थिना सेव्यत्वात् , पुण्डरीकं च सित्पा। 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् (27), 'अड्डेऽत्ति समृद्धः 'दित्तेत्ति दृप्तो दर्पवान् 'वित्तेऽत्ति प्रसिद्धः (30), 'विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे त्ति विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनशयनासनानि प्रतीतानि यस्य स तथा, यानवाहनानि-रथाश्वादीनि, आकीर्णानि-गुणाकीर्णानि यस्य स तथा, ततः कर्मधारयः अथवा विस्तीर्णविपुलभवनानि शयनासनयानवाहनाकीर्णानि यस्य स तथा (31) 'बहुधणबहुजायस्वरयते' बहु-प्रभूतं धनं-गणिमादिकं बहुनी च जातरूपरजते-सुवर्णरौप्ये यस्य स तथाऽऽआओगपओगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपाया सम्प्रयुक्ताः-व्यापारिता येन, तेषु वा सम्प्रयुक्तो-व्यापृतो यः स तथा । 'विच्छड्डियपौरभत्तपाणे' विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा नानाविधे प्रचुरे भक्तपाने-भोजनपानीये यस्य स तथा (34), 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाश्च EKEXXXREAEXEKXIKAKKKKRRRREN // 16 //
Page #32
--------------------------------------------------------------------------
________________ धारिणी औपपातिकम् ॥ 20 ॥ RATORRRRRECERXXXXXXXXXXX प्रभूता यस्य स तथा, ग्र्व्ल्का-उर्भ्राः। 'पडिपुण्णजंतकोसकोडागाराउधागारे' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारः कोष्ठागारश्व-धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा (36) 'balavaM'ti प्रभूतसैन्यः । 'दुबलपञ्चामित्ते' दुर्बलाः प्रत्यमित्राःप्रातिश्मिकनृपा यस्य स तथा (38), 'ओहयकंटयंति उपहता-विनाशिताः कण्टका:-प्रतिस्पद्धिंगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत् , एवमन्यान्यपि, नवरं निहताः-कृतसमृद्धयपहाराः, मलिताः-कृतमानभङ्गाः, उद्धृता-देशानिर्वासिताः, अत एवाविद्यमाना इति (5), तथा शत्रवः-अगोत्रजाः निर्जिताः-स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपाजने कृतसम्भावनाभङ्गाः (11), 'ववगयदुन्भिखं मारिभयविप्पमुक्क' मिति व्यक्तम् । 'पसंतडिंबडमति डिम्बा:-विघ्नाः डमराणि-राजकुमारादिकृतवैराज्यादीनि, 'pasaMtAhiyaDamaraM'tti क्वचित्पाठः, तत्राहितडमरं शत्रुकृतविड्वरोऽधिकविड्वरो वा (17), 'रज्जं पसासेमाणेऽत्ति प्रशासयन्-पालयन् 'पसाहेमाणेऽत्ति क्वचित्पाठः, (31), तत्राप्ययमेवार्थः, 'विहरति' वर्तते 2 ॥ suu06॥ तस्स कोणियम्य रणो धारिणी नामं देवी होत्या 1 / सुकुमाल-पाणिपाया अहीण-पडिपुण्ण (अहीणपुण्ण)-पंचिंदिय-सरीरा लक्खण-वंजण-गुणोववेआ (3), माणम्माण-प्पमाण-पडिपुण्ण-सुजाय-सव्वंगसुंदरंगी (4) ससिसो-माकारकंत-पियदसणा सुरूवा (3), करयल-परिमिअ-पसत्थ-निवलिय-वलियमज्ज्ञा कंडलुल्लिहिअ-गंडलेहा-(कुडलोल्लिखितपीन-गण्डलेहा) (8) कोमुरयणियर-विमल-पडिपुण्णसोमवयणा सिंगारागार-चारुवेसा (10) संगयगय-हसिम-भणिअविहिअ-विलास--सललिअ-संलावणिउण-जुनोवयारकुसला सुदर-थण--जघण-वयण-कर-चरण-नयण-लावण्ण-विलासकलिया (11), पासादीआ दरिसणिज्जा अभिरूवा पडिरूवा (15) 2 / कोणिएणं रपणा भंभसारपुत्तेणं सद्धिं अणरत्ता अविरत्ता इडे सह-फरिस-रस-रूवगंधे पंचविहए, माणुस्सए कामभोए पञ्चणम्भवमाणी विहरति 3 ॥ सूत्र ॥ राज्ञीवर्ण के लिख्यते--'अहीणपडिपुण्णपंचिदियसरीरा' क्वचितु 'अहीणपुण्णपंचिंदियसरोरा' अहीनानि--अन्यूनानि लक्षणतः, KXXXXXXXXXXXXXXXXXXXXXXXXXXXXX // 20 //
Page #33
--------------------------------------------------------------------------
________________ औषपातिकम् धारिणी. ॥ 21 ॥ XXXXXXXXXXXXXXXXXXXXXXX पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पश्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा (2), 'लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानि-मपीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा (3), 'माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' तत्र मानं-जलद्रोणप्रमाणता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम्-अर्द्धभारप्रमाणता, कथम् , तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु स्वाङगुलेनाप्टोत्तरशतोच्छ्यता, ततश्च मानोन्मानप्रमाणेः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा (4), 'ससीसोमाकारकतपीयदसणा' शशिवत्सौम्याकारं-कान्तं च-कमनीयमत एव च प्रियं-वल्लभं द्रष्टदृणां दर्शन-रूपं यस्याः सा त्था। अत एव 'सुरूवत्ति शोभनरूपा (6) 'करयलपरिमिअपसत्थतिवलियवलियमज्झा' करतलपरिमितो-मुष्टिग्राह्यः प्रशस्त:-शुभस्त्रिवलिको-वलित्रय युक्तो बलितः-सञ्जातवलिमध्यो-मध्यभागो यस्याः सा तथा (7), 'कंडलुल्लिहियगंडलेहा' कुण्डलाम्यामुल्लिखिता गण्डलेखाः-कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखेऽति पाठान्तरं, व्यक्तं च (8) 'कोमुहरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी-चन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकर:-चन्द्रस्तद्वद्विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा (8) 'सिंगारागारचारुवेसा' शृङ्गारस्य-सविशेषस्यागारमिव-स्थानमिव चारुः-शोभनो बेषो-नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधानः आकार:-संस्थानं चारुश्च वेषो यस्याः सा तथा (10), 'संगयगयहसियभणियविहियविलाससललियसंलावणिउणजुत्तोषयारकुसला' सङ्गता-उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं-चेष्टितं विलासो-नेत्रचेष्टा, तथा सह ललितेनप्रसन्नतया ये संलापा:-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः-सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, क्वचिदिदमन्यथा दृश्यते-'सुंदरथणजघणवयणकरचरणनयणलावण्णविलासकलिया' व्यक्तमेव, नवरं जघनंपूर्वकटीभागः लावण्यम्-आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाविशेषः, आह च--"स्थानासनगमनानां हस्तभ्रनेत्रकर्मणा चैव । ॥ 21 ॥
Page #34
--------------------------------------------------------------------------
________________ कोणिक औपपातिकम् sU03 ॥ 22 ॥ XXRRRRRRRXXXXXXX**************XXX उत्पद्यते विशेषो यः श्लिष्टः स विलासः स्यात ॥ 1 ॥ " इति (11) 2 / तथा कोणिएणं रण्णा सहिं अणुरत्ता अविरत्ता इडे सहफरिसरसरूवगंधे पंचविहए माणुस्सए कामभोए पच्चणुब्भवमाणी विहरति' इति व्यक्तमेव, नवरं अनुरक्ता-अविरक्ता, अनुरज्य न विप्रियेऽपि विरक्ततां गतेत्यर्थः 3 ॥ सूत्र 7 ॥ तस्स कोणिअस्स रणो एक्के पुरिसे विउल-कयवित्तिए भगवओ पवित्तिवाउए भगवओ नद्देवसि पवित्ति णिवेएइ 1 / तम्स णं पुरिसस्स बहवे अण्णे पुरिसा दिण्णभतिभत्तवेअणा भगवओ पवित्तिवाउआ भगवओ तद्देवसियं पवित्तिं णिवेदंति 2 ॥ सूत्र 8 ॥ 'तस्स ण' मित्यादी 'विउलकयवित्तिएऽत्ति विहितप्रभृतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम्-अर्द्ध त्रयोदशरजतसहस्राणि, यदाह*-"मंडलियाण सहस्सा पीईदाणं सयसहस्सा" / 'पवित्तिवाउएत्ति प्रवृत्तिव्यापृतो-वार्ताव्यापारवान् वार्तानिवेदक इत्यर्थः । तद्देवसित्ति दिवसे भवा देवसिकी सा चासौ विवक्षिता-अमुत्र नगरादावागतो विहरति भगवानित्यादिरूपा, देवसिकी चेति तद्देवसिकी, अतस्ता निवेदयति 1 / 'तस्स Na'mityAdi तत्र 'दिण्णभनिभत्तवेथण त्ति दत्तं भृतिभक्तरूपं वेतनं-मूल्यं येषां ते तथा, तत्र भृतिः-कार्षापणादिका भक्तं च-मोजनमिति 2 ॥ suu08॥ तेणं काले णं ते णं समए णं कोणिए राया भंभसारपुत्ते बाहिरियाए उबट्ठाणसालाए अणेग-गणनायग-दंडनायगराईसर-तलवर-माडंविअ-कोडं बिअ--मंति-महामंती-गणग-दोवारिअ-अमच्च-चेड-पीढमद-नगर-निगम-सेटि-सेणावइसत्थवाह-दूत-संधिवाल-सर्हि संपरिबुडे विहरै ॥ सूत्र 9 ॥ "भंभसारपुत्तेत्ति श्रेणिकराजमूनुः । 'अणेगगणे' त्यादि, अनेके ये गणनायकाः-प्रकृतिमहत्तराः, दण्डनायकाः-तन्त्रपालाः राजानो-मण्डलिका ईश्वरा-युवराजाः, मतान्तरेणाणिमद्यैश्वर्ययुक्ताः, तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, 'माडंबिया' छिन्नमडम्बाधिपाः, कि माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि (माग्म्ने)| XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
Page #35
--------------------------------------------------------------------------
________________ औपपातिकम् sU08 ॥ 23 ॥ XXXXXXXXXXXXXXX 'कोडंपिया' कतिपयकुटुम्बप्रभवोऽवलगका मन्त्रिणः प्रतीताः, महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति वृद्धाः, गणका-ज्योतिपिकाः, भाण्डागारिका इति श्रद्धाः, दौवारिकाः-प्रतीहाराः राजदौवारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमर्दाः-आस्थाने आसनासन्नसेवकाः, वयस्या इत्यर्थः, नगरं-नगरवासिप्रकृतयः, निगमा:-कारणिकाः वणिजो वा, श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपदृविभूषितोत्तमाङ्गाः, सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थवाहकाः, दुता-अन्येषां राजादेशनिवेदकाः, सन्धिपालाः-राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिति सार्द्ध सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात्परिवृतः-परिकरित इति ॥ सूत्र h॥ तेणं काले णं ते णं समए णं समणे भगवं महावीरे आइगरे तिथगरे सह(यं)संबुद्धे (3) पुरिसुत्तमे पुरिससीहे पुरिसवरपंडरीए पुरिसवरगंधहस्थी (7), अभयदए चक्खुदए मग्गदए सरणदए जीवदए (12), दीवो ताणं सरणं गई पट्ठा (17), धम्मवर-चाउरत-चक्कवहि (18), अप्पडिहय-वरनाणदंसणधरे विअच्छउमे (20), जिणे जाणए लिण्णे तारए मुत्ते मोयए बुद्ध बोहए (विअछउमे अरहा केवली) सवण्णू सव्वदरिसी (30), सिव-मयल-मरुअ-मणंत-मक्खय-मव्वाबाह-मपुणरावतिसिजिगणामधेयं ठाणं संपाविउकामे (31), अरहा जिणे केवली (34), सत्तहत्थस्सेहे समचौरंस-संठाणसंठिए बजरिसहनारायसंघपणे अणुलोमवाउवेगे (38), कंकग्गहणी कवोयपरिणामे सौणि-पोस-पितरोरुपरिणए (41), 1 / महावीरवर्णके लिख्यते-'श्रमणो' महातस्पवी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रेश्वर्यादियुक्तः 'महावीरो' देवादिकृतोपसर्गादिप्वचलितसत्त्वतया देवप्रतिष्ठितनामा, 'आदिकरः' आदौ प्रथमतया श्रुतधर्मस्य करणशीलत्वात् , 'तीर्थङ्करः सङ्घकरणशीलत्वात् 'सहसम्बुद्धः स्वयमेव सम्यग्बोद्धव्यस्य वोधात् (3), कुत एतदित्याह यतः 'पुरुषोत्तमः' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह-'पुरुषसिंहः' शौर्यातिशयात् , 'पुरुषवरपुण्डरीकः' पुरुष एव वरपुण्डरीकम्-धवलपद्म' पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसरहितत्वात् , एवं 'पुरुषवरगंध P ॥ 23 ॥
Page #36
--------------------------------------------------------------------------
________________ औपपातिकम् वीरवर्णन sU010 ॥ 24 ॥ XXX हस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात (7), तथा न भयं दयते-ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-घृणा यस्य सोऽभयदयः, न केवलमयमनर्थ न करोति अपि त्वर्थ करोतीति दर्शयन्नाह-चक्षरिव चक्षः-श्रतज्ञानं तद्दयते यः स चक्षुर्दयः, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाह-मार्ग-सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थः, यथा हि लोके चक्षुर्मार्गशरणदानाद्दुःस्थानां जीवनं ददात्येवमिहापीति दशर्यन्नाह-जीवनं जीवो-भावप्राणधारणम् , अमरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः (12), तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तगताङ्गिवर्गस्य नानाविधदुःखकल्लोलाभिघातदुःस्थितस्याश्वासहेतुत्वात् , तथा त्राणम्-अनर्थप्रतिहननं तद्धेतुत्वात्त्राणं, तथा शरणम्-अर्थसम्पादनं तद्ध तुत्वाच्छरणं, तथा 'गहात्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थमाश्रीयते इति गतिः, 'paiTa'tti प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ने प्रपततः प्राणिवर्गस्येति (17), तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति, चातुरन्तः, स चासौ चक्रवती च चातुरन्तचक्रवर्ती, वरचासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, सकलधर्मप्रणेतृणां मध्ये सातिशयत्वादिति (18), तथा अप्रतिहते-कटादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने-केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छमा' निवृत्तज्ञानाद्यावरणो निर्मायो वा (20) एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञानादित्यत आह-'जाणएऽत्ति ज्ञायको-ज्ञाता रागादिभावसम्बन्धिनां स्वरूपकारणफलानामिति, अत एव 'तिपणेऽत्ति तीर्ण इव तीर्णः, संसारसागरमिति गम्यते, अत एव 'तारक संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मवन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिना, तथा 'buddha'tti बुद्धवान् बोद्धव्यम् , अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानि भवावस्थामाश्रित्योक्तानि, KXXXXXXXXXXXXXXXXXXXX X // 24 //
Page #37
--------------------------------------------------------------------------
________________ औषपा वीरवर्णन तिकम् ॥ 25 ॥ KRRRRRRRRRRRRRRRRXXXXKIRRRRRXXXXXXXRREE अथ सिद्धावस्थामाश्रित्योच्यते-'सव्वण्णू savvadarisI'tti, इह ज्ञान-विशेषावबोधः, दर्शनं च-सामान्यावबोधः, सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञानं नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा 'शिव' सर्वोपद्रवरहितत्वाद् 'अचलं' स्वाभाविकप्रायोगिकचलनरहितत्वात 'अरुज' रोगाभावात 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात् , 'अक्षयम्' अनाशं, साद्यपर्यवसितत्वात् , अक्षयं वा परिपूर्णत्वात् , 'अव्यावाधम्' अपीडाकारित्वात् , 'अपुनरावर्तक पुनर्भवाभावात् , सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तसिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकारवा, जीवस्वरूपविशेषणानि तु लोकाग्रे उपचारादवसेयानीति, 'संपाविउकामेऽत्ति संप्राप्तुकामस्तत्राप्राप्त इत्यर्थः, 'जिणे जाणए' इत्यादिविशेषणानि क्वचिन्न दृश्यन्ते, दृश्यन्ते पुनरिमानि-'araha'tti अर्हन-अशोकादिमहापूजाहत्वात् अविद्यमानं वा रहः-एकान्तं प्रच्छन्नं सर्वज्ञत्वाद् यस्य सोऽरहाः, जिनः प्राग्वत् , केवलानि-सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सवण्ण सब्बदरिसी' (30), 'सत्तहत्थुम्सेहे' स्प्थ्स्त्प्र्मान्न्ः। 'समचौरंससंठाणसंठिए' समं-तुल्यं अधःकायोपरिकाययोलक्षणोपेततया तच्च, तचतरमिव चतुरस्रच-प्रधानलक्षणोपेततयैव समचतुरस्र तच्च तत् संस्थानं च-आकारस्तेन संस्थितो यः स तथा । 'बज्रऋषभनाराचसंहनन' इति प्र्थ्म्स्ण्ह्न्न्ः। 'अणुलोमवाउवेगे' अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवायवो यस्य स तथा (38), 'कङ्कग्रहणी' कङ्कः-पक्षिविशेषः तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा । 'कवोयपरिणामे' कपोतस्येव-पक्षिविशेषस्येव परिणाम:-आहारपाको यस्य स तथा, कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयतीति किल shrutiH। 'सौणिपोसपितरोरुपरिणए' शकुनेरिव-पक्षिण इव 'पोसं ति अपानदेशः पुरीषोत्सर्गनिर्लेपतया यस्य स तथा, पृष्ठश्च-प्रतीतमन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः, उरू च-जङ्घ इति द्वन्द्वस्तत एते परिणता-विशिष्टपरिणामवन्तः सुजाता यस्य स तथा (41)1 / पउमुप्पल-गंधसरिस-निस्सास-सुरभिवयणे (42), छवी निरायंक-उत्तम-पसत्थ-ऐसे (स्से) य-निरुवमप(त)ले (44), य(जल्ल-मल्ल-कलंक-सेय-रय-दोस-वज्जिय-सरीर-निरुवलेवे छाया-उज्जोइयंगमंगे (45) घणनिचिय-सुषद्ध-लक्खणुण्णय XXXXXXRRENERAKKARXXXREKKKKKXXXNEKD // 25 //
Page #38
--------------------------------------------------------------------------
________________ | वीरवर्णन औपपातिकम् sU010 ॥ 26 ॥ ORRRRRRRRRRXXRXXXXKKKKKKEXXXXNNEX कूडागारनिभ-पिंडिअग्गसिरए (46), सामलि-बोंड-घण-निचिय-च्छोडिय-मिउ-विसय-पसत्य-सुहम-लक्खण-सुगंधसुंदर-भुअमोअग-भिंग-नेल-कज्जल-पहिडभमरगण-णिद्ध-निकुरुष-निचिय-कंचिय-पयाहिणावत्त-मुद्धसिरए (47), दालिमपुष्फ-प्पगास-तवणिज-सरिस-निम्मल-मुणिड-केसंत-केसभूमी (48), घण-निचियसुबद्ध-लक्खणणुन्नय-कुडागार-निभपिडियग्गसिरए छत्तागारुत्तमंगदेसे (49) णिव्वण-समलट्ठ-मह-चंदह-समणिडाले उडवै-पडिपुण्ण-सोमवयणे अल्लीणपमाण-जुत्तसवणे सुस्सवणे पीण-मंसल-कवोल-देसभाए (54), आणामिय-चावरुइल-किण्हन्भराइतण-कसिण-णिडभमुहे (आणामिय-चाव-रुइल-किण्हन्भराइ-संठिय-संगय-आयय-सुजाय-भमूए) (55), अवदालिअ-पुंडरीयणयणे कोआसिअधवल-पत्तलच्छे गरुलायत-उज्जु-तुंगणासे उअचिअ-सिलप्पवाल-बियफल-सण्णिभाहरोटे (59), पंडुर-ससिसाल-विमलणिम्मल-संख-गोक्खीर-फेण-कंद-दगरय-मुणालिआ-धवलदंतसेढी (60), अखंडदंते अप्फुडिअदंते अविरलदंते सुणिद्धदंते सुजायदंते एगदंतसेढीविच अणेगदंते (66), हुयवह-णिहतधोय-तत्त-तवणिज-रत्त-तल-तालुजी (67)2 / 'पउमुप्पलगंधसरिसनिस्साससुरभिवयणे' पद्म-कमलं उत्पलं च-नीलोत्पलमथवा पद्य-पद्यकाभिधानं गन्धद्रव्यमुत्पलं च-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशः-समो यो निश्वासः-श्वासवायुस्तेन सुरभि-सुगन्धि बदनं-मुखे यस्य स तथा (41), 'छवीति छविमान उदात्तवर्णः, सकुमारत्वचा युक्त इत्यर्थः । 'नीरायंकउत्तमपसत्थाइसेयनिरुवमपले' nirAtaGka'nIrogamuttamaM-प्रशस्तमतिश्वेतं निरुपमं च पलं-मांस, पाठान्तरेण तलं-रूपं यस्य स तथा, पाठान्तरपक्षे 'अतिस्सेय' इति अतिश्रेयः-अत्यन्तप्रशस्यम् (43), 'य(ज)ल्लमल्लकलंकसेयरयदोसवजियसरीरनिस्वलेवे' याति च लगति चेति यन्लः-स्वल्पप्रयत्नापनेयः स चासौ मल्लश्चेति यल्लमल्लः, स च कलङ्क च-दुष्टतिलकादिकं स्वेदश्चप्रस्वेदो रजश्च-रेणुस्तेषां यो दोषो-मालिन्य-करणं तेन वर्जितं शरीरं यस्य स तथा, स चासावत एव निरुपलेपश्चेति कर्मधारयः 'छायाउज्जोइयंगमंगे' छायया-दीप्त्या उद्योतितं-प्रकाशितं अङ्गमङ्ग' यस्य (45), 'घणनिचियसुबद्धलक्खणुण्णयकूडागारनिभपिडियग्गसिरए' घन
Page #39
--------------------------------------------------------------------------
________________ वीरवर्णन औपपातिकम् sU010 ॥ 27 ॥ निचितम्-अत्यर्थनिविडं घनवद्वा-अयोधनवत् निचितं-सुबद्धं सुष्टु स्नायुबद्धं लखणोन्नतं-प्रशस्तलक्षणं कूटस्य-पर्वतशिखरस्य आकारेण-संस्थानेन निभं-सदृशं यत्तत्तथा, पिण्डिकेव-पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणं यस्य तत्तथा, तदेवंविधं शिरो यस्य स घननिचितादिविशेषणशिरस्कः (46), 'सामलिषोंडघणनिचिय--च्छोडियमिउविसयपसत्यमुहमलक्खणसुगंधसुंदरभुअमोअगभिंगनेलकजलपहिट्ठभमरगणणिडनिकुरुच. निचियकंचियपयाहिणावत्तमुद्धसिरए' शाल्मली-वृक्षविशेषः तस्या यद्बोण्ड-फलं घननिचितम्-अतीव निबिडं 'choDiya'ti छोटितं स्फोटितं तद्वत् मृदवः-सुकुमाराश्च-रिशदाश्च-व्यक्ताः प्रशस्ताश्च-शुभाः सूक्ष्माश्च-श्लक्ष्णाः लक्षणाच-लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-त्नविशेष इव भृङ्गवत्-कीटविशेषवदङ्गारविशेषवदा नैलवत्-नीलीविकारवत् अथवा भृङ्गनेलव-कजलव-मपीव प्रहृष्टभ्रमरगणवच्च-निरुजद्विरेफवृन्दमिव स्निग्धः-कृष्णच्छायो निकुरुम्बः-समूहो येषां ते तथा, ते च निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभृताः प्रदक्षिणावर्ताश्च-प्रतीताः मृर्द्धनि-मस्तके शिरोजा-वाला यस्य स तथा, अधिकृतवाचनायां भुजमोचकशब्दादारभ्य चेदमधीयते न सामलीत्यादीति (47), 'दालिमपुप्फप्पगासतवणिज्जसरिसनिम्मलमणिद्धकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा च रक्तेत्यर्थः, तपनीयसदृशी च-रक्तसुवर्णसमवर्णेत्यर्थः, निर्मला च सुस्निग्धा च प्रतीता केशान्ते-वालसमीपे केशभूमिः-केशोत्पत्तिस्थानभृता मस्तकत्वक् यस्य स तथा (48), 'घणनिचियेत्यादि प्राग्वत् , छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधर्म्यात् (46), 'णिव्वणसमलट्ठमठ्ठचंदडसमणिडाले निवणं-विस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टंमनोज्ञं मृष्टं-शुद्ध चन्द्रार्धसम-शशधरशकलसदृशं ललाटम्-अलिकं यस्य स तथा । 'उडवैपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडपतिसौम्यवदन इति दृश्यम् उद्दुप्तिः-च्न्द्र्ः। 'अल्लोणपमाणजुत्तसवणे' आलीनौ न तु टप्परौ प्रमाणयुक्तौ-स्वप्रमाणोपेतौ श्रवणौ-कौं यस्य स तथा, अत एव 'सुश्रवणः शोभनश्रोत्रः शोभनश्रवणव्यापारो वा । 'पीणमंसलकवोलदेसभाए' पीनौ-अकृशौ यतो मांसलौ-समांसौ कपोलो-गण्डौ तयोस्तावेव वा मुखस्य देशरूपो भागौ यस्य स तथा (54), 'आणामियचावरुइलकिण्हन्भराइतणुकसिणणिभमुहे' आनामितम्-ईषन्नामितं यच्चापं-धनुस्तद्वदृचिरे-मनोजे कृष्णाभ्रराजीव-कालिकमेघरेखेव तनुके कृष्णे-काले स्निग्धे च-सुच्छाये भ्रवौ--नेत्रावयवविशेषौ यस्य स तथा, वाच XXXXXXXXXXXXXXXXXXXXXXXXX // 27 //
Page #40
--------------------------------------------------------------------------
________________ औपपा तिकम् ॥ 28 ॥ XXXXXXXXXXXXXXXXXXXXXXXXXXX नान्तरे तु दृश्यते 'आणामियचावरुइलकिणहभराइसंठियसंगयआययसुजायभमुए' आनामितचापबदचिरे कृष्णाभ्रराजीवच्च संस्थितेतत्संस्थानवत्यो सङ्गते--उचिते आयते--दीर्धे सुजाते--सनिष्पन्ने भ्रवौ यस्य स तथा (55), 'अवदालियपुंडरीयणयणे' अवदालित--रविकरैविका - वीरवर्णन सितं--यत्पुण्डरीकं--सितपद्म तद्वन्नयने यस्य स तथा, अत एव 'कोआसिअधवलपत्तलच्छे' कोकासियत्ति--पद्मवद्विकसिते धवले च क्वचिद्देशे पत्रले च--पक्ष्मवत्यौ अक्षिणी-लोचने यस्य स त्था। गरुलायतौज्जुतुंगणासे' गरुडस्येवायता--दीर्घा ऋज्वी--अबका तुङ्गा--उन्नता नासा--नासिका यस्य स त्था। 'उचिअसिलप्पवालबिंधफलसण्णिभाहरोहे' उअचिअत्ति--परिकर्मितं यच्छिलारूपं प्रवालं विद्रुममित्यर्थो, बिम्बफलं--गोल्हाफलंतयोः सन्निभः--सदृशो रक्ततयाउन्नतमध्यतया च अधरोष्ठ:--अधस्तनदन्तच्छदो यस्य स तथा (56), 'पंडरससिसालविमलणिम्मलसंखगोक्खीरफेणकंददगरयमुणालियाधवलदंतसेढी' पाण्डुरम्--अकलङ्क यच्छशिशकलं--चन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः गोक्षीरफेने च प्रतीते कुन्द--पुष्पविशेषः उदकरजश्च--तोयकणा मृणालिका च--विशिनी तद्वद्धबला दन्तश्रेणियस्य स तथा (60) / 'अखण्डदन्ते' सकलरदनः, 'अपफुडियदंते' अजर्जरदन्तः, 'अविरलदंते' धनरदनः, 'सुणिडदंतेऽत्ति व्यक्तं, 'सुजायदंते' सम्यगनिष्पन्नदन्तः 'एगदंतसेढीविय अणेगदंते' एकस्य दन्तस्य श्रेणि:--पङ्क्तिर्यस्य स तथा, स इव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा (66), 'हुयवहणिडंतधोयतत्ततवणिजरत्ततलतालुजीहे' हुतबहेन-अग्निना निर्मातं--दग्धमलं धौत--जलप्रक्षालितं तप्त--सतापं यत्तपनीयं-सुवर्ण तद्वद्रक्ततलं-लोहि-* तरूपं तालु च--काकुदं जिह्वा च-रसना यस्य स तथा (67) 3 / अवट्ठिय-सुविभत्त-चित्तमंसू मंसल-संठिय-पसन्थ-सद्दूल-विउलहणूए चौरंगुल-सुप्पमाण-कंबुवर-सरिसग्गीवे (70), वरमहिस-वराह-सीह-सद्दूल-उसभ-नाग-वर-पडिपुण्ण-विउलक्खंधे (71), जुगसन्निभ-पीणरैय-पीवर-पौ?--संठियसुसिलिट्ठ-विसिट्ठ--घण--थिर-सुबद्ध--संधि (संठियोवचिय-घणथिर-सुघड-सुणिगूढपव्वसंधी), पुरवर-फलिह-वटियभुए भुअईसर--विउल--भोग-आदाण--प(फ)लिह--उच्छूढ-दीहवाहू (73), रत्ततलोवैय-मौअ-मंसल-सुजाय-लक्खण-पसत्य-अच्छिद्द XXXXXXXXXXXXXXXSAKSHRE X // 28 //
Page #41
--------------------------------------------------------------------------
________________ औपपा वीरवर्णन तिकम् ॥ 26 ॥ जालपाणी (74) पीवर--(वट्टियसुजाय) कोमल--वरंगुली आयंवतंब-तलिण-सुइ-रुइलणितणक्खे (76), चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्रपाणिलेहे दिसा-सोथिअ--पाणिलेहे चंदसूर--संख-चक्कदिसासोस्थिअ--पाणिलेहे (रविससि--संख-चक्कसोवस्थिय--विभत्त-सुविरइय--पाणिलेहे अणेग-चरलक्ख-बुत्तिम-पसत्यमुहरहयपाणिलेहे)(82), कणग-सिलातलुजल--पसत्य-- समतल--उवचिय-विच्छिण्ण-पिलवच्छे (83), सिरिवच्छंकिय--वच्छे (उवचिय--पुरवर कवाड-विच्छण्ण-पिठुलवच्छे, कणय-- सिलायलुजल-पसाथ- समतल-सिरिवच्छ -रइयवच्छे) (84), अकरंडुअ- कणगरुयय--निम्मल--सुजाय--निरुवहय--देहधारी (85), अट्ठसहस्स--पडिपुण्ण--वरपुरिस-लक्खणधरे (86), सण्णयपासे सगयपासे सुंदरपासे सुजायपासे मियमाइअ-पीणरइअपासे (61), उज्जुअ--समसंहिय -जच्चतणु--कसिण-णिद्ध--आइज्ज-लडह-रमणिज्ज-रोमराई झस--विहग--सुजाय--पीणकुच्छी (93), 'अवडियसुविभत्तचित्तमंसू' अवस्थितानि-अवर्धिष्णूनि सुविभक्तानि-विविक्तानि चित्राणि-अतिरम्यतया अद्भुतानि श्मश्रुणि-कूर्चकेशा यस्य स तथा । 'मंसलसंठियपसन्थसदूलवउलहणूए' मांसल-उपचितमांस संस्थितो-विशिष्टसंस्थानः प्रशस्त:--शुभः शार्दूलस्येव व्याघ्रस्येव विपुलो-बिस्तीणों हनुः चिबुकं यस्य स तथा । 'चौरंगुलमुप्पमाणकंवुवरसरिसग्गीवे' चतुरगुललक्षणं सुष्ठु प्रमाणं यस्याः सा तथाविधा कम्बुवरसदृशी च--उन्नततया बलित्रययोगाच्च प्रधानशङ्खसदृशी ग्रीवा--कण्ठो यस्य स तथा (70), 'वरमहिसवराहसीहसलौसभनागवरपडिपुण्णविउलक्खंधे' वरमहिषः--प्रधानः सेरीमेयः वराहः-शूकरः सिंहा-केसरी शार्दूलो व्याघ्रः ऋषभो-वृषभो, नागवर:--प्रधानगजः एषामिव प्रतिपूर्णः-- स्वप्रमाणेनाहीनो विपुलो-विस्तीर्णः स्कन्धः--अंशदेशो यस्य स तथा (71), 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियमुसिलिछविसिघणथिरसुबहसंधिपुरवरफलिहवटियभुए' युगसन्निभौ--वृत्तत्वायतत्वाभ्यां यूपतुल्यौ पीनौ--उपचितौ रतिदौ--पश्यतां सुखकरौ पीवरप्रकोष्ठौ--अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुश्लिष्टाः--सङ्गता विशिष्टा:-प्रधानाः घना-निबिडाः स्थिरा:-नातिश्लथाः सुबद्धाः--सुष्टु नद्धाः स्नायुभिः सन्धयः-- सन्धानानि ययोस्तौ तथा वाचनान्तरे युगसन्निभपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचितघनस्थिरसुसम्बद्धसूनिगूढपर्वसन्धिश्चेति कर्मधारयपदमिति । XXXXXXXXXXXXXXXXX Zhang Zhang Zhang Zhang Zhang Zhang Zhang Zhang Lai Lai Lai Lai Lai Lai Lai Lai Lai ****** X // 26 //
Page #42
--------------------------------------------------------------------------
________________ औपपा तिकम् ॥ 30 ॥ ***** पुरवरपरिघवत्--नगरार्गलावद्वर्तितौ च बाहू यस्य स तथा वाचनान्तरे 'पुरवर फलिहवाट्टियभुए' इत्येतावदेव भुजविशेषणं दृश्यते (72), 'भुयईसरविलभोगआदाणपलिह उच्छूढ दीहबाहू' भुजगेश्वरो -- नागराजस्तस्य यो विपुलो महान भोगो-देहः स तथा स चासौ आदानार्थम् - ईप्सि तार्थग्रहणाय 'पलिहोच्छु ' त्ति पर्यवक्षिप्तश्च - प्रसारित इति समासः, पाठान्तरे 'AyANaphalihaocchUdra'tti आदीयते अस्मादित्यादानम् - अर्गलास्थानं तस्माद् 'उच्छूढो ऽति निष्काशितः 'फलिहो' त्ति अर्गलादण्डः स इव ताविव वा दीर्घौ बाहू यस्य स तथा (73), 'रत्तत लोवैयम अमंसलसुजायलक्खणपसत्याच्छिद्दजालपाणी' रक्तत्तलौ-लोहिताघोभागौ उपचितौ - उन्नतौ मृदुकौ - कोमलौ मांसल - - समसौ सुजाता - सुनिष्पन्नौ प्रशस्तलक्षणौ-- शुभचिह्नौ अच्छिद्रजालौ--विवक्षिताङ्गुल्यन्तरालसमूहरहितौ पाणी - हस्तौ यस्य स तथा (74), 'पीवर कोमलवरंगुली' व्यक्तं, नवरं पीवराः --- महत्य:, क्वचित दृश्यते 'पीवरवहिय सुजायको मलवरंगुली' व्यक्तं च । 'आयंबतंयत लिन सुरु लणिटणमस्ते' 'आयंबतंच 'ति ताम्रवत् आताम्रा - ईपन्लोहिताः तलिना:- प्रतलाः शुचयः - पवित्राः रुचिराः - दीप्ताः स्निग्धा - अरूक्षा नखा - कररुहा यस्य स तथा (76), 'चंदपाणिलेहे' चन्द्राकाराः पाणौ रेखा यस्य स तथा, एवमन्यान्यपि त्रीन्नि। 'दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः- दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्ष - प्रतिपादनाय सङ्ग्रहवचनेनाह- चन्द्रसूर्यशङ्खचक्र दिक्स्वस्तिकपाणिलेखः, अत एव वाचनान्तरेऽधीयते - 'रविससिसंखचक्क सोत्थियविभत्तसुषिरइयपाणिलेहे' व्यक्तं, नवरं विभक्ता - विभागवत्यः सुविरचिताः - सुष्ठुकृताः स्वकीय कर्मणा । 'अणेगवरलक्स्वणुतिम सत्यसुरैयपाणिले हे' अनेकैवरलक्षणैरुत्तमाः प्रशस्ताः शुचयो रतिदाथ रम्याः पाणिलेखा यस्य स तथा । अथ प्रकृतवाचनानुश्रीयते - 'कणगसिलाय लुज लपसम्थ समतलौष चियविच्छिन्नपिहुलवच्छे कनकशिलातलवदुज्जवलं प्रशस्तं च- शुभं समतलश्च - अविपमरूपम् उपचितश्च - मांसलं विस्तीर्ण पृथुलं च- अतिविशालं च वक्षः-उरो यस्य स तथा (83), 'सिरिषच्छं कियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते - 'उचचियपुरवरकषाडविच्छिण पिहुलवच्छे' उपचितं पुरवर कपाटवद्विस्तीर्ण पृथुलं च - अतिपृथु वक्षो यस्य स तथा, 'कणय सिलाय लुज्जलप सत्य समतल सिरिवच्छरयवच्छे! पूर्ववन्नवरं श्रीवत्सेन रतिदं रम्यमिति विशेषः (84), 'अकरंडुअकण वीरवर्णन sU0 10 ॥ 30 ॥
Page #43
--------------------------------------------------------------------------
________________ औपपा वीवर्णन तिकम् sU010 गरुययनिम्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च-मांसलतयाऽनुपलक्ष्यमाणपृष्ठवंशास्थिक, कनकस्येव रुचको-रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा । 'अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरेत्ति क्वचिदृश्यते, अष्टसहस्रम्--अष्टोत्तरसहस्र प्रतिपूर्णम्--अन्यून वरपुरुषलक्षणाना--स्वस्तिकादीनां धारयति यः स तथा (86), 'सपणयपासे' अधोऽधःपावयोवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्श्वः, अत एव 'संदरपासेत्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपार्श्वः, 'मियमाइअपीणरैयपासे' मितमात्रिकी--अत्यर्थ परिमाणवन्तौ पीनौ उपचितौ रतिदौ--रम्यौ पाश्वौं--कक्षाधोदेशौ यस्य स तथा (61) / 'उज्जयसमसंहियजच्चतणुकसिणणिडआइजलडहरमणिजरोमराई' ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहिताना--संहताना जात्याना--प्रधानानां तनूना--सूक्ष्माणा कृष्णाना-कालानां स्निग्धानाम्--अरूक्षाणाम् आदेयानाम्-उपादेयाना लडहाना (पेशलाना)-सलावण्यानाम् अत एव रमणीयानां च--रम्याणां रोम्णां-- तनूरुहाणां राजिः-पङ्क्तिर्यस्य स तथा (62), / 'झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजाती--सुनिष्पनी पीनौ--उपचितौ कुक्षी-- उदरदेशविशेषौ यस्य स तथा (63) 4 / मसोदरे सहकरणे पउमविअडणाभे (झसोदरपउमविअडणाभे) (96), गंगावत्तकपयाहिणावत्ततरंगभंगुर-रविकिरणतरुणबोहियाकोसायंतपउम-गंभीरवियडणाभे (97), साहयसोणंदमुसलदप्पणणिकरिय-वरकणगच्छरुसरिस-घरवहरवलिअमझे (98), पमुइय-वरतुरगसीहवर(ऐरेग)-वट्टियकडी वरतुरगसुजायसुगुज्झदेसे (पसन्थवरतुरगगुज्झदेसे) (100), आइण्णहउव्व णिरुवलेवे (101) वरवारणतुल्लविक्कमविलसियगई गयससण-सुजायसन्निभोरु समुग्गणिमग्ग-गृहजाणू एणीकुरुविंदावत्त-वट्टाणुपुव्वजंघे संठियसुसिलिट्ठ-गूढगुप्फे सुप्पैडिय-कुम्मचारुचलणे अणुपुब्व-सुसंहयंगुलीए (अणुपुव्वसुसाहयपीवरंगुलोए), उपणयतणुतंब-णिडणक्खे रत्तप्पलपत्त-मौअसुकुमाल-कोमलतले (110), अट्ठसहस्सवरपुरिसलक्खणधरे (111), नगनगर-मगरसागर-चक्कंकवरंक-मंगलंकियचलणे (112), विसिहरूवे हुयवहनिधूमजलियतडितडियतरुणरविकिरणसरिसतेए (114), अणा XXXXXXXXXXXXXXXX
Page #44
--------------------------------------------------------------------------
________________ वीरवर्णन औपपातिकम् ॥ 32 ॥ सवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमराणदोसमोहे (120), निग्गंथस्स परयणस्स देसए (121) 5 / 'झसोदरेऽत्ति व्यक्तं । 'सुहकरणे' शुचीन्द्रियः । 'झषोदरपदविकटनामि' इति पाठान्तरं । 'गङ्गावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणयोहियाकोसायंतपउमगंभीरवियडणाहे' गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्ग रिव-वीचिभिरिवभङ्गुरा च--भग्ना रविकिरणतरुणत्तितरुणरविकिरणैर्बोधित--स्पृष्टम--कोसायंतत्ति--विकाशीभवद् यत्पद्म तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा (67), 'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवहरवलियमझे' साहयत्ति--संहतं संक्षिप्तमध्यं यत्सोणंद--त्रिकाष्ठिका मुशलं च--प्रतीतं दर्पणकश्च-- आदर्शकदण्डो निगरियत्ति-सारीकृतं यदरकनकं तस्य यः सरुः--खड्गमुष्टिः स चेति द्वन्द्वः, तैः सदृशो वरवज्र इव वलितः--क्षामो मध्यो-मध्यभागो यस्य स तथा (68), / 'पमुहयवरतुरयसोहवरवटियकडी' प्रमुदितस्य--रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता--वृत्ता कटी-नितम्बदेशो यस्य स तथा, पाठान्तरे तु 'pamuiyavaraturagasIhaairegavaTiyakaDI'tti दृश्यते, तत्र प्रमुदितयोवरयोस्तुरगसिंहयोः कट्याः सकाशादतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटी यस्य स तथा । 'परतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजात:--सगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसस्थवरतुरगगुज्झदेसे' व्यक्तं च (100), 'आइण्णहउव्व निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति (1.1), 'घरवारणतुल्लविकमविलसियगई' वरवारणस्य-गजेन्द्रस्य तुल्या--सदृशो विक्रमःपराक्रमः विलसिता च--विलासवती गतिः--गमनं यस्य स तथा । 'गयससणसुजायसन्निभोर' गजश्वसनस्य--हस्तिनासिकायाः सुजातस्य-सुनिप्पन्नस्य सन्निभे--सदृश्यौ ऊरू--जङ्घ यस्य स तथा । 'समुग्गणिमग्गगढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे अत्यंतनिगूढे मांसलत्वादनुन्नते जानुनी--अष्ठीवतीयस्य स तथा । 'एणीकुरुविंदावत्त-वट्टाणुपुव्वजंधे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रं च--सूत्रचलनकं ते इव च वृत्ते-वर्तुले आनुपूर्येण तनुके चेति गम्यं, जङ्घ--प्रसृते यस्य स तथा, अन्ये त्याहुः--एण्य:-- स्नायवः कुरुविन्दा-कुटिलकाभिधानो रोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । 'संठियमुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टी KXXXXXXXXXXXXXX KXXXXXXXXXXXXXXXXXXXXXXXXXXXXX लविकमलिन था। ग मसिलबास तथा विशेषः
Page #45
--------------------------------------------------------------------------
________________ औपपा वीरवर्णन तिकम् sU010 ॥ 33 ॥ TXXXCSEXCXCXCXCXE सुघटनौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फी-पादमणिबन्धी यस्य स तथा । 'सुपइट्ठियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवचारू-उन्नतत्वेन शोभनौ चलनी-पादौ यस्य स तथा । 'अणुपुव्व-सुसंहयंगुलीए' आनुपूव्येण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्यं, सुसंहता-सुष्टु अविरला अगुल्यः-पादानावयवा यस्य स तथा, 'अणुपुव्वसुसाहयपीवरंगुलीएऽत्ति क्वचिद् दृश्यते । 'उपणयतणतंबणिडणक्खे उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादामुल्यवयवा यस्य स तथा । रत्तुप्पलपत्तमौयसुकुमालकोमलतले' रक्त-लोहितमुत्पलपत्रवत् कमलदलवन्मृदुकम्-अस्तब्धं सुकुमाराणां मध्ये कोमलं पादतलं यस्य स तथा (110) 'अट्ठसहस्सवरपुरिसलक्खणधरेऽत्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नगनगरमगरसागरचक्कंवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरःसमुद्रः चक्रं-रथाङ्ग एतान्येवाङ्का-लक्षणानि वराङ्कश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनो यस्य स तथा । 'विसिहरूवेऽत्ति व्यक्तं । 'हृयवहनिधूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निधूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्यतः तरुणरविकिरणानां च-अभिनवादित्य कराणां सदृशं-समं तेजः-प्रभा यस्य स तथा (114), 'अणासवे' प्राणातिपातादिरहितः । 'अममें ममेतिशब्दरहितो, निर्लोभत्वात् । 'अकिंचणे' निव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रटितभवप्रवाहः, छिन्नशोको वा । 'निरुव्लेवे। द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः । पूर्वोक्तमेव विशेषेणाह-ववगयपेमरागदोसमोहे' व्यपगतं-नष्टं प्रेम च-अभिष्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा (120), 'निग्गंथस्सपवयणस्सदेसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः, (123) 5 / ' सत्थनायगे पहावए समणगपई समणग-विंद-परिअट्टए (परियड्डिए) (125), चउत्तीस-बुद्ध-वयणातिसेसपत्ते (126), पणतीस-सच्चवयणातिसेसपत्ते (127), आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासियाहिं चामराहि-आगासफलिआमएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं चउद्दसहिं समणसाहस्सीहि छत्तीसाए अजिआसाइस्सीहिं * ॥ 33 ॥
Page #46
--------------------------------------------------------------------------
________________ वीरवर्णन औपपातिकम् । mu010 ॥ 34 ॥ सविं संपरिखुडे (128), पुयाणपुर्वि चरमाणे गामाणुग्गामं दूइज्जमाणे सुहंमहेणं विहरमाणे (131), चंपाए णयरीए बहिया उवणगरग्गामं उवागए चंपं नगरिं पुण्णभई चेहां समोसरि कामे (132) 6 ॥ सूत्र 10 ॥ शास्ता नायकः, तस्यैव नेता स्वामीत्यर्थः । 'पइट्ठावए' तस्यैव प्रतिष्ठापकः, तेस्तैरुपायैर्व्य्व्स्थाप्क्ः। 'समणगपई' श्रमणकपतिः, साधुस्न्ग्घाधिप्तिः। 'समणगविंदपरिअट्टए' श्रमणा एव श्रमणकास्तेषां वृन्दस्य परिवर्तको-वृद्धिकारी परिकर्षको वा-अग्रगामी तेन वा पर्यायकःपरिपूर्णो यः स तथा (125), 'चउत्तीसवुद्धवयणातिसेसपत्ते' चतुस्त्रिंशत् बुद्धानां-जिनानां वयणत्ति-वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकर' मित्यादिनोक्तस्वरूपा येऽतिशेषा-अतिशयास्तान प्राप्तो यः स तथा । इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आह-देहं विमलसुयंधं आमयपस्सेयवजियं अरुयं । गहिरं गोक्खीराभं निव्वीसं पंडुरं मंसं ॥ 1 ॥ इत्यादि (126), 'पणतीससञ्चवयणाइसेसपत्ते' पश्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान प्राप्तो यः स तथा (127), ते चामी वचनातिशयाः तद्यथा-संस्कारवत्त्वम् 1 उदात्तत्वम् 2 उपचारोपेतत्वं 3 गम्भीरशब्दत्वम् 4 अनुनादित्वं 5 दक्षिणत्वम् 6 उपनीतरांगत्वं 7 महार्थत्वम् 8 अव्याहतपौर्वापर्यत्वं । शिष्टत्वं 10 असन्दिग्धत्वम् 11 अपहतान्योत्तरत्वं 12 हृदयग्राहित्वं 13 देशकालाव्यतीतत्वं 14 तत्त्वानुरूपत्वम् 15 अप्रकीर्णप्रसृतत्वम् 16 अन्योऽन्यप्रगृहीतत्वम् 17 अभिजातत्वम् 18 अतिस्निग्धमधुरत्वम् 16 अपरमर्मवेधित्वम् 20 अर्थधर्माभ्यासानपेतत्वम् 21 उदारत्वं 22 परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् 23 उपगतश्लाध्यत्वम् 24 अनपनीतत्वम् 25 उत्पादिताच्छिन्नकौतूहलत्वम् 26 अद्भुतत्वम् 27 अनतिविलम्बित्वं 28 विभ्रमविक्षेपकिलिकिञ्चितादिविप्रयुक्तत्वम् 26 अनेकजातिसंश्रयाद्विचित्रत्वम् 30 आहितविशेषत्वं 31 साकारत्वं 32 सत्त्वपरिगृहीतत्वम् 33 अपरिखेदित्वम् 34 अध्युच्छेदित्वं 35 चेति vcnaatishyaaH। तत्र 'संस्कारवत्त्वं' 'संस्कृतादिलक्षणयुक्तत्व 1 उदात्तत्वम्-उच्चैवृत्तित्वम् 2 उपचारोपेतत्वम्-अग्राम्यता 3 गम्भीरशब्दत्वं-मेघस्येव 4 अन * ॥ 34 ॥ * देहो विमलः सुगन्ध पामयप्रस्वेदवजितः मरुजः । रुधिरं गोक्षीराभं निविस्र पाण्डरं मांसम् ॥ 1 ॥
Page #47
--------------------------------------------------------------------------
________________ वीरवर्णन औपपातिकम् sU010 ॥ 35 ॥ BREXXXXXXXXXXXXXXXXXXXXXXXXXXX नादित्वं-प्रतिरवोपेतत्वादि 5 दक्षिण-सरलत्यम्-6 उपनीतरागत्व-मालवकैशिकादिग्रामरागयुक्तता 7 एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्व-वृहदभिधेयता 8 अव्याहतपूर्वापरत्वं-पूर्वापरवाक्याविरोधःह शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा 10 असन्दिग्धत्वम्-अमंशयकारिता 11 अपहतान्योत्तरत्व-परदूषणाविषयता 12 हृदयग्राहित्वं-श्रोतमनोहरता 13 देशकालाव्यतीतत्वं-प्रस्तावोचि- तता 14 तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुमारिता 15 अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम् , अथवा असम्बद्धाधिकारत्वातिविस्तरयोरभावः 16 अन्योन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता 17 अभिजातत्वं वक्तः प्रतिपाद्यस्य वा भूमिकानुसारिता 18 अतिस्निग्धमधुरत्वंघृतगुडादिवत् सुखकारित्वम् 16 अपरमर्मवेधित्वं-परमर्मानुद्घाटनस्वरूपत्वम् 20 अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं 21 उदारत्वम्-अभिघेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा 22 परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव 23 उपगतलाध्यत्वम्-उक्तगुणयोगात् प्राप्तश्लाध्यता 24 अपनीतत्वम्-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता 25 उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतृणा जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भवस्तत्त्वम् 26 अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीत 27-28 विभ्रमविक्षेपकिलिकिश्चितादिवियुक्तन्व-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रत्यनासक्तता किलिकिञ्चितंरोषभयाभिलाषादिभावानां युगपदसकृत्करणम् आदिशब्दान्मनोदोषान्तरपरिग्रहः, तेवियुक्तं यत्तथा तद्भावस्तत्त्वं 26 अनेकजातिसंश्रयाविचित्रत्वम् , इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि 30 आहितविशेषत्वं-वचनान्तरापेक्षया ढौकितविशेषता 31 साकारत्व-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं 32 सत्त्वपरिगृहीतत्वं-साहसोपेतता 33 अपरिखेदितत्वम्-अनायाससम्भवः 34 अव्युच्छेदिस्व-विवक्षितार्थसम्यसिद्धिं यावद् अव्यवच्छिन्नवचनप्रमेयतेति 35 ॥ अथ प्रकृतवाचना-'AgAsagaeNa'ti आकाशवर्तिना 'चक्रेण धर्मचक्रेण 'आगासगएणं chatteNa'ti छत्रत्रयेण 'आगासियाहिति आकाशम्-अम्बरमिताभ्यां प्राप्ताभ्यां आकर्षिताभ्यां वा आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'cAmarAhiM'ti चामराम्या-प्रकीर्णकाम्या, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'AgAsaphaliyAmaeNaM'ti आकाशतुल्यं स्वच्छतया यत् स्फटिकं तन्मयेन, सपादपीठेन सिंहासनेनेति व्यक्तं । XXXXXXXXXXXXXXXXXXXXXXXXXXX * // 35 //
Page #48
--------------------------------------------------------------------------
________________ औपपा वीरवर्णन तिकम् 'धम्मज्झएणति धर्मचक्रवर्तित्वसंसूचकेन केतुना--महेन्द्रध्वजेनेत्यर्थः, 'पुरओति अग्रतः 'pakaDijamANeNaM'ti देवैः प्रकृष्यमाणेनेति, 'सहिं सह 'संपरिबुडेत्ति सम्यक् परिकरितः--समन्ताद्वेष्टित इत्यर्थः (128), 'puvvANapubdhi'ti पूर्वानुपूर्ध्या पश्चानुपूर्ध्या नानानुपूर्व्या वेत्यर्थः, क्रमेणेति . हृदयं, 'चरन्' सञ्चरन एतदेवाह--'गामाणग्गामं दूइज्जमाणे ति ग्रामश्च प्रतीतोऽनुग्रामश्च--विवक्षितग्रामानन्तरो ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' - गच्छन् , एकस्माद्ग्रामादनन्तरं ग्राममनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति । 'सुहंसुहेणं विहरमाणेऽत्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमवाधाभावेन च 'विहरन्' स्थानात स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन (131) 'pahiya'tti बाहिस्तात् 'उषण-. गरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः (132) 6 ॥ सूत्र 10 ॥ तए णं से पवित्तिवाउए इमीसे कहाए लहढे समाणे हहतुह-चित्तमाणंदिए पोइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए पहाए कययलिकम्मे कयकौअ-मंगल-पायच्छित्ते सुद्धप्प(प्पा)वेसाई मंगलाई वस्थाई पवरपरिहिए अप्पमहग्याभरणालंकियसरीरे सआओ गिहाओ पडिणिक्खमै, सआओ गिहाओ पडिणिक्वमित्ता चपाए गयरीए मझमज्झेणं जेणेव कोणियस्स रपणो गिहे जेणेव पाहिरिया अवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ+ 2करयलपरिग्गहियं सिरसावतं मत्थए अंजलिं कह जएणं विजएणं घडावेइ 2 एवं वयासी-जस्स णं देवाणुप्पिया दसणं कंखंति, जस्स णं देवाणु प्पिया दंसणं पीहंति, जम्स णं देवाणुप्पिया दंसणं पत्थंति, जस्स णं देवाणुप्पिया दंसणं अभिलसंति, जस्स णं देवाणप्पिया णामगोत्तस्सवि सवणयाए हहतुजावहिअगा भवंति, से गं समणे भगवं महावीरे पुष्वाणुपुचि चरमाणे गामाणुग्गामं दूइज्जमाणे चंपाए गयरीए उवणगरगामं उधागए चंपंणगरिं पुण्णभई चेइअं समोसरिउ कामे, तं एअ देवाणप्पियाणं पिअट्ठयाए पिअंणिवेदेमि, पिअंते भव ॥ सूत्र 11 ॥ + क्रियापदस्याग्रे द्विकलक्षणाङ्कन तस्यैव पूर्वकालकृदन्तता ज्ञेयेति लेखनशैली, क्वचित्त अग्रे 'ता' इति लेखनमपि, . TH XXXX
Page #49
--------------------------------------------------------------------------
________________ प्रवृत्तिवा0 औपपातिकम् ॥ 37 ॥ sU011 ततोऽनन्तरं, 'Na'miti वाक्यालङ्कारे 'से' इति असौ 'पवित्तिवाउएत्ति प्रवृत्तिव्यापतो भगवद्वार्ताव्यापारवान् 'इमीसे कहाएऽत्ति अस्या भगवदागमनलक्षणाया~ कथायां वार्तायां 'लडढे समाणेत्ति लब्धार्थः सन्-प्राप्तार्थः सन , विज्ञः सन्निस्यर्थः, 'हहतुट्ठचित्तमाणंदिएऽत्ति हृष्टतुष्टमत्यर्थतुष्टं हृष्टं वा-विस्मितं तुष्टं च तोषवञ्चित्तं-मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति, एवमानन्दित-ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'दिएत्ति नन्दितः-समृद्धितरतामुपगतः । 'पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्य-सुमनस्कता सञ्जातं यस्य स परमसौमनस्यिकः तद्वाऽस्यास्तीति परमसौमनस्यिका, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद-विस्तारं व्रजद्धदयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः stuva'stathA निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥ 1 ॥ " पहाएत्ति' व्यक्तं, 'कयबलिकम्मेऽत्ति स्नानानन्तरं कृतं बलिकम स्वगृहदेवताना येन स तथा । 'कयकौअमंगलपायच्छित्ते' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतर्वाङकुरादीनि 'सुद्धप्पवेसाई मंगल्लाई वत्थाई पवरपरिहिए' शुद्धात्मा-स्नानेन शुचिकृतदेहः वेश्यानि-वेशे साधृनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः, मङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि व्यक्तं, पवरत्ति-द्वितीयाबहुवचनलोपात प्रवराणि-प्रधानानि परिहितो-निवसितः अथवा प्रवरश्चासौ परिहितश्चेति समासः । 'अप्पमहग्घाभरणालंकियसरीरेत्ति व्यक्तं, नवरं अल्पानि-स्तोकानि mahA_Ni-बहुमूल्यानि । 'सआओऽत्ति स्वकात्-स्वकीयात् । jeNeva'tti यस्मिन्नेव देशे इत्यर्थः । 'बाहिरियत्ति अभ्यन्तरिकापेक्षया बाह्या । 'uvaTThANasAla'tti आस्थानसभेति । तेणेवात्ति तस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तंति शिरसामस्तकेनाप्राप्तम्-अस्पृष्टं शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएणं विजएणं बडावेतित्ति जयः-सामान्यो विघ्नादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थः । 'देवाणुप्पियात्ति सरलस्वभावाः । 'दसणाति अवलोकनं । 'कखंतित्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति । 'pIhaMti'tti स्पृहयन्ति EXXXXXXXXXXXXXXXXXXXXXXXXXX // 37 //
Page #50
--------------------------------------------------------------------------
________________ औपपा कोणिक. तिकम् ॥ 38 ॥ XXXXXXXXXXXXXXXXXXXXXXXX अनवाप्तमवाप्तुमिच्छन्ति । 'patthaMti'tti प्रार्थयन्ति-तथाभृतसहायजनेभ्यः सकाशाद्याचन्ते । 'अभिलसंतिपत्ति अभिलपन्ति-आभिमुख्येन कमनीयमिति मन्यन्ते । 'णामगोत्तस्सवित्ति नाम च-अभिधानं यथा महावीर इति, गोत्रं च-वंशो यथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवा नामाभिधानं गोत्रं च यथार्थ, ततः कर्मधारय इति । 'सवणयाएऽत्ति श्रवणानां भावः श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृतशैलीप्रभव इति ॥ सूत्र 11 ॥ तए णं से कूणिए राया भंभसार पुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमह सोचा णिसम्म हहतुट्ठ जाव हिअए (धाराहय-नीव-सुरहि-कुसुमचंचुमालैय-उच्छिय-रोमकुवे) विअसिअ-वरकमल-णयणवयणे पालिअ-वरकडग-तुडिय-केयूरमौड-कंडल-हारविरायंत-रहयवच्छे पालंव-पलंबमाण-घोलंत-भूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाउ अन्भुढेइ 2त्ता पायपीढाउ पच्चोळहै 2त्ता (वेरुलिय-वरिह-रिट्ठ-अंजण-निउणोविय-मिसिमिसिंत-मणिरयण-मंडियाओ) पाउआओ ओमुऐ 2त्ता अवहटु पंच रायककुहाई, तंजहा-खग्गं 1 छत्तं 2 उप्फेसं 3 वाहणाओ 4 चालवीअणं 5 एकसाडियं उत्तरासंगं करेइ 2 त्ता आयंते चोक्ने परमसुइभूए अंजलिमौलिअग्गहत्थे तित्थगराभिमुहे सत्तट्ठ पयाई अणुगच्छति, सत्तट्ठ पयाई अणुगच्छित्ता वामं जाणं अंचेइ, वाम जाण अंचेता दाहिणं जाणु धरणितलंसि साहटु, तिक्खुत्तो मुडाणं धरणितलंसि निवेसेइ 2 त्ता ईसिं पच्चुण्णमति पच्चुणमित्ता, कडगतुडिय-थंभिआओ भुआओ पडिसाहरति 2 करयल जाव कटु एवं वयासी सोचा णिसम्माति श्रुत्वा-श्रोत्रेणाकर्ण्य निशम्य-हृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरोमकूवे' धाराभिःजलधरवारिधाराभिहतं यन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालैयत्ति-पुलकितोऽत एव उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं क्वचिदेव दृश्यते । 'विअसियवरकमलणयणवयणे' विकसितानि-भगवदागमनवार्ताश्रवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवनयनवदनानि यस्य स तथा । 'पचलियवरकडगतुडियकेऊरमौडकुंडलहारविसयंतरैयवच्छे' प्रचलितानि-भगवदागमनश्रवणंजनितसम्भ्रमातिरेकात्
Page #51
--------------------------------------------------------------------------
________________ औपपातिकम् कोणिक EXXXXXX sU012 ॥ 36 // KXXXXXXXXXXXXXXXXXXXX कम्पितानि वराणि-प्रधानानि कटकानि च कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटं च किरीट कुण्डले च-कर्णाभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्-शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः । 'paalNbplbmaanngholtbhuusnndhre| प्रालम्बो-मुम्बनकं प्रलम्बमानं-लम्बमानं घोलं च-दोलायमानं यद्भपणम्-आमरणं तद्धारयति यः स तथा । 'ससंभमंति सादरं 'तुरिया (त्वरित) चवलंति-अतित्वरितं, क्रियाविशेषणे चैते । 'पच्चोरहईत्ति प्रत्यवरोहति-अवतरतीत्यर्थः, क्वचिदिदं पादुकाविशेषणं दृश्यते-'बेरुलियवरिहरिहांजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओऽत्ति एवं चात्राक्षरघटना-वरिष्ठानि-प्रधानानि वैयरिष्ठाञ्जनानि-रत्नविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्ति-परिकर्मिते ये ते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः-चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये ते तथा, ततः पदचतुष्टयस्य कर्मधारयः । तथेदमपि 'अवहट्ट पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणत्ति तत्रावहट्टु-अपहृत्य-परिहृत्य राजककुदानि-राजचिह्नानि, उप्फेसंति-मुकुटं वालव्यजनी-चामरमिति । 'एगसाडियं उत्तरासंगंति एकः साटको यस्मिन्नम्ति स एकसाटिका उत्तरासङ्गो-वैकक्षकम् 'आयंतेत्ति आचान्तो-जलस्पर्शनात् 'चोक्खेऽत्ति चोक्षो-विवक्षितमलापनयनात , किमुक्तं भवति ?-'परमसुइभूए' अतीव शुचिः संवृत्तः । 'अंजलिमौलियहत्थे' अञ्जलिना-अञ्जलिकरणतो मुकुलितौ-मुकुलाकृतीकृतौ हस्तौ येन स तथा । 'aMcei'tti आकुश्चति 'sAhaTu'tti संहृत्य निवेश्य । 'तिक्खुत्तोत्ति विकृत्वस्त्रीन् वारानित्यर्थः, 'nivesei'tti न्यस्यति, 'ईसिं पच्चुन्नमैऽत्ति ईषद्-मनाक् प्रत्युन्नमति-अवनतत्वं विमुञ्चति 'पडिसाहरैऽत्ति उचं नयति ॥ 1 ॥ णमोऽन्थु णं अरिहंताणं भगवंताणं आइगराणं तिस्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपैवाणं लोगपजोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवर-चाउरंत-चक्कवट्टीणं दीवो ताणं सरणं गई पहा अप्पडिहय-वरनाणदसणधराणं विअछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुडाणं बोहयाणं * ॥ 33 ॥
Page #52
--------------------------------------------------------------------------
________________ औपपा प्रवृत्तिवा तिकम् XXXXXXXX सू. 12 ॥ 40 ॥ मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिव-मयल-मरुअ-मणंत-मक्खय-मव्यापाह-मपुणरावत्ति-सिडिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोपदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते, पासइ मे से भगवं तत्थ गए इह गयन्ति कटु वंदति णमंसति । 'नमोऽत्थु ण' मित्यादि प्राग्वत् , नवरं 'दीवो ताणं सरणं गई पैट्टा' इत्यत्र जे तेसिं नमोऽत्थु णमित्येवं गमनिका कार्येति । 'धम्मायरियस्सेऽति धर्माचार्याय, न तु कलाचार्याय, धर्माचार्यत्वमेव कथमित्यत आह-'धम्मोवदेसगस्स धर्मोपदेशकायेति । 'तस्थ garya'ti तत्र ग्रामान्तरे स्थितम्, 'इह गएऽत्ति अत्रावस्थितोऽहं वन्दे । कस्मादेवमित्यत आह-पासइ मेति पश्यति मां, 'सेत्ति स-भगवान् 'इतिकटु' इतिकृत्वाइतिहेतोः 'vaMdaha'tti पूर्वोक्तस्तुत्या स्तौति 'णमंसई' ति नमस्यति-शिरोनमनेन प्रणमति ॥ 1 ॥ वंदित्ता णमंसित्ता सीहासणवरगए पुरस्थाभिमुहे निसीआइ, निसीइत्ता तस्स पवित्तिवाउअस्स अठुत्तर-सयसहस्सं पीतिदाणं वलयति, दलैत्ता सकारेति सम्माणेति सकारिता सम्माणित्ता एव वयासी-जया णं देवान्नुप्पिया। समणे भगवं महावीरे इहमागच्छेजा इह समोसरिजा इहेच चंपाए णयरीए पहिया पुण्णभद्दे चेहए अहापडिरूवं उग्गहं उग्गिण्हित्ता (अरहा जिणे केवली समणगणपरिवुडे) संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा तया णं (तुम) मम एअमठ्ठं निवेदिजासित्तिकटु विसज्जिते (एवं सामित्ति आणाए विणएणं वयणं पडिसुणह) 2 ॥ सूत्र 'अठुत्तरसयसहस्सं पोइदाणंति अष्टोत्तरं लक्षं रजतस्य तुष्टिदानं ददाति स्मेति, तच्चावश्यक माण्डलिकानां प्रीतिदानमर्द्धत्रयोदशलक्षमानमुक्तं, यदाह-" वित्ती उ सुवण्णस्सा पारस अहं च सयसहस्साई । तावैयं चिय कोडी पीईवाणं तु चकिस्स ॥ 1 ॥ एवं * वृत्तिस्तु सुवर्णानां द्वादश पद्धं च शतसहस्राणाम् । तावत्य एव कोटयश्च प्रीतिदानं तु चक्रिणाम् ॥ 1 ॥ एतदेव प्रमाणं केवलं रजतानां तु केशवा ददति । माण्डलिकानां सहस्राणि प्रीतिदान शतसहस्राणि ॥ 2 ॥ ॥ 40 ॥
Page #53
--------------------------------------------------------------------------
________________ औपपा अनगा0 तिकम् ॥ 41 ॥ चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीईदाणं सयसहस्सा ॥ 2 ॥ " इति, इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध !, उच्यते, भगवति, चम्पायामागते तद्दास्यतीति न विरोध्ः। 'sakkArei'tti प्रवरवस्त्रादिभिः पूजयति । 'sammANei'tti तथाविधया वचनादिप्रतिपत्त्या पूजयत्येवेति । एवं 'सामित्ति आणाए विणएणं वयणं paDisuNei'tti वाचनान्तरे वाक्यम् , एवमिति--यथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थः इतिः-उपप्रदर्शने आज्ञया--तदाज्ञा प्रमाणीकृत्येत्यर्थः विनयेन-अञ्जलिकरणादिना वचनं-राजादेशं प्रतिशृणोति-अम्युपगच्छति इति 2 ॥ सूत्र 12 ॥ तए णं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलितंमि आहा (अह) पंडुरे पहाए रत्तासोग-पगास-किंसुअ-सुअमुह-गंजडराग-सरिसे कमलागर-संडबोहए उट्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते (मागासगएणं जाव अप्पाणं भावेमाणे) जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेहए (जेणेव वणसंडे जेणेव असोगवरपायवे जेणेव पुढवीसिल्लापट्टए) तेणेव उवागच्छति 2त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता (असोगवरपायवस्स अहे पुढवीसिलावट्ठगंसि पुरत्याभिमुहे संपलियंकनिसन्ने अरहा जिणे केवली समणगणपरिडे) संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ सूत्र 13 ॥ कल्लं पाउप्पभायाए रयणीएऽत्ति कल्यमिति-श्वः प्रादुः प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लुप्पलकमलकोमलुम्मिलियंमित्ति फुल्ल-विकसितं तच्च तदुत्पलं च-पद्म फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा । तत्र 'अह पंडुरे पभाएऽत्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि । रत्तासोगप्पगासकिंसुअमुअमुहगुंजपरागसरिसे कमलागरसंडयोहए उठ्ठियंमि सूरेत्ति रक्ताशोकस्य-तरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं चप्रतीतं गुञ्जा-रक्तकृष्णः फलविशेषः तदद्ध चेति द्वन्द्वः, एषां-यो रागो-रक्तत्वं तेन सदृशः-समो यः स तथा, तथा कमलाकरा:-पद्मोत्पत्तिस्थानभूता R|41 ॥
Page #54
--------------------------------------------------------------------------
________________ कोणिक हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-वौ। किम्भृते ?-'सहस्सरस्सिमि औपपा दिणारे तेअसा जलंतेऽति विशेषणत्रयं व्यक्तम् । 'संपलियंकनिसन्ने ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् ॥ सूत्र 13 ॥ तिकम् । तेणं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगैया उग्गपव्वदया ॥ 42 ॥ भोगपव्वैया राइण्णपव्वैया णायपव्वैया कोरव्वपब्वइआ खत्तिअपव्वहआ भडा जोहा सेणावई पसत्यारो सेट्टी इन्भा अण्णे य बहवे एवमाइणो उत्तम-जाति-कुल-रूव-विणय-विण्णाण-वण्ण-लावण्ण-विकम-पहाण-सोभग्ग-कंतिजुत्ता बहुधण-धण्णणिचय-परियाल-फिडिआ णरवै-गुणाइरेगा इच्छिअभोगा सुहसंपललिआ किंपागफलोवमं च मुणिअ विसयसोक्खं जलबुब्बुअसमाणं कुसग्ग-जलबिंदु-चंचलं जीवियं च णाऊण अधुवमिणं रयमिव पडग्गलग्गं संविधुणित्ता णं चैता हिरणं जाव पव्वइआ, अप्पेगड्या अडमासपरिआया अप्पेगइआ मास परिआया एदं दुमास परिआया तिमासपरिआया जाव एकारमासपरिआया अप्पेगइआ वासपरिआया दुवासपरिआया तिवासपरिआया अप्पेगइआ अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावमाणा विहरंति ॥ सूत्र 14 ॥ 'अंतेवासित्ति shissyaaH। 'appegaiya'tti अपिः-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः । 'uggapavvaiya'tti उग्रा-आदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्रप्रवजिताः । एवमन्यान्यपि पदानि, नवरं भोगा-ये तेनैव गुरुत्वेन व्यवहृतास्तदंशजाच, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाच, ज्ञाता-इक्ष्वाकुवंशविशेषभूताः नागा वा नागवंशप्रसूताः, कोरब्बत्ति-कुरवःकुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वण्ये द्वितीयवर्णभूताः, भडत्ति-चारभटाः, जोहत्ति-भटेम्यो विशिष्टतराः सहस्रयोधादयः, सेणावैत्ति-सैन्यनायकाः, पसत्थारत्ति-प्रशस्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इन्भत्ति--इभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अण्णे य बहवे एवमाइणोऽत्ति एवम्प्रकाराः uttamajAikularUvavinayaviNNANavaNNalAvaNNavikkamapahANasohamgakatijutta'tti उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्य 2 ॥ 42 ॥
Page #55
--------------------------------------------------------------------------
________________ कोणिक. औपपातिकम् XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX) कान्ती तैर्ये युक्तास्ते तथा, तत्र जाति:-मातृका पक्षा, रूपं-शरीराकारः, विनयविज्ञाने च-प्रतीते, वर्णो-गौरत्वादिका कायच्छाया, लावण्यम्-आकारस्यैव स्पृहणीयता, विक्रमः-पौरुषं, सौभाग्यम-आदेयता कान्तिः-दीप्तिः । 'बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनाना-गणिमधरिमादीनां धान्यानां च-शाल्यादिना निचयाः सञ्चयाः, परिवारश्च-दासीदासादिपरिकरस्तैः स्फुटिता-ईश्वरान्तराण्यतिक्रान्ताः अथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभृता ये ते तथा, पाठान्तरे बहवो धनधान्यनिचयपरिवारा यस्यां सा तथाभूता स्थितिः गृहवासे येषां ते त्था.| 'गरवैगुणाइरेआ' नरपतेः-राज्ञः सकाशाद्गुणैः-विभवसुखादिभिः अतिरेक:-अतिशयो येषां ते तथा । 'इच्छियभोगा' ईप्सिता-वाञ्छिताः भोगाः-शब्दादया येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रललिताः-प्रक्रीडिता ये ते तथा । 'किंपागफलोवमं ca'ti विषवृक्षफलतुल्यं पुनः 'muNi'tti ज्ञात्वा 'visayasuhaM'ti व्यक्तं, तथा 'जलबुब्बुअसमान' कुशाग्रे जलबिन्दुः कुशाग्रजलबिन्दुस्तद्वच्चंचलं 'jIviyaM'ti जीवितव्यं च ज्ञात्वा, तथा 'अर्धवमिण ति इदं विषयसौख्यधनसश्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता gaM'ti विधूय-झगिति विहाय, तथा 'caitta'tti त्यक्त्वा, किं तदित्याह-हिरण्यं च' रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्-चिच्चा सुव्वणं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रखपुरं अंतेउरं चिच्चा विपुलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाईयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवैत्ता दाणं च दाइयाणं परिभायैत्ता मुंडा भवित्ता अगाराओ अणगारियामिति, व्यक्तं चैतत् नवरं सुवर्ण घटितं धनं-गवादि बलं-चतुरङ्ग वाहनं-वेसरादिकं पुनर्धनं-गणिमादि कनकम्-अघटितसुवर्ण रत्नानि-कर्केतनादीनि मणय:-चन्द्रकान्तादयः मौक्तिकानि-मुक्ताफलानि शङ्खाः-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागा आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-संतत्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छद्य-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव 'दाणं च dAiyANaM'ti दानाहेभ्यः परिभाज्य-दत्त्वा गोत्रिकेभ्यो वाविभागशो दत्त्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुश्चनेन भावतःक्रोधाद्यपनयनेन अगाराद्-गेहात निष्क्रम्येति शेषः, अनगारिता-साधुता प्रबजिता-गताः, विभक्तिपरिणामाद्वा अनगारितया प्रवजिताः-श्रमणीभूताः, पर्यायसूत्राणि व्यक्तान्येवेति ॥ सूत्र 14 ॥ KXXXXXXXXXXXXXXXX X // 43 //
Page #56
--------------------------------------------------------------------------
________________ अनगा0 औपपातिकम् - sU0 14 ॥ 44 // XXXXXXXXXXXXXXXXXXXXXXX तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगहआ आभिणियोहियणाणी जाव केवलणाणी अप्पेगइआ मणबलिआ वयवलिआ कायबलिआ अप्पेगहआ मणेणं सावाणग्गहसमाथा अप्पेगहा खेलोसहिपत्ता एवं जल्लोसहि0 विप्पोसहि0 आमोसहि0 सव्वोसहि0 अप्पेगइआ कोहबुद्धी एवं बीयवुद्धी पडबुडी अप्पेगहआ पयाण सारी अप्पेगहआ संभिन्नसोआ अप्पेगइआ खीरासवा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगहआ अक्खीणमहाणसिआ एवं उज्जुमती अप्पेगैया विउलमई विउव्वणिढिपत्ता चारणा विजाहरा आगासातिवाइणो ॥ 1 ॥ साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'maNobaliya'tti मनोबलिका:-मानसावष्टम्भवन्तः वाग्बलिका:--प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षधादिपरीषहेष्वग्लानीभवत्कायाः, 'नाणबलिया' अव्यभिचारिज्ञानाः 'दंसणबलिया' परेरक्षोभ्यदर्शनाः 'चारित्तवलिया' इति व्यक्तं, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइआ मणेणं सावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रहो कतु समर्था इत्यर्थः, एवं वाचा कायेन चेति ! 'khelosahipatta'tti खेलो--निष्ठीवनं स एवौषधिः सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलौषधिस्ता प्राप्ता ये ते तथा, एवमन्यत्रापि, नवरं 'jallosahi'tti जल्लो--मलः 'vipposahi'tti विपुषः प्रश्रवणादिविन्दवः, अथवा वि इति विष्ठा प्र--इति प्रश्रवणं ते एव ओषधिः इति । 'Amosahi'tti आमर्षणमामर्ष--हस्तादिसंस्पर्श इति । 'savvosahi'tti सर्व एव खेलजल्लविप्रट्केशरोमनखादय ओषधिः सौषधिः, 'kohabuddhi'tti कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाबुद्धिः' मतिर्येषां ते त्था। 'vIjabuddhi'tti बीजमिव विविधार्थाधिगमरूपमहातरुजननाद्बुद्धिर्येषां ते तथा । 'पडबुद्धिति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषी ते तथा । 'पदाणुसारित्ति पदेन--सूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति--अभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । 'संभिन्नसोति सम्मिन्नान-बहुभेदभिन्नान् शब्दान् पृथक् पृथक युगपच्छृण्वन्तीति सम्मिन्नश्रोतारः, सम्भिन्नानि वा--शब्देन व्याप्तानि शब्द ग्राहीणि' प्रत्येकं वा शब्दादिविषयः श्रोतासि--सर्वेन्द्रियाणि येषां ते * वाक्कायशापानुग्रहसमर्थेति ज्ञापनाय त्रिकलक्षणोऽङ्कः । / ॥ 44 ॥
Page #57
--------------------------------------------------------------------------
________________ औपपा तिकम् । / 45 / / ********** तथा । 'khIrAsava'tti क्षीरवन्मधुरत्वेन श्रोतॄणां कर्णमनःसुखकरं वचनमाश्रवन्ति - क्षरन्ति ये ते क्षीराश्रवाः । 'महुआसव' त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्व दोषोपशमनिमित्तत्वादाह्लादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । 'sappiAsava'ti सपिराश्रवास्तथैव, नवरं श्रोणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वाश्रवेभ्यो मेदेनोक्ताः । अक्खीण महाण sIya'tti महानसम् - अनपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं - पुरुषशतसहस्र भ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमैति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मतिः- मनःपर्यायज्ञानं येषां ते तथा । 'विउलमैऽत्ति विपुला-बहुविधविशेषणोपेतमन्यमान वस्तुग्राहित्वेन विस्तीर्णामतिः- मनः पर्यायज्ञानं येषां ते तथा तथाहि घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव तथा अर्द्ध तृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इनरे तु सम्पूर्ण इति । 'विउध्यणि टिपत्त' ति विकुर्वेणावैक्रिय करणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये ते तथा । 'चार 'इ चरण - गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा - जङ्घाचारणा विद्याचारणाश्च तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च किञ्चिजङ्घाव्यापारमाश्रित्यैकेनैवोत्पातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं पष्ठेन क्षपत उत्पद्यते, यया श्रुतिविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चैकेन वोरपातेनेहागन्तुं समर्थों भवति तथा युक्ता द्वितीया इति । 'vijAhara'ti प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः । 'आगासातिवाइणोऽत्ति आकाशं - व्योमातिपतन्ति - अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा, आकाशाद्वा हिरण्यवृष्टयादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकाशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधने समर्थवादिन इति भावः 1 / **** अनगा0 sU0 15 ॥ 45 ॥
Page #58
--------------------------------------------------------------------------
________________ औपपा अनगा0 तिकम् अप्पेगइआ कणगावलिं तवोकम्म पडिवण्णा, एवं एकावलिं खुड्डाग-सीहनिक्कोलियं तवोकम्म पडिवण्णा, अप्पेगैयामहालयं सोहनिक्कीलियं तवोकम्म पडिवण्णा, भद्दपडिमं महाभद्दपडिमं सव्वतोभद्दपडिमं आयंबिलवडमाणं तवोकम्मं पडिवण्णा, 2 / कणगावलिं तवोकम्म पडिवण्णगात्ति कनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, तत्स्थापना चैवम्-चतुर्थ षष्ठमष्टमं चोतराधर्येणावस्थाप्यते, तेषामधोऽष्टावष्मानि चत्वारि चत्वारि पक्तिद्वयेनावस्थापनीयानि, उभयतो वा रेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि, ततः कनकावलिमध्य ॥ 46 ॥ KATREKXXXKKKKKKXXXXXXXXXXXXXXXX EXXXXXXXXXXXXXXXXXXXXXX * तपोरत्नमहोदधौ तु कनकावलितपःस्वरूपम्-तपसः कनकाल्याः काहलादाडिमे अपि । लता च पदकच्चान्त्यलता दाडिमकाहले । / 1 / / एकद्विश्युपवासतः प्रगुणिते सम्पूरिते काहले, तत्राष्टाष्टमितैश्चाष्टमकरणैः सम्पादयेद्दाडिमे । एकाद्यैः खलु षोडशान्तगणितैः श्रेणी उभे युक्तिः, षष्ठस्तैः कनकावली किल चतुस्त्रिशन्मितो नायकः ॥ 2 ॥ भावार्थ:-कनकावलि तपमा 1 u. pA0 cha8 pA0 अट्ठम pA0 ते प्रथम काहलिका थै. पाठ अट्ठ ते दाडम थयु.1 u0 pA0 छट्ठ pA0 अट्ठम पा. एम वधतां वधतां 16 u0 pA0 ते हारनी एक लता थै. बाद 24 छठ्ठथी पदक थाय. पछी 16-, u0 pA015 u0 pA0 चौद u0 pA0 एम उतरतां 1 u. pA0 ते हारनी बीजी लता थै पछी आठ cha8 ते बीजं दाडम थयु. पछी अट्ठम pA0 छट्ठ pA0 1 u0 pA0 ते उपरनी बीजी काहलिका थै. प्रा तपमा 384 u0 88 पारणा पावे छे. 1 वर्ष 3 मास 22 दिवसे तप पूर्ण थाय तेम चार वखत तप करवानुं प्रवचनसारोद्धारमा कह्य छ । ॥ 46 ॥
Page #59
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 80 ॥ XXXRECENTRE भागकल्पनया चतुस्त्रिंशदष्टमानि तानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पश्च षट् पश्च चत्वारि त्रीणि द्वे चेत्येवं स्थाप्यानि, अथवाऽष्टाभिः परिभव रेखाभिः पञ्चत्रिंशत्कोष्टकान् विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापनीयानीति, l l 303 33214O 123456789 33 mo 3333/m 33 Im 'mmm m ************** anagA0 sU0 15 11.80 11
Page #60
--------------------------------------------------------------------------
________________ अनगा औपपातिकम् ॥ 48 ॥ KKRXXXXXXXXXXXXXXXXXXXXXXKIEO तत उपयु परि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्वाष्टमानि, ततोऽष्टमं ततोऽष्टमं षष्ठं चतुर्थ चेति । चतुर्थादीनि च क्रमेणेकोपवासादिकपाणीति । अत्र चैकस्यां परिपाटयां विकृतिभिः पारणकं, द्वितीयस्यां निर्विकृतिकेन, तृतीयायामलेपकृता, चतु* चाचाम्लेनेति । अत्र चैकैकस्या परिपाटयामेकः संवत्सरो मासाः पञ्च दिनानि च द्वादश, परिपाटीचतुष्टये तु संवत्सराः पञ्च मासा नव दिनानि चाष्टादशेति । 'एवमेकावली' कनकावल्यभिलापेनेत्यर्थः, एकावली च नान्यत्रोपलब्धेति न लिखिता । * 'खुड्डागसीहनिकोलियंति वक्ष्यमाणमहासिंहनिक्रीडितापेक्षया क्षुल्लक सिंहनिक्रीडितं-सिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रीडितमित्युच्यते, तद्गमनं चातिक्रान्तदेशावलोकनतः, एवमतिक्रान्ततपासमासेवनेनापूर्वतपसोऽनुष्ठानं यत्र तत्सिहनिक्रीडितमिति, तच्चैवम्-चतुर्थं ततः षष्ठचतुर्थेऽष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः षोडशाष्टादशे चतुर्दशषोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थ चेति, स्थापना चैवम्-अत्र च एकस्यां परिपाट्यां दिनमानम् नवकसङ्कलने KXXXXTARRERAXXXXXXXXXXXXXXXTA * तपोरत्न महोदधौ तत्स्वरूपम्-एक द्वित्युपवासैः काहलि के द्वे तथा च दाडिमके । वसुसंख्यश्चतुर्थेः श्रेणी कनकावलीवच्च ॥ 1 ॥ चतुस्त्रिशश्चतुर्थेश्च पूर्यते तरलः पुनः । समाप्तमेति साधूनामेव-मेकावली तपः ॥ 2 ॥ कनकावलि तपमा ज्यां पाठ तथा चोत्रीश छे? जणाव्या छे ते जग्याए प्रा तपमा उपवास छ तेथी 50 दिवस मा तपमा ओछा थाय. 334 उपवास भने 88 पारणा प्रा तपमा छे. विधिप्रपामा एकासगुं, नीवी भांबेल उपवास एम पांच वार करवाथी वीस दिवसनो पण एकावली तप पण जणाव्यो che. ॥ 48 ॥
Page #61
--------------------------------------------------------------------------
________________ JILLI / / / / / / अनगा0 औपपातिकम् sU015 ॥ 4 ॥ 1/23/4||6||5||6/5/4/3/ सा द्वे 45 / 45, अष्टकसङ्कलना चैका 36, सप्तकसङ्कलनाऽप्येकैव 28, पारणकदिनानि 33, सर्वाग्रम् 112342,678645।8|7||5||3|22|' 187, एवं च मासाः 6 दिनानि च 7, चतसृषु परिपाटीष्वेतदेव चतुगुणं स्यात् , तत्र वर्षे 2 दिनानि 28, तत्र प्रथमपरिपाट्यां पारणकं सर्वकामगुणितं, द्वितीयस्यां निर्विकृतिक, तृतीयायामलेपकारि, चतुर्थ्यामाचामाम्लमिति । / एवं महासिंहनिक्रीडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र द्वयादीनां षोडशान्तानामग्रे प्रत्येकमेकादयः पञ्चदशान्ताः स्थाप्यन्ते, तथा ये ते षोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां व्यन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चामिलापेन ते स्मुत्कीर्त्नीयाः। + तपोरत्नमहोदधौ तत्स्वरूपम्-गच्छन् सिंहो यथा नित्यं पश्चाद्भागं विलोकयेत् । सिंहनिःक्रीडिताख्यं च तथा तप उदाहृतम् । / 1 / / एक द्वयकत्रियुग्मैयुंगगुणविशिखर्वेद षट्पञ्चताक्ष्यैः, षटकुम्भाश्वनिधानाष्टनिधिहयगजैः षढयैः पञ्चषड्भिः । वेदैर्वाणयुगद्वित्रिशशिभृजकुभिश्चौपवासश्च मध्ये, कुर्वाणानां समन्तादशन मिति तपः सिंहनिःक्रीडितं स्यात् । / 2 ॥ PREXXXXXXXXXXXXXXXXXXXXXXXXXXX * तपोरत्नमहोदधौ बृहसिहनिःक्रीडिततपःस्वरूपम्-एकद्वय ककपाटघोनियममलेर्वेदत्रिवाणाब्धिभिः, षट्पञ्चाश्वरसाष्टसप्तनवभिन गश्च दिग्नन्दकैः । rudraashaarvibhdrvishvvibudhairtinnddmnvnktivishve-devtithiprmaannmnubhishcaassttiprtithynvitaiH||1|| कलामनुतिथि त्रयोदश cturdshaaryaanvit-stryodshshivaaNshubhirdshgiriishnndairpi| दशाष्टनव-सप्तभिगंजरसाश्वबाणे रसइ-श्चतुर्विशिखवह्निभियुगभुजत्रिभूद्वोन्दुभिः ॥ 2 ॥ उपवासैः क्रमात्काधा पारणा अन्त्रान्त्रा। सिंहनिःक्रीडितं नाम बृहत्सजायते तपः । / 3 / / X ॥ 44 //
Page #62
--------------------------------------------------------------------------
________________ अनगा0 औपपातिकम् 3 21314 4 31213 M ओ . x x x x x - दिनमानं चैकस्यां परिपाट्यामिदमत्र-ट्रे षोडशानां सङ्कलने 136, 136 एका पञ्च200 7 >>म्र् - दशानां 120 चतुर्दशानामप्येकैव 105 एकषष्टिश्च पारणकानीति, सर्वाग्रं च 558, 79 2: 3 एवं च वर्षमेकं षट च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुगुणमेतदव 60 वर्षाणि 6 मासौ 2 दिनानि 12 / तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येक प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेककदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्या दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्ग करोति । अस्यां च दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापना--स्थापनोपायगाथा ceyamatra'egAI पंचते ठवि मजसं तु आइमणुपंति । सेसे कमेण ठविउं जाणेजा सघओभई ॥ 1 ॥ तपोदिनानीह । / 2 / 3 | 4 / 5 पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, सर्वाणि दिनानि शतमेकस्यां परिपाट्या, चतसृषु त्वेतदेव चतुर्गणम् । 5।1।2।3।4 2| |4| | 4|5| |2|3 एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, स्थापनोपायगाथा त्वियम्-'एगाई सत्तंते ठषि मज्झं तु आइमणपंति । सेसे कमेण ठवि जाण महासव्यओभई ॥ 1 ॥ 1।2।3।4|067iyN प्रथमा पङ्क्तिः 4 / 5 / 6 / 7 / 1 / 2 / 3 द्वितीया 71 / 2 / 3 / 4 / 06 / तृतीया 3 / 4 / 5 / 672 चतुर्थी 6 / 7 / 12 / 3 / 4 / 5 पञ्चमी 2|34aash671 षष्ठी 56 / 11 / 2 / 34 सप्तमी । इह च षण्णवत्यधिकं शतं तपोदिनानां स्यादेकोनपश्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि, चतसृषु परिपाटीवेतदेव चतुगुणमिति । XXXXXXXXXXXXXXXXXXXXX
Page #63
--------------------------------------------------------------------------
________________ औपपा अनगा तिकम् ॥ 51 ॥ XXXXXXXXXXXXXXX __ 'आयंबिलवडमाणाति यत्र चतुर्थं कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थ, पुनर्दे आयामाम्ले, पुनश्चतुर्थ, पुनस्त्रीणि आयामाम्लानि, एवं यावचतुर्थ शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानि भवन्तीति । मासिअंभिक्खुपडिम एवं दोमासि पडिमं तिमासि पडिमं जाच सत्तमासिकं भिक्खुपडिमं पडिवण्णा, पढमं सत्तराइंदिअं अप्पेगैया भिक्खुपडिम पडिवण्णा जाव तच्चं सत्तराइंदिअं भिक्खुपडिमं पडिवण्णा, अहोराइंदिअं (राइंदि) भिक्खुपडिम पडिवण्णा, इकराइंदिअं (एगराइयं) भिक्खुपडिम पडिवण्णा, सत्तसत्तमि भिक्खुपडिमं अट्ठमिअं भिक्खु पडिमं णवणवमिअंभिक्खुपहिम दसदसमिभिक्खुपडिम (भद्दपडिमं सुभद्दपडिमं महाभहपडिमं सव्वओभद्दपडिमं भद्दु। त्तरपडिम ) खुडियं मोअपडिम पडिवण्णा, महल्लियं मोअपडिम पडिवण्णा, जवमझ चंदपडिम पडिवण्णा, वहर (वज्ज) मझं चंदपडिम पडिवण्णा (विवेगपडिमं विउस्सग्गमडिम उपहाणपडिम पडिसंलीणपडिमं पडिवण्णा), संजमेणं तवसा अप्पाणं भाषमाणा विहरंति 3 ॥ suu015॥ मासियं bhikkhupaDima'ti मासपरिमाणा मासिकी ता भिक्षुप्रतिमा-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्तिभक्तस्यैकैव च पानक। स्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति । 'पढमसत्तराइंदिति तिसृणां मध्ये प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रप्रमाणा, अस्यां च चतुर्थ चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वा ग्रामादिभ्यो बहिविहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा+लगण्ड शायी वा दण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरं गोदोहिकास्थितो वा वीरासनिको वा आम्रकुब्जो वा अस्ति इति । 'राइंदिति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थः, अस्यां च षष्ठोपवासिको ग्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठतीति । 'egarAiya'ti एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम् , अस्यां चाष्टमभक्तिको प्रामादिवहिरीपदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिरुद्धदृष्टिः जिनमुद्रा XXXXXXXXXXXXXXXXXX // 51 //
Page #64
--------------------------------------------------------------------------
________________ अनंगा0 औपपातिकम् ॥ 52 ॥ स्थापितपादः प्रलम्बितभुजस्तिष्ठतीति, विशिष्टसंहननादियुक्त एव चैताः प्रतिपद्यन्ते, आह च-x"paDivajaha एयाओ संघयणधीजुओ महासत्तो । पडिमाउ भावियप्पा सम्मं गुरुणा अन्नुनाओ॥1॥" इत्यादि । 'सत्तसत्तमियति सप्तसप्तमानि दिनानि यस्यां सा तथा, सा च सप्तभिर्दिनानां सप्तकर्भवति, तत्र च प्रथमदिने एका दत्तिभक्तस्यैकैव च पानकस्यैवं द्वयादिग्वेकोत्तरया वृद्धथा सप्तमदिने सप्त दत्तयः, एवमन्यान्यपि षट् सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिर्द्वितीयादिषु तु द्वयादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरं दत्तिवृद्धिः कार्येति । ___क्वचिदिह स्थाने भद्रासुभद्रामहाभद्रासर्वतोभद्राभद्रोत्तराश्च भिक्षुप्रतिमाः पठयन्ते, तत्र सुभद्रा अप्रतीता, शेषास्त व्याख्याताः प्राक, नवरं भद्रोत्तरास्थापना एवम्-567818) प्रथमा पक्ति: 178haash6| द्वितीया 66718 / तृतीया 66 / / चतुर्थी |mhaash67 पञ्चमीति । अथवा । / 6786 / 10 / 11 / प्रथमा पङ्क्तिः । 8 / 6 / 10 / 11 / 5 / 6 / 7 / द्वितीया । 11 / 26 / 786 / 10 / तृतीया । 786 / 10 / 11 / 5 / 6 / चतुर्थी । 1011za6786 पञ्चमी ।6।783।10।11shsh षष्ठी । / 10 / 111678 / सप्तमीति । 'खुड्डियं moapaDima'ti क्षुद्रिका-महत्यपेक्षया लघ्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्याप्रतिष्ठापनेत्यर्थः, क्षेत्रतो ग्रामादेवहिर, कालतः शरदि निदाघे वा प्रतिपद्यते, तथा भुक्त्वा चेत प्रतिपद्यते तदा चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, भावतस्तु दिव्यादिकोपसर्गसहनमिति । एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्प्रतिपद्यते तदाऽष्टादशभक्तेनेति । 'जवमझ चंदपडिमति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानियां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एक कवलं भिक्षा वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पश्चदशैव भुक्त्वा प्रतिदिनमेकहान्या अमावास्यायामेकमेव यस्यां भुङ्क्ते सा स्थूलमध्यत्वात् यवमध्येति । 'वैरमझ चंदपडिमति वैरस्येव (बज्रस्येव) 4 प्रतिपद्यत एताः संहननघृतियुक्तो महासत्त्वः । प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः । / 1 / /
Page #65
--------------------------------------------------------------------------
________________ औपपा अनगा0 तिकम् ॥ 53 ॥ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXRAR मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान भुक्त्वा ततः प्रतिदिनमेकहान्या अमावस्यायामेकं शुक्लप्रतिपद्यप्येकमेव, ततः पुनरेकैकवृद्धथा पौर्णमास्यां पञ्चदश भुङ्क्ते सा तनुमध्यत्वावमध्येति ॥ . ____ वाचनान्तराधीतमथ पदचतुष्कम्-'विवेगपडिमति विवेचनं विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचितभक्तपानादीनां तत्प्रतिपत्तिविवेकप्रतिमेति । 'viussaggapaDima'ti व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमिति । 'uvahANapaDimaM'ti तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुतस्कन्धे भिक्षपासकप्रतिमास्वरूपेयमुक्ता तथापीह तथा न व्याख्याता, भिक्षुप्रतिमानां प्रागेव दर्शितत्वाद् , उपासकप्रतिमानां च साधूनामसम्भवात् । paDisalINapaDima'ti संलीनताऽभिग्रहमिति ॥ 15 ॥ तेणं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपण्णा कुलसंपण्णा पलसंपण्णा रूवसंपण्णा विणयसंपण्णा णाणसंपण्णा देसणसंपण्णा चरित्तसंपण्णा लज्जासंपण्णा लाघवसंपण्णा (10) ओअंसी तेअंसी वच्चंसी जसंसी (14) जिअकोहा जिअमाणा जिअमाया जिअलोभा जिअइंदिआ जिअणिहा जिअपरीसहा (21) जीविआस-मरणभय-विप्पमुक्का (22) वयपहाणा गुणप्पहाणा करणप्पहाणा धरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अजवप्पहाणा महवप्पहाणा लाघवप्पहाणा खंतिप्पहाणा मुत्तिप्पहाणा विज्जापहाणा मंतप्पहाणा वेअप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सोअप्पहाणा (41) चारुवण्णा लज्जातवस्सीजींदिआ सोही अणियाणा (45) अप्पुस्सुआ अपहिल्लेसा अप्पडिलेस्सा सुसामण्णरया दंता (बहूणं आयरिया बहूणं उपज्झाया बहूणं गिहत्थाणं पव्वैयाणं च दीवो ताणं शरणं गई पाहा) (50), इणमेव जिग्गथं पावयणं पुरो का विहरति । साधुवर्णकगमान्तरमेव, तत्र 'jAisaMpanna'tti उत्तममातृकपक्षयुक्ता इत्यवसेयम् , अन्यथा मातृकपक्षसम्पन्नत्वं पुरुषमात्रस्यापि स्यादिति नैषामुत्कर्षः कश्चिदुक्तः स्याद् , उत्कर्षाभिधानार्थं चैषां विशेषणकदम्बकं चिकीर्षितमिति, एवं 'कुलसंपन्ना' इत्याद्यपि विशेषणनवकं, नवरं कुलं-पैतृका RXXXXXXXXXXXXXXXXXXXXXXXXXXXX // 53
Page #66
--------------------------------------------------------------------------
________________ औपपा अनगा0 तिकम् sU016 ॥ 54 ॥ पक्षः बलं-संहननसमुत्थः प्राणः रूपम्-आकृतिः विनयज्ञाने प्रतीते दर्शन-सम्यक्त्वं चरित्रं-समित्यादि लज्जा-अपवादभीरुता संयमो वा लाघवंद्रव्यतोऽल्पोपधिता भावतो गौरखत्रयत्यागः (10), 'ओअंसित्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसित्ति तेजः शरीरप्रभा तद्वन्तः तेजस्विनः 'वच्चंसित्ति वचो-वचनं सौभाग्याद्युपेतं येषामस्ति ते वचस्विनः, अथवा वर्च:-तेजः प्रभाव इत्यर्थः, तद्वन्तो वर्चस्विनः 'jasaMsi'tti यशस्विनः-ख्यातिमन्तः (14), जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्रोधादिजयः-उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः (21), 'जीविआसमरणभयविप्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका इत्यर्थः (22), 'वयप्पहाणेति व्रत-यतित्वं प्रधानमुत्तम शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां व्रतेन वा प्रधाना ये ते तथा, निम्रन्थश्रमणा इत्यर्थः, ते च न व्यवहारत एवेत्यत आह-guNappahANa'tti प्रतीतं, नवरं गुणाः-करुणादयः, गुणप्राधान्यमेव प्रपश्चयबाह-करणप्पहाणे' त्यादिविशेषणसप्तकं प्रतीतार्थ च, नवरं करणं-पिण्डविशुद्धयादि चरणं-महाव्रतादि निग्रहः-अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णयः विहितानुष्ठानेषु वा अवश्यंकरणाभ्युपगमः, आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं शान्तिः-क्रोधोदयनिग्रह इत्यर्थः, मुक्ति:-लोभोदयविनिरोधो विद्याः-प्रज्ञप्त्यादिकाः मन्त्रा-हरिणेगमेण्यादिमन्त्राः वेदा:-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्य कुशलानुष्ठानं वा नया-नीतयः नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निलेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्याजबादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं (41), 'cAruvaNNa'tti सत्कीर्तयः गौराद्यदात्तशरीरवर्णयुक्ता वा सत्प्रज्ञा वा 'lajjAtavassIjiiMdiya'ti लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपाश्रिय च जितानीन्द्रियाणि यैस्ते लज्जातपाश्रीजितेन्द्रियाः, यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लजातपोविशेषितत्वान्न पुनरुक्तत्वमवसेयमिति, 'सोहि ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम् , अथवा शोधियोगाच्छोधयः-अकलुषहृदया इत्यर्थः, 'aNiyANa'tti अनिदाना-निदानरहिताः (45), 'appussuya'tti अल्पौत्सुक्या-औत्सुक्यवर्जिताः 'apahillesa'tti संयमादबहिर्भूतमनोवृत्तयः, 'अप्पडिलेस्सा [वा ]' अप्रतिलेश्या-अतुलमनोवृत्तयः, 'susAmaNNaraya'tti अतिशयेन श्रमणकर्मासक्ताः, 'datta'ci गुरुभिर्दमं ग्राहिताः विनयिता XXXXXXXXXXXXXXXXXXX हणेऽप्याजवादिग्रहणटानं वा नया-नीतयः वयविनिरोधो विद्यालय RR ॥ 54 ॥
Page #67
--------------------------------------------------------------------------
________________ औपपा तिकम् ॥ 55 ॥ 0), इदमेव नैनन्थ्यं प्रवचनं 'पुरओकाउंति पुरस्कृत्य-प्रमाणीकृत्य विहरन्तीति, क्वचिदेवं च पश्यते-बहणं आयरिया' अर्थदायकत्वात 'बहणं उवज्झाया' सूत्रदायकत्वात् बहूनां गृहस्थानां प्रबजितानां च दीप इव दीपो मोहतमःपटलपाटनपटुन्यात, द्वीप इव वा द्वीप: अनगा0 संसारसागरनिमग्नानामाश्वासभृतत्वात् 'tANaM'ti त्राणमनर्थेभ्यो रक्षकत्वात, 'saraNaM'ti शरणमर्थसम्पादकत्वात् 'गैऽत्ति गम्यत इति गतिरभिगम- sU016 नीया इत्यर्थः, 'पहात्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः ॥ 1 ॥ तेसिणं भगवंताणं आयावायावि (आयावाइणोवि) विदिता भवंति, परवायाधि (परवाइणोवि) विदिता भवंति, आयापायं जमैत्ता नलवणमिव (नलवना इव) मत्तमातंगा (3), अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परपादियपमहणा (7), (परवाईहिं अणोक्कंता अण्णउस्थिएहिं अणोडसिज्जमाणा विहरंति अप्पेगैया आयारधरा जाव चोद्दसपुव्वी) दुवालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो (11), अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा (12) संजमेणं तवसा अप्पाणं भावेमाणा विहरंति 2 ॥ suu016॥ तेषां भगवतां 'AyAvAyAci'tti आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपिः समुच्चये, पाठान्तरेणात्मवादिनो जैना इत्यर्थः, विदिताः-प्रतीताः । भवन्ति, तथा परवादाः-शाक्यादिमतानि, पाठान्तरेण परवादिनः-शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'AyAvAya'ti स्वसिद्धान्तं 'जमहत्तात्ति पुनः पुनरावतनेनातिपरिचितं कृत्वा, किमिव के इत्याह-नलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः 'अच्छिद्दपसिणवागरणत्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भृताः सन्तो विहरन्तीति योगः, 'rayaNakaraMDagasamANa'tti प्रतीतं, 'कुत्तिआवणभूत्ति कुत्रिक-स्वर्गमत्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक, तत्सम्पादक आपणो-हट्टः कुत्रिकापणस्तद्भूताःसमीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमहणात्ति तन्मतप्रमईनात् 'परवाईहि अणोक्ता इत्यादि 'चोद्दसपुचीत्यन्तं वाचनान्तर, तत्र अनुपक्रान्ता-अनिराकृता इत्यर्थः, 'aNNautthiehiM'ti अन्ययूथिकैः-परतीर्थिकः 'aNoDasijjamANa'tti अनुपध्वस्यमानाः माहा DNI॥55 ॥ XXXXXXXXXXX XXXXXXXXXXXXXXXXXXXX प्रमाणा विहाणुगामिणो नया आयामा पर
Page #68
--------------------------------------------------------------------------
________________ औपपा अनगा0 तिकम् sU016 ॥ 56 ॥ KAKKRXXXXXXXXXXXXXXXXXXXXXXXX म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगैया आयारघरेऽत्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणान्सूत्रकृतधरा इत्याधुक्तम् , अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम् अथवा विदेविचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूर्व्यादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे सत्यपि द्वादशाङ्गित्वं केषाश्चिन्न स्याच्चतुदेशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात् , अत आह-'दुवालसंगिणोत्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुनधरत्वं केषाश्चित्स्यादित्यत आह-'समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव पिटक-स्थानं गणिपिटकम् , अथवा पिटकमिव वालञ्जकवाणिजकसर्वस्वाधारभाजनविशेष इव यत्तपिटकं, गणिन-आचार्यस्य पिटकं गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनियुक्त्यादियुक्तं जिनप्रवचनं, समस्तम्-अनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति ये ते तथा, अत एव 'सव्धक्खरसण्णिवाइणोत्ति सर्वे अक्षरसन्निपाताः-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सव्वभासाणगामिणोत्ति सर्वभाषा:-आर्यानार्यामरवाचः अनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात अथवा सर्वभाषा:-संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति-व्याख्यान्तीत्येवंशीला ये ते तथा, (11), 'ajiNa'tti असर्वज्ञाः सन्तो जिनसङ्काशार, जिना इवावितथं व्याकुर्वाणाः (12)2 ॥ sU016 // तेणं काले गं ते णं समए णं समणस भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरिआसमिआ भासासमिआ एसणासमिआ आदाण-भंडमत्त--निक्खेवणा-समिआ उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिहावणियासमिआ मणगुत्ता षयगुत्ता कायगुत्ता (8), गुत्ता गुत्तिदिया गुत्तभयारी (11), अममा अकिंचणा ( अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुया अणासवा) (13), अग्गंथा (छिण्णग्गंथा) छिण्णसोआ निरुवलेवा (16), कंसपातीव मुक्कतोआ, संख इव निरंगणा, जीवो विव अप्पडिहयगती, जच्चकणगंपिव जातरूवा, आदरिसफलगाविव पागडभावा, कुम्मो इव गुत्तिदिआ, पुक्खरपत्तं व निरुवलेवा, गगणमिव निरालंधणा, अणिलो इव निरालया (25), चंद इव सोमलेसा, सूर इच वित्त KXKKXXXXXXXXXXXXXX // 56 //
Page #69
--------------------------------------------------------------------------
________________ औपपा तिकम् 11 2011 K तेआ, सागरो इव गंभीरा, विहग इव सव्वओ विप्यमुक्का मंदर इव अप्पकंपा, सारयसलिलं व सुद्धहिया, खग्गिविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायत्थामा (35), सीहो इव दुडरिसा, वसुंधरा इव सव्व फासविसहा (37), सुहुअहुआसणे इव तेअसा जलता (38), (आदरिसफलया इव पायडभावा) 1 / 'ते णं काले ण' मित्यादि गमान्तरं व्यक्तं च, नवरं समितिसूत्रे 'AyANabhaMDamattanikakhevaNAsamiya'tti प्रदाने - ग्रहणे उपकरणस्येति गम्यते, भाण्डमात्रायाः - वस्त्राद्युपकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्य- वस्त्रादेमृन्मयभाजनस्य वा मात्रस्य च - पात्र विशेषस्य निक्षेपणायां- विमोचने ये समिताः- सुप्रत्युपेक्षितादिक्रमेण सम्यक प्रवृत्तास्ते तथा, 'उच्चारपासवण खेल सिंघाणजल्लपारिट्ठावणियासमिया' पुरीषमृत्रनिष्ठीवन नासिकाश्लेष्ममल परित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात्, 'मणगुत्ते ऽत्यादि पदत्रयं कण्ठ्यम् (8), अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'guttidiya'tti शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुप्तागुन्तिं diya'tti गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणैर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'guttabaMbhayAri'tti गुप्तं वसत्यादिगुप्तिमद्ब्रह्म- मैथुनविरतिं चरन्ति - आसेवन्त इत्येवंशीलाः गुप्तब्रह्मचारिणः (11), 'amama'tti आभिष्वङ्गकममेतिशब्दवर्जाः 'अकिंचन' ति निर्द्रव्याः (ग्रन्थाग्रम् 1000) (13), aretter 'akohe ऽत्यादीन्येकादश (1) पदानि दृश्यन्ते, तत्र 'अकोहे ऽत्यादि 4 प्रतीतानि, अत एव 'saMta'ti शान्ता अन्तवृ श्या 'वसंत' ति प्रशान्ताः बहिवृ च्या uvasaMta'tti उपशान्ता उभयतः, अथवा मनःप्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात् प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्ता - निवृत्ताः पापेभ्य, अथवा प्रशमप्रकर्षाभिधानायैकार्थ पदत्रयमिदम्, अत एव 'परिनिब्बुआ' सकलसन्तापवजिता: 'aNAsava'tti अनाश्रवाः - अविद्यमानपापकर्मबन्धाः । 'agaM'ti अविद्यमान हिरण्यादिग्रन्थाः 'छिन्नसोअ' त्ति छिनशोकारिन्नश्रोतसो वा छिन्नसंसारप्रवाहा इत्यर्थः, 'नवलेव' त्ति उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः कर्मबन्धहेतुव जिंता इत्यर्थः (16), अथ निरुपलेपतामेवोपमानैराह - वक्ष्यमाणपदानां च भावनाध्ययनाद्युक्ते इमे सङ्ग्रह - **** अनगा0 sU0 17 / / 57 / /
Page #70
--------------------------------------------------------------------------
________________ औपपा तिकम् ॥ 56 ॥ तपोरूपेण च ज्वलन्तो-दीप्यमानाः (38), पुस्तकान्तरे विशेषणानी सर्वाण्येतानीदं चाधिकम्-आदरिसफलगा इव पायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादादर्शफलकानि तानीव प्रकटा-यथावदुपलम्यमानस्वभावा भावा-आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्रकटभावाः 1 / नस्थि णं तेसि णं भगवंताणं कायै पडिधंधे भवै, से अ पडिबंधे चउविहे पण्णत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दवओ गं सचित्ताचित्तमीसिएसु दन्वेसु, खेत्तओ गामे वा णयरे वा रपणे वा खेत्ते वा खले वा घरे वा अंगणे वा, कालओ समए वा आपलियाए वा जाव अयणे वा अण्णतरे वा दीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए पा हासे वा एवं तेसिं ण भव । ते गं भगवंतो वासावासबज्ज अट्ट गिम्हहेमंतिआणि मासाणि गामे एगराइआ णयरे पंचराइआ वासीचदणसमाणकप्पा समलेटुकंचणा समसुहदुक्खा इहलोगपरलोगाप्पडिबडा संसारपारगामी कम्मणिग्घायणद्वाए अन्भुडिआ विहरंति (अण्डए (अंडजे) इ वा पोयए (बोंडजे) इ वा उग्गहिए इ वा पग्गहिए वा जण्णं जण्णं विसं इच्छति तं गं तं णं विहरंति सूइभूया लघुभूया अणप्पग्गंथा) 3 ॥ sU017 ॥ नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः 4, द्रव्यतः सचित्तादिषु 3, क्षेत्रतो प्रामादिषु 7, तत्र क्षेत्रं-धान्यजन्मभूमिः खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समय:-सर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावत्करणादिदं दृश्यम्-'आणापाणू वा' उच्छ्वासनिःश्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे पा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहोरात्रपक्षमासाः प्रतीताः, 'अयणं' दक्षिणायनमितरच, अन्यतरे वा 'दीहकालसंजोएऽत्ति वर्षशतादौ, भावतः क्रोधादिषु 6, 'एवं तेसिं न भवैत्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम् 'वासावासवज्जति वर्षासु-प्रावृषि वासो-निवासस्तद्वमित्यर्थः, 'गामे एगराइपत्ति एकरात्रो वासमानतया अस्ति येषां ते एकरात्रिका:, एवं नगरे पञ्च रात्रिका इति, एतच्च प्रतिमाक x ॥ 54 ॥
Page #71
--------------------------------------------------------------------------
________________ अनगा औपपा तिकम् ॥ 58 ॥ गाथे-'कसे 1 संखे 2जीवे 3 गयणे 4 पाए 5 य सारए सलिले 6 / पुक्खरपत्ते 7 कुम्मे 8 विहगे 9 खग्गे य 10 भारंडे 11 ॥ 1 ॥ कुंजर 12 वसहे 13 सीहे 14 नगराया चेव 15 sAgara'kalohe 16 / चंदे 17 सूरे 18 कणगे 19 वसुंधरा चेव 20 सुहयहुए 21 ॥ 2 ॥ उक्तगाथानुक्रमेणेह तानि पदानि व्याख्यास्यामः, वाचनान्तरे इत्थमेव दृष्टत्वादिति । ___कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्त-त्यक्तं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणेऽति कम्बुवत् रङ्गणं-रागाद्युपरञ्जनं तस्मानिर्गताः, 'जीव इव अप्पडिहयगती प्रत्यनीककुतीथिकादियुक्तेष्वपि देशनगरादिषु विहरन्तो वादादिसामध्योपेतत्वेनास्खलितगतय इत्यर्थः, संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगणमिव nirAlaMSaNa'tti कुलग्रामनगराधालम्बनवर्जिता इत्यर्थः सर्वत्रानिश्चिता इति हृदयं, 'वायुरिच अप्पडिवडा' ग्रामादिप्वेकराज्यादिवासात् 'सारयसलिलं व suddhahiaya'tti अकलुषमनस्त्वात् , पुक्खरपत्तं व niruvaleva'tti पङ्कजलकल्पस्वजनविषयस्नेहरहिता इत्यर्थः, कुम्मो व guttidiya'tti कच्छपो हि कदाचिद् ग्रीवापादलक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, 'विहग इव vippamukka'tti मुक्तपरिकरत्वादनियतवासाच, 'खग्गिविसाणं व egajAya'tti खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्ग तदेकमेव भवति तद्वदेकजाता-एकभृता रागादिसहायबैकल्यादिति, भारंडपक्खीव appamatta'tti भारण्डपक्षिणोः किलैक शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तो चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते तेनोपमा कृतेति, 'कुंजरो इव सोंडीरा' हस्तीव शूराः कषायादिरिपून प्रतीत्येति, 'घसभो इव जायत्थामा' गौरिवोत्पन्नवलाः, प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थः, 'सीहो इस दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्यर्थः, मंदरो इव अप्पकंपत्ति मेरुरिकानुकूलोपसर्गवायुभिरविचलितसत्त्वाः, 'सागरो इव gaMbhIra'tti हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, चंदो इव सोमलेस्सत्ति अनुपतापहेतुमनःपरिणामाः, 'सूरो इव दित्ततेत्ति दीप्ततेजसो द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन, जच्चकणगमिव जायरूवा' जातं-लब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहात् यैस्ते जातरूपा, 'वसंधरा इव सव्वफासविसहत्ति स्पर्शाः-शीतोष्णादयो अनुकूलेतराः परीषहास्तान सर्वान् विषहन्ते ये ते तथा, 'मुहुअहुआसणो इव तेअसा जलंता' सुष्टु हुतं-क्षिप्तं घृतादि यत्र हुताशने-वहौ स तथा, तद्वत्तेजसा-ज्ञानरूपेण ॥ 58
Page #72
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 6 ॥ EXEKXXXXXXXXXXXXX ल्पिकानाश्रित्योक्तम् , अन्येषां मासकल्पविहारित्वादिति, 'वासीचंदणसमाणकप्पात्ति वासीचन्दनयोः प्रतितयोरथवा वासीचन्दने इव वासीचन्दनेअपकारकोपकारको तयोः समानो-निषरागत्वात्समः कल्पो-विकल्पः समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, 'samaleThukaMcaNa'tti समेतुल्ये उपेक्षणीयत्वाग्लेष्टुकाश्चने येषां ते तथा, 'समसुखे' त्यादि 'विहरंती' त्येतदन्तं व्यक्तं । वाचनान्तरे पुनः 'तंजहा' इत्यतः परं गमान्तं यावदिदं पठयते-अंडए इ वा अण्डजो-हंसादिः अण्डकं वा-मयूराण्डकादिः क्रीडादिमयूरादिहेतुरिति वा प्रतिबन्धः स्यात् , सप्तम्येकवचनान्तं चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए i.vA' पोतजो-हस्त्यादिः, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात् , 'अंडजे इ वा 'चोंडजे हवे' त्यत्र पाठान्तरे अण्डजं-वस्त्रं कोशिकारकीटाण्डकप्रभवं बोण्डजं-कर्पासीफलप्रभवं वस्त्रमेव, 'उग्गहिए इवा' अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा अवग्रहिक-अवग्रहोऽस्यास्तीत्यवग्रहिक-वसतिपीठफलकादिक-औपग्रहिकं वा दण्डकादिकमुपधिजातं, प्रगृहीतं तु प्रकर्षण गृहीतत्वादौधिकमिति, 'जण्णं जपणं दिसंति णङ्कारस्य वाक्यालङ्कारार्थत्वार्या यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं गं तं णं' ति तां तां दिशं विहरन्तीति योगः, 'suibhya'tti शुचिभूता:भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः, 'लघुभूयत्ति अल्पोपधितया गौरवत्यागाच, अथवा लघुभूतो वायुस्तद्वत् ये सततविहारास्ते लघुभूताः, 'अणप्पगथा' अनल्पग्रन्थाः-बह्वागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थो-हिरण्यादिर्येषां ते तथा, अनज्ग्रन्था वा भावधनयुक्ता इत्यर्थः 3 ॥ सूत्र 17 ॥ तेसि गं भगवंताणं एतेणं विहारेण विहरमाणाणं इमे एआरूवे अभितरवाहिरए तवोवहाणे (जायामायाचित्ति अदुत्तरं वा) होत्या, तंजहा-अभितरए छब्धिहे वाहिरएषि छबिहे ॥ suu018॥ अथ साधुवर्णकः प्रकारान्तरेणोच्यते स च 'तेसि णमित्यादि से तं भावविउस्सग्गे' इत्येतदन्तः अनशनादितपोभेदप्रतिपादनपरः सुगम एव, नवरं वाचनान्तरे ऽजायामायावित्तित्ति संयमयात्रामात्रार्थ वृत्तिः-भक्तग्रहणं यात्रामात्रावृत्तिः 'अदुत्तरं वत्ति अथापरं पुनरित्यर्थः । तथा ॥ 6 ॥
Page #73
--------------------------------------------------------------------------
________________ औपपातिकम् अनगा0 ॥ 61 ॥ 'धिकृतवाचनायाम् 'अभितरएत्ति अभ्यन्तरम्-आन्तरस्यैव शरीरस्य तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच, 'बाहिरएत्ति बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्चेति ॥ 18 ॥ से किं तं बाहिरए ? 2 छविहे पण्णसे तंजहा-अणसणे अवमो(ऊणो)अरिया भिक्खाअरियारसपरिचाए कायकिलेसे प्द्दिस्ण्लीन्न्या। से कितं अणसणे, 2 दुविहे पण्णत्ते, तंजहा-इत्तरिए अ आवकहिए a2 से कि तं इत्तरिए , 2 अणेगविहे पण्णत्ते, तंजहा-चउत्थभत्ते छहभत्ते अट्ठमभत्ते दसमभत्ते पारसभत्ते चउद्दसभत्ते सोलसभत्ते अडमासिए भत्ते मासिए भने दोमासिए भने तेमासिए भत्ते चउमासिए भत्ते पंचमासिए भने छम्मासिए भत्ते, से तं इत्तरिए 3 / से कितं आव. कहिए , 2 दुविहे पण्णत्ते, तंजहा-पाओवगमणे अ भत्तपच्चक्खाणे a4| से किं तं पाओवगमणे 12 दुविहे पण्णत्ते, तंजहा-वाघाइमे अनिवाघाइमे अनियमा अप्पडिकम्मे, से तं पाओवगमणे 5 / से किं तं भत्तपचक्खाणे , 2 दुविहे पण्णत्ते, तंजहा-वाघाइमे अनिवाघाइमे अणियमा सप्पडिकम्मे, से तं भत्तपच्चक्खाणे, से अणसणे 6 / 'अणसणेऽत्ति भोजननिवृत्तिः, तच्चेत्कर्तुं न शक्नोति तदा किं कार्यमित्याह-'अवमोयरित्ति अवमोदरस्य करणमवमोदरिका-ऊनोदरतेत्यर्थः, उपलक्षाणत्वाच्चास्य न्यूनोपधिताऽपीह दृश्येति, तत्राशक्तस्य यत्कार्य तदाह-'bhikkhAyariya'tti वृत्तिसंक्षेप इत्यर्थः, तत्राप्यशक्तस्य यत्कार्य तदाह-रसपरिचाएऽत्ति, तत्राप्यशक्तस्य यत्तदाह-'कायकिलेसे', तत्रापि यत्तदाह-'paDisaMlINaya'tti, 1 / 'इत्तरिएऽत्ति इत्वरम्-अल्पकालिकमेकोपवासादि षण्मासान्तम् 'आपकहिए' ति यावती चासौ कथा च-मनुष्योऽयमितिव्यपदेशरूपा यावत्कथा तस्यां भवं यावत्कथिक-यावजीविकमित्यर्थः, 2 / 'पाओवगमणेत्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनं 'वाघाइमे अत्ति व्याघातवत्-सिंहदावानलाद्यभिभूतो यत् प्रतिपद्यते ऽनिव्याघाइमे a'tti व्याघातविरहितं 5 / से कितं ओमोअरिआओ, 2, दुविहा पण्णत्ता, तंजहा-दव्योमोअरिआ य भावोमोअरिआ य, 7 / से किं तं दव्योमो TXXXXXXXXXXXXXXX // 6 //
Page #74
--------------------------------------------------------------------------
________________ पपानिकम् अनगा0 ॥ 62 ॥ XXXXXXXXXXXXXXXXXXXXKKKAKKERK अरिआ 1, 2 दुविहा पण्णता, जहा-उवगरणदव्वोमोअरिआ य भत्तपाणदव्योमोअरिआ य, 8 1 से किं तं उवगरणदव्योमोअरिआ ?, 2तिविहा पण्णत्ता, तंजहा-एगे वन्थे एगे पाए चियत्तोवकरणसातिज्जणया, से तं उच्ग्र्न्न्द्व्वोमोअरिआ9| से किं तं भत्तपाणदव्योमोअरिआ, 2 अणेगविहा पण्णत्ता, तंजहा-अट्ठ-कुक्कुडिअंडग-प्पमाणमेले कवले आहारमाणे अप्पाहारे, दुवालस-कुक्कुडि-अंडग-प्पमाणमेत्ते कवले आहारमाणे अवड्डोमोअरिआ, सोलस-कुक्कुडि-अंडग-प्पमाणमेचे कवले आहा. रमाणे दुभाग-पत्तोमोअरिआ, चउव्वीस-कुक्कुडि-अंडग-प्पमाणमेत्ते कवले आहारमाणे पत्तोमोअरिआ, एक्कतीस-कुक्कुडिअंडग-प्पमाणमेरो कवले आहारमाणे किंचूणोमोअरिआ, बत्तोस-कुक्कुडि-अंडग-प्पमाणमेने कवले आहारमाणे पमाणपत्ता, एत्तो एगेणवि घासेण ऊणयं आहारमाहारेमाणे समणे णिग्गंथे णो पकामरसभोईत्ति वत्तव्यं सिआ, से तं भत्तपाणदव्योमोअरिआ, से तं दव्योमोअरिआ 10 / से किं तं भावोमोअरिआ ?, 2 अणेगविहा पण्णत्ता, तंजहा-अप्पकोहे अप्पमाणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पझंझे, से तं भावोमोअरिआ, से तं ओमोअरिआ 11 / से किं तं भिक्खायरिया ?, 2 अणेगविहा पण्णत्ता, तंजहा-दव्वाभिग्गहचरए खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए उक्खित्त चरए णिक्खित्तचरए उक्खित्त णिक्खित्तचरए णिक्खित्तउक्खित्तचरए (8), वहिजमाणचरए साहरिजमाणचरए उवणीअचरए अवणीअचरए उवणीआवणीअचरए अवणीअउवणीअचरए संसहचरए (16), असंसठ्ठचरए तजायसंसठ्ठचरए अण्णायचरए मोणचरए (20), दिछलाभिए अदिटूठलाभिए पुठ्ठलाभिए अपुट्ठलाभिए भिक्खालाभिए अभिक्खलाभिए (26), अण्णगिलायए ओवणिहिए परिमितपिंडवाइए सुडेसणिए संवादत्तिए (31), से तं भिक्खाधरिया 12 / 'ciyattovagaraNasAijaNaya'tti चियत्त-प्रीतिकरं त्यक्तं वा दोषैर्यदुपकरणं-वस्त्रपात्रव्यतिरिक्तं वस्त्रपात्रमेव वा तस्य या श्रयणीयता स्वदनीयता वा सा तथा, ह । 'अप्पाहारे ति द्वात्रिंशत्कवलापेक्षया अष्टानामल्पस्वात, 'avaDDhomoyariya'tti द्वात्रिंशतोऽद्ध षोडश, एवं च द्वाद ॥ 62 ॥
Page #75
--------------------------------------------------------------------------
________________ औपपा अनगा0 तिकम् ॥ 63 ॥ शानामर्दसमीपवर्तित्वादपार्दाऽवमोदरिका द्वादशभिरिति, 'dubhAgomoyariya'tti द्वात्रिंशतः पोडश द्विभागोऽद्धमित्यर्थः, ततः पोडशकवलमाना द्विभागावमोदरिकेत्युच्यते, 'pattomoyariya'tti चतुर्विशतेः कवलानां द्वात्रिंशद्वितीयाद्धेस्य मध्यभागं प्राप्तत्वाच्चतुर्विशन्या कवले प्राप्तावमोदरिकेत्यते. अथवा प्राप्तेव प्राप्ता द्वात्रिंशतस्त्रयाणां भागानां प्राप्तत्वाचतुर्थभागस्य चाप्राप्तत्वादिति, 'kiMcUNamoyariya'tti एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात् , 'पमाणपत्तेऽत्ति द्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुर्ने न्यूनोदर इति, 'एत्तोऽत्ति इतो. द्वात्रिंशत्कवलमानादेकनापि 'घासेणाति ग्रासेन 'णो पकामरसभोईत्ति वत्तव्वं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति 10 / 'अप्पसद्देत्ति अन्पकलह इत्यर्थः, कलहः-क्रोधकार्यम् 'अप्पझंझेऽत्ति अन्पझञ्झः-अविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति, 11 / 'दव्वाभिग्गहचरएत्ति द्रव्याश्रिताभिग्रहेण चरतिभिक्षामटति द्रव्याश्रिताभिग्रह वा चरति-आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात् , द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रहः-स्वग्रामपरग्रामादिविषयः, कालाभिग्रहः-पूर्वाह्लादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरएऽत्ति उत्क्षिप्त-स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहतश्चरति-तद्गवेषणाय गच्छतीत्युक्षिप्तचरकः एवमुत्तरत्रापि, 'निक्खित्तचरएऽत्ति निक्षिप्त-पाकभाजनादनुघृतं 'उक्खित्तनिक्खित्तचरएऽत्ति पाकभाजनादुक्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुरिक्षप्तनिक्षिप्तम् अथवोरिक्षप्तं च निक्षिप्तं च यश्चरति स तथोच्यते ऽनिक्खित्तउक्खित्तचरएत्ति निक्षिप्तं भोजनपाच्यामुरिक्षप्तं च स्वार्थ तत एव निक्षिप्तोत्क्षिप्तं (E), 'वटिजमाणचरएऽत्ति परिवेष्यमाणचरकः 'साहरिज्जमाणचरएऽत्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमानं संहियमाणमुच्यते, 'उवणीअचरएत्ति उपनीतं केनचित्कस्यचिदुपढौकितं प्रहेणकादि, 'अवणीयचरएऽत्ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरएऽत्ति उपनीतं-विनीतं ढाकितं सत् प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वणितगुणं अपनीतं-निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दुषितं, यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-'अवणीयौवणीयच ॥ 63 ॥
Page #76
--------------------------------------------------------------------------
________________ औपपा अनगा. तिकम् sU016 ॥ 64 ॥ रएऽत्ति, 'संसहचरएऽत्ति संसृष्टेन-खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति यः स तथा, (16), 'असंसहचरएऽत्ति उक्तविपरीतः, 'सजायसंसठ्ठचरएत्ति तजातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अण्णायचरएऽत्ति अज्ञात:-अनुपदर्शितस्वाजन्यादिभावः sa~zcarati यः स तथा, 'मोणचरएऽत्ति व्यक्तं, (20), 'विठ्ठलाभियात्ति दृष्टस्यैव भक्तादेष्टाद्वा पूर्वोपलब्धादायकान्लामो यस्यास्ति स दृष्टलाभिकः, 'अदिठ्ठलाभिएऽत्ति तत्रादृष्टस्यापि अपवरकादिमध्याग्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धादायकान्लाभो यस्यास्ति स तथा, 'पुट्ठलाभिएत्ति पृष्टस्यैव हे साधो ! कि ते दीयत इत्यादिप्रश्नितस्य यो लाभः स यस्यास्ति स तथा, 'अपुट्ठलाभिएऽत्ति उक्तविपर्ययादिति, 'भिक्खालाभिएऽत्ति भिक्षेत्र भिक्षा तुच्छमविज्ञातं वा तन्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, 'अमिक्खलाभिएत्ति उक्तविपर्ययात् , (26), 'अण्णगिलायएऽत्ति अन्नं-भोजनं विना ग्लायति अन्नग्लायका, स चाभिग्रहविशेषात् प्रातरेव दोषानभुगिति, 'ओवणिहिएऽत्ति उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिका उपनिधिना वा चरतीत्यौपनिधिकः, 'परिमियपिंडवाइएऽत्ति परिमितपिण्डपात:-अर्धपोषादिलाभो यस्यास्ति स तथा, सुढेसणिएत्ति शुद्धेषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिएत्ति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एकलेपभिक्षालक्षणा (31) 12 / / से किं तं रसपरिचाए 1, 2 अणेगविहे पण्णत्ते, तंजहा-णिब्वियतिए पणीअरसपरिच्चाए आयंबिलए आयामसित्यभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लहाहारे, (तुच्छाहारे), से तं रसपरिच्चाए 13 / से किं तं कायकिलेसे ?, 2 अणेगविहे पण्णत्ते, तंजहा-ठाणठितिए (ठाणाइए) उक्कुडुआसणिए पडिमट्ठाई वीरासणिए नेसज्जिए (दंडायए लौडसाई) आयावए अवाउडए अकंडुअए अणिट ठूहए (धूय केसमंसुलोमे) सव्वगाय-परिकम्म-विभूसविप्पमुक्के, से तं कायकिलेसे 14 / से कि तं पडिसंलीणया?, 2 चउब्धिहा पण्णत्ता, तंजहा-इंदिअपडिसलीणया कसायपडिसंलीणया जोग-पडिसंलीणया विवित्तसयणासण-सेवणया 15 / ॥ 4 ॥
Page #77
--------------------------------------------------------------------------
________________ अनगा0 औपपातिकम् sa014 XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX 'णिव्वियतिएत्ति निर्गतघृतादिविकृतिकः, 'पणीयरसपरिच्चाई प्रणीतरसं गलद्वृतदुग्धादिबिन्दुः, 'आयंबिलएऽत्ति आयाम्लम्-ओदनकुन्माषादि, 'AyAmasitthabhoi'tti अवश्रावणगतसिक्थभोक्ता 'अरसाहारेऽत्ति अरसो-हिग्वादिभिरसंस्कृत आहारो यस्य स तथा, 'विरसाहारेत्ति विगतरस:-पुराणधान्यौदनादिः, 'अंताहारेऽत्ति अन्ते भवमन्त्यं (मान्त)जघन्यधान्यं वल्लादि, 'पंताहारेऽति प्रकर्षेणान्त्यं वल्लायेव भुक्तावशेष पर्युषितं वा, 'लहाहारेऽत्ति रूक्ष-रूक्षम्बमावं, क्वचित 'तुच्छा हारेऽत्ति दृश्यते तत्र तुच्छोऽल्पोऽसारश्च 13 ॥ 'ThANahie"tti स्थानं-कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, 'पाठान्तरेण' 'ठाणाइएऽत्ति स्थानं-कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः, 'उक्कुडयासणिएऽत्ति प्रतीतं, 'पडिमट्ठाईत्ति प्रतिमा-मासिक्यादयः, 'वीरासणिएऽति वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासनिक, 'नेसज्जिएऽत्ति निषद्या पुताभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दंडाइए लगंडसाईत्ति क्वचिदृश्यते तत्र दण्डस्येवायतम्-आयामो यस्यास्ति स दण्डायतिकः लगण्डं-बक्रकाष्ठं तद्वच्छेते यः स लगण्डशायी तस्य पार्णिकाशिरांस्येव पृष्ठमेव वा भूमौलगतीति, 'आयाधएऽति आतापयति-शीतादिभिदेहं सन्तापयतीत्यातापकः, आतापना च त्रिविधा भवति-निष्पन्नस्योत्कृष्टानिष्पन्नस्य मध्यमा ऊर्ध्वस्थितस्य जघन्या, निष्पन्नातापनाऽपि त्रिविधा-अधोमुखशायिता 1 पार्श्वशायिता 2 उत्तानशायिता चेति 3, अनिष्पन्नातापनाऽपि विधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानातापनाऽपि विधैव-हस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादिवयं प्रत्येक योजनीयमिति, 'अवाउडएऽत्ति अप्रावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवको व्यक्ती, 'धुयकेसमंसुलोमात्ति क्वचिदृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूर्चकक्षादिलोमानि येन स तथा, किमुक्तं भवति :-सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति 14 / से कितं इंदियपडिसलीणया 1, 2 पंचविहा पण्णता, तंजहा-सोइंदियविसयपयारनिरोहो पा सोइंदियविसयपत्तेसु अस्थेसु रागदोसनिग्गहो वा, चविखदियविसयपयारनिरोहो वा चक्खिदियविसयपत्तेसु अत्धेसु रागदोसनिग्गहोवा, घाणिं XX
Page #78
--------------------------------------------------------------------------
________________ 6.. अनगा औपपातिकम् ॥ 66 ॥ दियविसयपयारनिरोहो वा घाणिंदियविसयपत्तेसु आधेसु रागदोसनिग्गही वा, जिभिदियविसयपयारनिरोहो वा जिम्भिदियविसयपत्तेसु अन्थेसु रागदोसनिग्गहो वा, फासिंदियविसयपयारनिरोहो वा फासिंदियविसयपत्तेसु आधेसु रागदोसनिग्गहो वा, से तं इंदियपडिसंलीणया 16 / से किं तं कसायपडिसंलोणया!, 2 चउव्विहा पण्णत्ता, तंजहा-कोहस्सुदयनिरोहो वा उदयपत्तम्स वा कोहस्स विफलीकरणं, माणम्सुदयनिरोहो वा उदयपत्तरस वा माणस विफलीकरणं, मायाउदगणिरोहो वा उदयपत्तस्स (ताए) वा मायाए विफलीकरणं, लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं, से तं कसायपडिसंलीणया 17 / से किंत जोगपडिसंलीणया ?, 2 तिधिहा पण्णत्ता, तंजहा-मणजोगपडिसंलीणया वयजोगपडिसंलीणया कायजोगपडिसंलीणया 18 / से कि तं मणजोगपडिसलीणया ?, 2 अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, से तं मणजोगपडिसंलीणया 19 / से किं तं वयजोगपडिसंलीणया?, 2 अकुसलवयणिरोहो वा कुसलषयौदीरणं वा, से तं वयजोगपडिसलीणया 20 / से किं तं कायजोगपडिसलीणया ?, 2 जण्णं सुसमाहिअपाणिपाए कुम्मो र गुत्तिदिए सव्वगायपडिसंलीणे चिट्ठह, से तं कायजोगपडिसंलीणया 21 / से किं तं विवित्तसयणासणसेवणया?, 2 जंगं आरामेसु उज्जाणेसु देवकुलेसु सभासु पचासु पणियगिहेसु पणिसालासु इन्धीपसुपंडगसंसत्तविरहियासु वसहीसु फासुएसणिज्जपीढफलगसेज्जासंथारगं उवसंपज्जित्ता णं विहरह, से तं पडिसंलीणा, से तं बाहिरए तवे 22 ॥ sU0 19 ॥ 'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये-शब्दे प्रचारस्य-प्रवृत्तनिरोधो-निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसुत्ति श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः, 16 / 'ArAmesu'tti पुष्पप्रधानवनेषु 'ujjANesu'tti पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'sabhAsu'tti जनोपवेशनस्थानेषु 'pavAsu'tti जलदानस्थानेषु 'paNiyagihesu'tti भाण्डनिक्षेपार्थगृहेषु 'पणियसालासुत्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः 22 ॥ mU0 16 ॥ TKARXXCXEEXXXXXXXXXXXXXXXXXXX
Page #79
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 67 ॥ ******** से किं तं भितर तवे ? 2 छव्विहे पण्णत्ते, तंजहा- पायच्छितं विणओ वेयावच्चं सज्झाओ झाणं विउस्सग्गो 1 / किं तं पायच्छिते ? 2 दसविहे पण्णत्ते, तंजहा-आलोभणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तथारिहे छेदारि मूलारिहे अणवटुप्पारिहे पारंचिआरिहे, से तं पापच्छित्ते 2 / से किं तं विणए ?, 2 सत्तविहे पण्णत्ते, तंजहाविए दंसणविणए चरितविणए मणविणए वविणए कार्याविणए लोगोवयारविणए 3 / से किं तं णाणविणए 1, 2 पंचविहे पणन्ते, तंजा - आभिणिबोहियणाणचिणए सुअणाणचिणए ओहिणाणविणए मणपज्जवणाणविणए केवलणाणविणए 4 / से किं तं दंसणविए ?, 2 दुविहे पण्णसे, तंजहा - सुस्सुसणाचिणए अणच्चासायणाविणए 5 / से किं तं सुस्सुसणाविणए ? 2 अणेगविहे पण्णत्ते, तंजा-अभुट्ठाणे इ वा आसणाभिग्गहे इ वा आसणपदाणे इ वा सक्कारे इ वा सम्माणे इ वा कीकम्मे इ वा अंजपिग्ग इ वा एतस्स अणुगच्छणया ठिअस्स पज्जुवासणया गच्छंतरस पडिसंसाहणया, से तं सुस्सुसणाचिणए 6 / 'pAyacchintaM'ti अतिचारविशुद्धिः सा च बन्दनादिना विनयेन विधीयत इत्यत आह- 'विणओ' ति कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्त्ये वर्तत इत्यत आह- 'वेयावच्णं 'ति भक्तादिभिरुपष्टम्भः, वैयावृत्त्यान्तराले च स्वाध्यायो विधेय इत्यत आह- 'सज्झाओ' ति शोभनो मर्यादा पाठ इत्यर्थः, तत्र च ध्यानं भवतीत्याह- 'jhANaM'ti, शुभध्यानादेव हेयत्यागो भवतीत्यत आह- 'विउस्सग्गे ऽत्ति, 1 / 'आलोयणारिहे' चि आलोचनां-गुरुनिवेदन विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनार्ह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनार्हमित्युक्तं, तस्या एव तपोरूपत्वादिति एवमन्यान्यपि, नवरं 'पडिक्कमणारिहे' त्ति मिथ्यादुष्कृतं, 'तदुभयारिहे' त्ति आलोचनाप्रतिक्रमणस्वभावं, 'विवेगारिहे' त्ति अशुद्धभक्तादिविवेचनं, 'विषस्सग्गारिहेऽति कायोत्सर्गः, 'तवारिहे ऽति निर्विकृतादिकं तपः, 'छेदारिहेऽत्ति दिनपञ्चकादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहेति पुनत्र तोपस्थापनम्, 'अनवट्टप्पारिहे ऽति अचरिततपोविशेषस्य व्रतेष्वनवस्थापनं, 'पारंचिआरिहेऽत्ति तपोविशेषेणैवातिचारपारगमनमिति, 2 / 'आसणाभिग्गहे इ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'AsaNappayANaM'ti आसनदानमात्रमेवेति 6 / ERXXX अनगा0 sU0 20 ॥ 67 ॥
Page #80
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 68 ॥ 530 30 30 30 30 3 से किं तं अणवासायणाविणए 1, 2 पणनालीसविहे पण्णते, तंजहा-अरहंताणं अणच्चासायणया अरहंतपण्णसस्स धम्मस्स अणचा सायणया आयरियाणं अणच्चासायणया एवं उवज्झायाणं घेराणं कुलम्स गणस्स संघस्स फिरिआणं संभोगिअस्स आभिणिषयिणाणस्स सुअणाणस्स ओहिणाणस्स मणपज्जवणाणस्स केवलणाणस्स (15) एएसिं चेव भक्तिबहुमाणे (30) एएसिं चेव वण्णसंजलणया (45) से तं अणच्चासायणाविणए 7 / से किं तं चरितविणए ?, 2 पंचविहे पण्णचे, तंजहा - सामाइ अचरित विणए ओवट्ठावणिअचरितविणए परिहारविसुद्विचरितविणए हुमपराय चरितविणए, अहक्वा यचरितविणए सेतं चरितचिणए । से किं तं मणविणए 1, 2 दुविहे पण्णत्ते, तं जहा - पसम्थमणविणए अपसन्धमणविणए 9 / से किं तं अपसत्थमणविणए 1, 2 जे अ मणे सावज्जे सकिरिए सकक्कसे कडुए ठुरे फरूसे अण्हकरे लेयकरे भइयकरे परिताषणक उद्दवणकरे भूभवघाइए तहप्पगारं मणो णो पहारेज्जा, से तं अपसरथमोविए 10 / से किं तं पसन्थमणोविणए ?, 2 तं चेध पसत्थं णेपव्वं, एवं चेव वविणओऽवि एएहिं पएहिं चेव णेअव्वो, से तंविण 11 | 'किरिया 'तिक्रियावादिनां 'संभोहयस्स' चि एकसामाचारिकताया इति 7 / मनोविनये लिख्यते - 'जे अ मणे ऽति यत्पुनर्मन:-चित्तमसंयतानामिति गम्यते, 'सावज्जे' त्ति सहावद्येन-गर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम् एतदेव प्रपञ्च्यते - 'sakiriya'tti कायिक्यादिक्रियोपेतं, 'सककसेऽत्ति सकार्कश्यं कर्कशमावोपेतं, 'कडुए ऽत्ति परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः, 'निहुरे' त्ति निष्ठुरं - मार्दवाननुगतं, 'फरसे ऽति स्नेहाननुगतं, 'अण्हयकरे ऽति आश्रवकरम् - अशुभकर्माश्रवकारि, कुत इत्याह- 'छेय करे' त्ति हस्तादिच्छेदनकारि, 'भेयकरे' ति नासिका - दीनां भेदनकारि, 'परितावणकरे' त्ति प्राणिनामुपतापहेतु:, 'उद्दवणकरे' ति मारणान्तिक वेदनाकारि धनहरणाद्युपद्रवकारि वा, 'भूओवघाइए' चि भूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति, 'तहपणारं 'ति एवम् प्रकारं असंयतमनः सदृशमित्यर्थः, 'मणो णो पहारेज्ज' ति न प्रवर्तयेत् 10 / अनगा0 sU0 20 ॥ 68 ॥
Page #81
--------------------------------------------------------------------------
________________ / / 69 / / से कि तं कायविणए ?, 2 दुविहे पण्णत्ते, तंजहा-पसत्थकायविणए अपसत्थकायविणए 12 / से किं तं अपसत्थकायविणए ?, 2 सत्तविहे पण्णत्ते, तंजहा-अणाउत्तं गमणे अणाउत्तं ठाणे अणाउत्तं निसोदणे अणाउत्तं तुअट्टणे अणाउत्तं उल्लंघणे अणाउत्तं पल्लंघणे अणाउत्तं सविदियकायजोगजुंजणया, से तं अपसत्थकायविणए 13 / से कि त पसत्थकार्यावणए ?, 2 एवं चेव पसत्थं भाणियव्वं, से तं पसस्थकायविणए, से तं कायविणए 14 / से किं तं लोगोवयारविणए ?, 2 सत्तविहे पण्णते, तंजहा--अब्भासवत्तियं परच्छंदाणुवत्तियं कज्जहेउं कयपडिकिरिया अत्तगवेसणया देसकालण्णुया सव्वद्वेसु अपडिलोमया, से तं लोगोवयारविणए, से तं विणए 15 / 'aNAutta'ti असावधानतया, "उल्लंघणेऽत्ति कर्दमादीनामतिक्रमणं पौनःपुन्येन तदेव प्रलङ्घनमिति, 'samvidiyakAyajogajaMjaNaya'tti सर्वेन्द्रियाणां काययोगस्य च योजनं-प्रयोजनं व्यापारणं सर्वेन्दियकाययोगयोजनतेति 13 / 'anbhAsavattiya'tti अभ्यासवृत्तिता-समीपतित्वं 'paracchaMdANubattiya'tti पराभिप्रायानुवर्तनं 'कज्जहेति कार्यहेतो:-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं, 'kayapaDikiriya'tti अध्यापितोहमनेनेतिबुद्धघा भक्तादिदानमिति 'attagavesaNaya'tti आर्तस्य दुःखितस्य वार्तान्वेषणं 'desakAlaNNuya'tti प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः, 'सव्वत्थेसु apaDilomaya'tti सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति 15 / से कि तं वेआवच्चे?, 2 दसविहे पण्णत्ते, तंजहा - आयरियवेआवच्चे उवज्झायवेआवच्चे sehaveAvacce gilANaveAvacce tavassiveAvacce theraveAvacce साहम्मिअवेआवञ्चे कुलवेआवच्चे गणवेआवच्चे संघवेआवच्चे, से तं वेआवच्चे 16 / से किं तं सज्झाए ? 2 पंचविहे पण्णत्ते, तंजहा-बायणा पडिपुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा, से तं सज्झाए 17 / से किं तं झाणे?, 2 चउविहे पण्णत्ते, तंजहा-अट्टज्झाणे रूद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे, अट्टज्माणे चउविहे पण्णत्ते, तंजहा-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमण्णागए आवि भवै, मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवै, आयंकसंपओगसंपउत्ते ॥ 69 / / 1 अयतनया
Page #82
--------------------------------------------------------------------------
________________ औपपाति कम् । / 70 / / आन्तर0 तस्स विप्पओगस्सतिसमण्णागए आवि भवै, परिजूसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवै 18 / sU020 'वेआवच्चेऽत्ति वैयावृत्त्यं-भक्तपानादिभिरुपष्टम्भः 'seha'tti अभिनवप्रवजित: तपस्वी-अष्टमादिक्षपकः 'thera'tti स्थविरो जन्मादिभिः, साधर्मिकः साधु साध्वी वा, कुलं गच्छसमुदायः, गण: कुलानां समुदायः, सङ्घो गणसमुदायः इति 16 / 'अमणुण्णसंपओगसंपउत्तेऽत्ति अमनोज्ञ:-अनिष्टो यः शब्दादिस्तस्य य: सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो य: स तथा, तथाविध: सन् 'tassa'tti तस्य-अमनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वागतश्चापि भवति-वियोगचिन्तानुगतः स्यात्, वाऽपीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति । तथा 'मणुण्णसंपओगसंपउत्तेत्ति व्यक्त, नवरं मनोज्ञ-धनादि 'tassa'tti मनोज्ञस्य धनादेः 'अविप्पओगस्सइसमण्णागए आवि भवैऽत्ति व्यक्त, नवरम्-आर्तध्यानमसावुच्यत इति वाक्यशेषः, / तथा 'आयंकसंपओगसंपउत्तेत्ति व्यक्तं, नवरमातङ्कोरोगः 'tassa'tti तस्यातङ्कस्य 'विप्पओगस्सइसमण्णागएऽत्ति व्यक्तं, वाक्यशेषः पूर्ववत् । तथा 'परिजुसिय-कामभोगसंपोगसंपउत्तेऽत्ति व्यक्त नवर परिजुसियत्ति-'जुषी प्रीतिसेवनयो रितिवचनात् सेवित: प्रीतो वा यः कामभोग:-शब्दादिभोगो मदनसेवा वा 'tassa'tti तस्य कामभोगस्य 'अविप्पओगस्सइसमण्णागएऽत्ति प्राग्वत 18 / / अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-कंदणया सोअणया तिप्पणया विलवणया 19 / रुद्दज्झाणे चउन्विहे पण्णत्ते, ॥ 70 ॥ तंजहा-हिसाणुबंधी मोसाणुबंधी तेणाणुबंधी सारवखणाणुबंधी 20 / रुदृस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-उसण्णदोसे बहुदोसे । अण्णाणदोसे आमरणंतदोसे 21 / धम्मज्झाणे चउन्विहे चउप्पडोयारे पण्णते, तंजहा-आणाविजए अवायविजए विवागविजए संठाणविजए 22 / धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णता, तंजहा-आणारुई णिसग्गरुई उवएसरुई सुत्तसई 23 / धम्मस्स गं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा-वायणा पुच्छणा परियट्टणा धम्मकहा 24 / धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णताओ, तंजहा-अणिचाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा 25 / ..
Page #83
--------------------------------------------------------------------------
________________ // 7 // 'kaMdaNaya'tti महता शब्देन विरवणं 'soaNaya'tti दीनता, 'tippaNaya'tti तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पूनः पून: क्लिष्ट भाषणमिति 19 'उसण्णदोसेऽत्ति उसण्णेन-बाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनतादत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तथा 'बहुदोसेऽत्ति बहुष्वपि सर्वेष्वपि हिंसादिषु 4 दोषः-प्रवृत्तिलक्षणो बहुदोषः अण्णाणदोसेऽत्ति अज्ञानात् कुशास्त्रसंस्काराद्धिसादिप्वधर्मस्वरूपेषु धर्मबुद्धया या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसेऽत्ति मरणमेवान्तो मरणान्तः आ मरणान्तात आमरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु 4 प्रवृत्तिः सैव दोष: आमरणान्तदोषः, इह चार्तरौद्रे परिहार्यतया साधुविशेषणे ) धर्मशुक्ले स्वासेव्यतयेति 21 / 'चउप्पडोयारेऽत्ति चतुर्पु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति । 'आणाविजएऽत्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थः, एवं शेषपदान्यपि, नवरम् अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाक:-कर्म फलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः 22 / 'आणारुईत्ति नियुक्त्यादिश्रद्धानं 'णिसग्गरुईत्ति स्वभावत एव तत्त्वश्रद्धानम् 'उवएसरुईत्ति साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्त्वश्रद्धानम् 'AlaMbaNa'tti आलम्बनानि धर्मध्यानसौधशिखरारोहणार्थ यान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि 24 / अनित्यत्वाशरणत्वकत्वसंसारानुप्रेक्षाः प्रतीताः 25 / सुक्कज्झाणे चउम्विहे चउप्पडोआरे पण्णत्ते, तंजहा-पुत्तवियक सविआरी 1 एगत्तवियक्के अविआरी 2 सुहुमकिरिए अप्पडिवाई 3 समुच्छिन्नकिरिए अणियट्टी, 4 26 / सुक्कास णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-विवेगे बिउसग्गे अव्वहे असम्मोहे 27 / सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा-खती मुत्ती अज्जवे मद्दवे 28 / सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओस पण्णत्ताओ, तंजहा-अवायाणुप्पेहा असुभाणुप्पेहा अणतवित्तिआणुप्पेहा विप्परिणामाणुप्पेहा, से तं झाणे 29 / ___'पुहुत्तवियक्के saviArI'tti पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरण 71 / / D
Page #84
--------------------------------------------------------------------------
________________ कम् औपपाति आन्तर0 लक्षणो यत्र तत् पृथक्त्ववितक, तथा विचारः-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण sU020 यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः, तथा 'एगत्तवियक aviArI'tti एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बन तयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा ॥ 72 ॥ मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति, 'सुहुमकिरिए appaDivAi'tti सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, 'समु. राच्छिन्नकिरिए aNiyaTTI'tti समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिस्तत्तथा, अनिवर्ति-अव्यावर्तनस्व भावमिति 26 / 'विवेगेऽत्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्धधा पृथक्करणं विवेकः, 'विउसग्गेऽत्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्याग: 'अवहेत्ति' देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं 'असंमोहेऽत्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य-मूढताया निषेधोऽसम्मोहः 27 / 'avAyANuppeha'tti अपायाना-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'asubhANuppeha'tti संसाराशुभत्वानुचिन्तनम् 'aNaMtavattiyANuppeha'tti भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'vipariNAmANuppeha'tti वस्तूनां I प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति 29 / ॥ 72 ॥ से किं तं विउस्सग्गे?, 2 दुविहे पण्णत्ते, तंजहा-दव्वविउस्सग्गे भावविउस्सग्गे अ 30 / से कि तं दव्वविउस्सग्गे?, 2 चउविहे पण्णत्ते, तंजहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिवि उस्सग्गे भत्तपाणविउस्सग्गे से तं दव्वविउस्सग्गे 31 / से किं तं भावविउस्सग्गे ?, 2 तिविहे पण्णत्ते, तंजहा-कसायविउस्सगे संसारविउस्सग्गे कम्मविउस्सग्गे 32 / से कि तं कसायविउस्सग्गे ?, 2 चउविहे पण्णत्ते, तंजहा-कोहकसायविउस्सग्गे माण कसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे 33 / से कि त संसारविउस्सग्गे ?, 2 चउबिहे पण्णत्ते, तंजहा-णेरइअसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुअसंसारविउस्सग्गे देव
Page #85
--------------------------------------------------------------------------
________________ +73|| - संसारविउस्सग्गे, से तं संसारवि उस्सग्गे 34 / से कि तं कम्मविउस्सग्गे ?, 2 अविहे पण्णत्ते, तंजहा-णाणावरणिजकम्मविउस्सग्गे दरिसणावरणिज कम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे मोहणीयकम्मविउस्सग्गे आऊअकम्मविउस्सग्गे णामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे, अंतरायकम्मविउस्सग्गे से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे 35 / / / 0 20 ॥ 'संसारविउस्सग्गे' नरकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविउस्सग्गेऽत्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः 32 ॥ sU0 20 ॥ तेण कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पेगईआ आयारधरा जाव विवागसुअधरा तत्थ तत्थ तहि तहिं देसे देसे गच्छाच्छि गुम्गागुम्मि फड्डाडि अप्पेगइआ वायंति अप्पेगइआ पडिपुच्छंति अप्पेगैया परियटृति अप्पेगैया अणुप्पेहंति अप्पेगइआ अक्खेवणोओ विक्खेवणीओ संवेअणीओ णिव्वेअणोओ चउम्विहाओ कहाओ कहंति अप्पेगैया उडुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरंति 1 / 'अप्पेगैया आयारधरे' त्यादि प्रतीतं क्वचिद् दृश्यते ऽतत्थ tattha'tti उद्यानादौ 'तहि तहिति तदंशोक्तमेवाह देशे देशे-अवग्रहभागे, वीप्साकरणं चाधारबाहुल्येन साधुबाहुल्यप्रतिपादनार्थ, 'गच्छाच्छित्ति एकाचार्यपरिवारो गच्छः गच्छेन गच्छेन च भूत्वा गच्छागच्छि वाचयन्तीति योगः, दण्डादण्ड्यादिवच्छब्दसिद्धिः, एवं 'गुम्मागुम्मि फड्डा|ड्ड च' नवरं गुल्म-गच्छैकदेशः उपाध्यायाधिष्टितः फडकंलघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठित इति । अथ प्रकृतवाचना 'vAyaMti'tti सूत्रवाचनां ददति 'paDipucchaMti'tti सूत्राथौं पृच्छन्ति 'pariyaTuMti'tti परिवर्तयन्ति तावेव, 'aNuppehaMti'tti अनुप्रेक्षन्ते तावेव चिन्तयन्ति । 'अक्खेवणीओऽत्ति आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते आ श्रोता यकाभिरित्याक्षेपण्यः 'विक्खेवणीओऽत्ति विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता यकाभिस्ता विक्षेपण्यः 'संवेयणीओऽत्ति संवेज्यतेमोक्षसुखाभिलाषो विधीयते श्रोता यकाभिस्ता संवेजन्य: 'निवेणीओऽत्ति निवेद्यते संसारनिविण्णो विधीयते श्रोता यकाभिस्ता निर्वेदिन्यः,
Page #86
--------------------------------------------------------------------------
________________ औपपाति कम् 119811 XOXO sU0 21 तथा 'उडुंजाणू ahosira'tti शुद्धपृथिव्यासन वर्जनादोपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते - ऊर्ध्वं जानुनी येषां ते ऊर्ध्व श्रमण vR0 जानवः, अधः शिरसो - अधोमुखा, नोर्ध्वं तिर्यग्वा विक्षिप्तदृष्टय इत्यर्थः, 'jhANakoTThovagaya'tti ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यान कोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्तीति 1 / संसारभव्विग्गा भीआ जम्मणजरमरण - करणगंभीरदुक्ख - पक्खुब्भिअप उरसलिलं संजोगविओगवीचींचिता - पसंग - पसरिअ - वहबंधमहल्ललविउलकल्लोलकलुणविलविअ - लोभकलकलंत बोलबहुलं अवमाणणकेणति बखिसणपुलंपुल (पलुम्पण) प्पभुअरोगवेअण - परिभवविणिवाय - फरसधरिसणासमावडिअ - कठिण कम्मपत्थरत रंगरंगंतनिञ्चमच्चुभयतोअपटुं कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमि अमहिच्छकलुसमतिवाउवेगौद्धम्ममाण- दगरयरयंधआरवर फेणपौर - आसाविवासधवलं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंत पञ्चोणियत्तपाणिय - पमायचंड बहुदुसावयसमाहउद्धायमाणपब्भारघोरकंदियमहारवर वंतभेरवर 2 / प्रकारान्तरेण स एवोच्यते - 'संसारभउब्विग्ग' त्ति प्रतीतं 'जंमणजरमरणकरणगंभीर टुक् खपक्खुब्भियपौरसलिलं' जन्मजरामरणान्येव करणानि - साधनानि यस्य तत्तथा तच्च तद्गम्भीरदुःखं च तदेव प्रक्षोभितं - प्रचलितं प्रचुरं प्रभूतं सलिलं जलं यत्र स तथा तं संसारसागरं तरन्तीति योग:, 'संजोग विओग-वीइ चितापसंग पसरिय-वहबंधमहल्लविउलकल्लोलकलुण विलविअ - लोभकलकलतबोलबहुलं' संयोगवियोगा एव वीचयः तरङ्गा यत्र स तथा चिन्ताप्रसङ्गः - चिन्ता सातत्यमित्यर्थः स एव प्रसृतं - प्रसरो यस्य स तथा, वधा:- हननानि बन्धा: - संयमनानि तान्येव महान्तो- दीर्घा विपुलाश्च विस्तीर्णाः कल्लोला - महोर्मयो यत्र स तथा करुणानि विलपितानि यत्र स तथा स चासो लोभश्च स एव कलकलायमानो यो ऽबोलो - ध्वनिः स बहुलो यत्र स तथा ततः संयोगादिपदानां कर्मधारयोऽतस्तम्, 'अवमाणणफेणतिबखिसण- पुलंपुलप्पभूय रोगवेअणपरिभवविणिवाय-फरसधरिसणासमावडिय - कठिण कम्म पत्थर-तरंगरंगत-निच्चमच्चुभयतोयपट्ट' अपमाननमेव - अपूजनमेव फेनो यत्र स तथा तीव्रखिसनं च - अत्यर्यनिन्दा 'पुलम्पुलप्रभूता - अनवरतोद्भूताः या रोगवेदनाः, पाठान्तरे तीव्रखिसनं 1 ख 2 सन्तत । / 74 / /
Page #87
--------------------------------------------------------------------------
________________ / / 75 // प्रलम्पनानि च प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषधर्षणाश्च-निष्ठुरवचननिर्भर्त्सनानि समापतितानि-समापन्नानि बानि यानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः, तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्ग रङ्गद्वीचिभिश्चलत नित्यं-ध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपतस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पाताला:-पातालकलशास्तैः सकुलो यः स तथा तं, *भवसयसहस्स-लुसजलसंचयं भवशतसहस्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानी जननाहिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तस्वमिति, 'पैभयंति व्यक्तं, 'अपरिमिअमहेच्छकलुस-मैवाउवेगौद्धम्ममाणदगरयरयंधार वरफेणपौरआसापिवासघवलं' अपरिमिता-अपरिमाणा या महेच्छा-बृहदभिलाषा लोकास्तेषां कलुषा-मलिना या मतिः । सैव वायवेगेन बुद्धम्ममाणं उद्धृब्वमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयो-वेगस्तेनान्धकारो यः स तथा, वरफेनेनेव प्रचराशापिपासाभिस्तत्र प्रचुरा-बह्वय आशा:-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तु-तेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स तथा, ततः कर्मधारयः, अतस्तं, 'मोहमहावत्तभोगभममाण-गुप्पमाणुच्छलतपच्चोणियत्त-पाणियपमायचंडबहुदुट्ठसावयसमाहउद्धायमाण-पब्भारघोरकंदियमहारबरवंतभेरवरवं' मोहरूपे महावर्ते भोगरूपं भ्राम्यत्-मण्डलेन भ्रमद्गुप्यत्-व्याकुलीभवदुच्छलत्-उत्पतत् प्रत्यवनिपतच्च-अधःपतत पानीयं-जल यत्र स तथा, प्रमादा-मद्यादयस्त एव चण्डबहुदुष्टश्वापदा:-रौद्रभरिक्षद्रव्यालास्तैर्ये समाहता:-प्रहता उद्धावन्तश्च-उत्तिप्रन्तो वा विवि चेष्टमाना समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा, तथा घोरो यः क्रन्दितमहारवः स तुब रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो या स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम् 2 / अण्णाण भमंत-मच्छपरिहत्थ-अणिहुतिदिय-महामगर-तुरिअ-चरिअ-खोखुब्भमाण-नच्चंत-चवल-चंचल-चलंत-घुम्मत-जलसमूहं अरति-भय-विसाय-सोग-मिच्छत्त-सेलसंकडं अणाइसंताण-कम्मबंधण-किलेस-चिक्खिल्ल-सुदुत्तारं अमर-नर-तिरिय-निरिय-गइ-गमण अण्णाण
Page #88
--------------------------------------------------------------------------
________________ -औपपाति तिकुडिल-परिवत्त-विउलवेल 'चौरंत-महंत' अणवदग्गं रुई संसारसागरं भीमदरिसणिज्ज तरंति धीईधणिअ-निप्पकंपेण तुरियचवलं संवर- श्रमण कम् ओ वेरग्गतुंग-कूवय-सुसंपउत्तेणं णाणसित-विमल-मूसिएणं सम्मत्तविसुद्ध-लद्ध-णिज्जामएणं धोरा संजमपोएण सोलकलिआ पसत्थज्झाण-तव का वाय-पणोल्लिअ-पहाविएणं उज्जम-ववसाय-गहिय-णिज्जरण-जयण-उवओग-णाणदसणविसुद्धवय(र) भंढभरिअसारा जिणवर-वयणोवदिट्ठ-मग्गेणं अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवर-सत्थवाहा सुसुइ-सुसंभास-सुपण्हसासा गामे गामे एगरायं णगरे णगरे पंचरायं दूइज्जन्ता जींदिया णिब्भया गयभया सचित्ताचित्तमीसिएसु दम्वेसु विरागयं गया संजया विरया (संचयाओ विरया) मुत्ता लहुआ णिरवकंखा साहू णिहुआ चरति धम्म 3 ॥ suu021॥ 'अण्णाणभमंतमच्छ-परिहत्थाणिहुतिदिय-महामगरतुरियचरियखोखुम्भमाण-नच्चतचवलचंचलचलंतघुम्मंतजलसमूह' अज्ञानान्येव भ्र्म्॥76॥ न्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नत्यन् चपलानां मध्ये चश्चलश्च, अस्थिरत्वेन चलश्च स्थानान्तरगमनेन घूर्णश्च -भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो यत्र स तथा, तत: कर्मधारयस्ततस्तम्, अरैभयविसाय-सोगमिच्छत्तसेलसंकडं' अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम् 'अणाइसंताणकम्मबंधण-किलेसचिक्खिल्लसुदुत्तार' अनादि 76 ॥ सन्तानम्-अनादिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्च-रागादयस्तल्लक्षणं यच्चिक्खल्लं (चिकिलं) कर्दमस्तेन सुष्ठ दुस्तारो यः स तथा तम्, 'अमरनरतिरिय-निरयगैगमण-कुडिलपरिवत्तविउलवेल' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला चविस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'cauraMtamahaMta'ti चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम्, 'aNavadaggaM'ti अनवदग्रमनन्तमित्यर्थः, 'ruMda'ti विस्तीर्ण, संसारसागरमिति व्यक्तं, 'bhImadarisaNijna'ti भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लङ्घयन्ति, संयमपोतेनेति योगः, किम्भूतेन ? 'धीईधणियनिप्पकपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्प्रकम्प:-अविचलो यः स मध्यपदलोपाद्धृ
Page #89
--------------------------------------------------------------------------
________________ / 77 / / तिधनिकनिष्प्रयम्पस्तेन त्वरितचपलम- अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवरवेरागतंगकवयसूसंपउत्तेणं' संवरः-प्राणातिपातादिविरति। रूपो वैराग्यं-कषायनिग्रहः एतल्लक्षणो यस्तूङ्गः-उच्चः कृपक:-स्तम्भविशेषस्तेन सष्ठ सम्प्रयुक्तो यः स तथा तेन, 'णासियविमलमूसिएणति । | ज्ञानमेव सितः-सितपट: स विमल उच्छितो यत्र स तथा तेन, मकारचेह प्राकृतशैलीप्रभवः 'सम्मत्तविसुद्धलद्धणिज्जामएण' सम्यक्त्वरूपी विशुद्धो-निर्दोषो लब्धः-अवाप्तो निर्यामक:-कर्णधारो यत्र स तथा तेन, धीरा-अक्षोभ्याः संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थजमाणतव-बायपणोल्लियपहाविएण' प्रशस्तध्यान-धर्मादि तद्रपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदित-प्रेरणं तेन प्रधावितावेगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम्, 'उज्जमववसायग्गहिय-णिज्जरणजयणउवओग-णाणदसणविसुद्धवयभंडभरिअसारा उद्यम:-अनालस्य व्यवसायो-वस्तुनिर्णयः सद्वयापारो वा ताभ्यां मूलकल्पाभ्यां यद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूप भाण्डं क्रयाणकं तस्य भरित:-संयमपोतभरणेन पिण्डितः सारो यस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निजेरण-तपः यतनाबहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोग:- सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवा ज्ञानदर्शने च विशुद्धव्रतानि चेति समासः, IA । व्रतानि च महाव्रतानि पाठान्तरेण 'णाणदसणचरित्त-visaddhavarabhaMDabhariyasAra'tti तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारा यस्ते तथा, 'जिणवरवयणोवदिमग्गेणं अकूडिलेण सिद्धिमहापट्टणाभिमुहा samaNavarasatthavAha'tti व्यक्तं 'susuisusaMbhAsasupaNhasAsa'tti suzrutayaHO सम्यकश्रुतग्रन्थाः सत्सिद्धान्ता वा सुशचयो बा सुखः सम्भाषो येषां सुखेन वा सम्भाष्यन्त इति सुसम्भाषा: शोभनाः प्रश्नाः यषा सुखन वा प्रश्श्यन्ते ये ते सुप्रश्ना: शोभना आशा:-वाञ्छा येषां ते स्वाशाः अथवा सुखेन प्रश्न्यन्ते शास्यन्ते च-शिक्ष्यन्ते ये ते सुप्रश्नशास्याः शोभनानि वा प्रश्नशस्यानि-पच्छाधान्यानि येषां ते तथा, अथवा सूप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इआत, 4aa 'dUijjanta'tti द्रवन्तो-वसन्त:, अनेकार्थत्वाद्धातनां, "Nijbhaya'tti भयमोहनीयोदयनिषेधात 'gayabhaya'tti उदयविफलताकरणात् 'saMjaya'tti संयमवन्तः, कुत इत्याह-'viraya'tti यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरताः, विरया वा-निरौत्सुक्याः ॥ 77 ॥
Page #90
--------------------------------------------------------------------------
________________ औपपाति- विरजसो वा-अपापाः, संचयाओ viraya'tti क्वचिद् दृश्यते, तत्र सन्निधेनिवृत्ता इत्यर्थः, 'mutta'tti मुक्ता ग्रन्थेन 'lahua'tti लघुका स्वल्पो- श्रमण vR0 कम्प धित्वात् 'Niravakakha'tti अप्राप्तकाङ्क्षावियुक्ताः, 'साहू' मोक्षसाधनात् णिहुआ' प्रशान्तवृत्तयः 'चरंति धम्मति व्यक्तम् । अत्र साधुवर्ण के जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानि च गमान्तरतया निरवद्यानि, यत् पुनरौव गमे पुनरुक्तमवभासते तत् स्तवत्वान्न दुष्ट, यदाह-सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं । संतगुणकित्तणासु य न हुंति पुनरुत्तदोसा उ ॥ 1 ॥ " ॥ 21 // ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंति पाउब्भवित्था काल-महाणीलसरिस-णीलगुलिअ-गवल-अयसि-कुसुमप्पगासा विअसिअ-सयवत्तमिव पत्तल-निम्मल-ईसिसित-रत्त-तंब-णयणा गरुलायत-उज्जु-तुंगणासा उअचिअ-सिलपवाल-बिंबफल-सण्णि-भाहरोठा पंडुर-ससि-सकल-विमल-णिम्मल-संख-गोक्खीर-फेण-दगरय-मुणालिया धवल-दंतसेढी ॥ 78 ॥ हुयवह-णिद्धत धोय-तत्त-तवणिज्ज-रत्त-तल-तालुजीहा अंजण-घण-कसिण-रुयग-रमणिज्ज-णिद्धकेसा वामेग-कुंडलधरा अद्दचंदणाणुलित्तगत्ता 1 . असुरवर्णके किमपि लिख्यते-'कालमहाणीलसरिस-णीलगुलिअगवलायसिकुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सदृशा वर्णतो ये ते यथा, नीलो-मणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्यविशेषपुष्पं एतेषामिव प्रकाशो-दीप्तियेषां ते यथा, ततः कर्मधारयः, कालवर्णा इत्यर्थः, "विअसिअसयवत्तमिवेऽति व्यक्त, 'पत्तलणिम्मल-ईसीसियरत्ततंबणयणा' पत्तलानि-पक्ष्मवन्ति । (पक्ष्मलानि) निर्मलानि-विमलानि ईषत् सितमुक्तानि क्वचिद्देशे मनाक् श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थः क्वचिच्च ताम्राणि-अरुणानि नयनानि येषां ते तथा, शतपत्र-साधयं च व्यक्तमेव, 'गरुले' त्यादिविशेषणचतुष्टयमहावीरवर्णकवन्नेयम् 'अंजणघणकसिण-रुयगरमणिज्जणिद्धकेसा' अञ्जनघनौ-प्रतीतौ कृष्ण:-काल: रुचको-मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केशा येषां ते तथा, 'वामेगकुंडलधरा' वामे कर्णे 1 स्वाध्यायध्यानतपाउषधेषु उपदेशस्तुतिप्रदानेषु । सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥ 1 ॥
Page #91
--------------------------------------------------------------------------
________________ एकमेव कुण्डलं धारयन्ति ये ते तथा, दक्षिणे त्वाभरणान्तरधारिण इति सामर्थ्यगम्यम् आर्द्रचन्दनानुलिप्तगात्रा इति व्यक्तम् । / ____ ईसिसिलिध-पुप्फप्पगासाई असंकिलिट्ठाई सुहुमाई वत्थाई पवरपरिहिया वयं च पढम समतिक्वता बितिअं च वयं असंपत्ता भद्दे । जोवणे वट्टमाणा तलभंगय-तुडिअ-पवरभूसण-निम्मल-मणिरयण-मंडिअभुआ दसमुद्दा-मंडिअग्गहत्था चुलामणि-चिंधगया सुरुवा महि7 ड्ढिआ महज्जतिआ महबला महायसा महासोक्खा महाणुभागा हार-विराइत-वच्छा कड्ग-तुडिअ-थंभिअभुआ अंगय-कुंडल-मट्टगंड तल-कण्ण-पीढधारी विचित्तवत्थाभरणा विचित्त-माला-मौलि-मौडा कल्लाणक-पवर-वत्थ--परिहिया कल्लाणक-पवर-मल्लाणुलेवणा भासुरबोंदी पलंब-वणमालधरा 2 / 'ईसिसिलिधपुप्फप्पगासाइ' इति मनाक् सिलीन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलीन्ध्र-भूमिस्फोटकच्छत्रकम् 'असुरेसु होति ratta'tti मतान्तरम्, 'असंकिलिट्ठाईत्ति निर्दूषणानि 'सुहमाईत्ति श्लक्ष्णानि 'vatthAi'tti वसनानि 'पवरपरिहिया' प्रवराश्च ते परिहिताश्चनिवसिता इति समासः, 'वयं च' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, यदाह-'आषोडशाद्भवेद्बालो यावत् क्षीरान्नवर्तकः । KA मध्यमः सप्तति यावत्, परतो वृद्ध उच्यते ॥ 2 ॥ " आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने । इत्युक्तं, 'तलभंगयतुडिय-पवरभूसण-निम्मलमणिरयणमंडिअभुआ' तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि निर्मलमणिरत्नश्च मण्डिता भुजा येषां ते तथा, 'चुलामणिचिधगया' चूडामणिलक्षणं चिह्न प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह-'चूडामणिफणिवज्जे गरुडे घड अस्स बद्धमाणे य । मयरे सोहे हत्थी असुराईणं मुणसु चिधे ॥ 1 ॥ " महिड्ढित्ति PM महर्द्धयो विशिष्टविमानपरिवारादियोगात् 'mahajjuiya'tti महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'mahAbala'tti विशिष्टशारीरप्राणाः 'mahAyasa'tti महायशसो-विशिष्टकीर्तयः 'mahAsokkha'tti महासौख्याः 'mahANubhAga'tti अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः । कटकत्रुटिक-स्तम्भितभुजाः' इह कटकानि-कङ्कणानि त्रुटिका-बाहुरक्षकाः । अंगयकुंडलमट्टगंडकण्णपीढधारी' अङ्गदानि-बाह्वाभरणविशेषान् I 1 चडामणि फणी वज्र गरुडः घट: अश्वो वर्द्धमानश्च । मकरः सिहो हस्ती असुरादीनां मुण चिह्लानि ॥ 1 ॥
Page #92
--------------------------------------------------------------------------
________________ -औपपाति ___ कम् असुराग0 sU022 ॥ 8 ॥ कुण्डलानि च-कर्णाभरणविशेषान् मृष्टगण्डानि च-उल्लिखितकपोलानि कर्णपीठकानि-कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'vicittahatthAbharaNa'tti व्यक्तं, विचित्तमालामौलिमौडा' विचित्रा मालाः-कुसुमस्रजो येषां मौलौ च-मस्तके मुकुटं-किरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरं माल्यानि--पुष्पाणि वोन्दिः (वपु) शरीरं प्रलम्बो-झुम्बनकं (ऋजुलम्बि) वनमाला--आभरणविशेष: प्रलम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति 2 / दिव्वेणं वणेणं दिव्वेणं गंधेणं दिव्वेणं स्वेणं दिव्वेणं फासेणं दिव्वेण संघाए (घयणे) णं दिव्येणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दसदिसाओ उज्जोवेमाणा पभासेमाणा समजस्स भगवओ महावीरस्स अंतिअं आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 ता बंदंति णमसंति वंदित्ता णमंसित्ता (साई साई नामगोयाई सार्वति) णचासणे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति 3 ॥ sU0 22 / / 'दिव्वेणं' देवोचितेन प्रधानेनेत्यर्थः, 'संघाए घयणे)णं' ति संहननेन वज्रऋषभनाराचेनेत्यर्थः, 'saMThANeNaM'ti समचतुरस्रलक्षणेनेत्यर्थः, 'रिद्धीए' त्ति परिवारादिकया 'जुइए' ति युक्त्या-विवक्षितार्थयोगेन 'पभाएऽत्ति यानादिदीप्त्या छायाएऽत्ति शोभया 'अच्चीएऽत्ति अचिषा शरीरस्थरत्नादितेजोज्वालया 'teeNa'ti तेजसा-शरीरसम्बन्धिरोचिषा प्रभावेन वा 'लेसाएऽत्ति देहवर्णेन, एकार्था वा द्यु त्यादयः शब्दाः प्रकाशप्रकर्षप्रतिपादनपराश्चेति न पौनरुक्त्यमिति, "ujjoemANa'tti उद्योतयन्तः प्रकाशकरणेन 'pabhAsemANa'tti प्रभासयन्तः-शोभयन्तः, एकांथा वैताविति, 'ratta'tti रक्ता:-सानुरागाः 'तिक्खुत्तोत्ति त्रिकृत्व:-त्रीन वारान् आदक्षिणात-पार्थात् प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणस्तं 'vaMdaMti'tti स्तुवन्ति 'namasaMti'tti नमस्यन्ति शिरोनमनेनेति । वाचनान्तरे दृश्यते ऽसाइं साईति स्वकीयानि स्वकीयानि 'नामगोयाईति नामगोत्राणि-यादृच्छिकान्वर्थाभिधानानीति sAviti'tti श्रावयन्ति 3 ॥ sU0 22 / / 80
Page #93
--------------------------------------------------------------------------
________________ 18शा ते णं काले ण ते णं समए णं समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिआ भवणवासी देवा अंतियं पाउन्भवित्था णागपइणो सुवण्णा विज्जू अग्गोआ दीवा उदही दिसाकुमारा य पवण थणिआ य भवणवासी जागफडा-गरुल-वयर-पुण्णकलस-सीह -[पुण्णकलस-संकिण्ण-उप्फेससीह] हय-गय-मगर-मौड-बद्धमाण-णिजुत्त-विचित्त-चिधगया सुरूवा महिड्ढिया सेसं तं चेव जाव पज्जुवासंति । / sU0 23 ॥ 'नागेऽत्यादि व्यक्तं, नागादीनां च नागफणादीनि चिह्नानि भवन्ति, तानि क्रमेण दर्शयन्नाह-'नागफडा 1 गरुल 2 वैर 3 पुण्ण कलस 4 सीह 5 हयवर 6 गयंक 7 मयरंकवरमौड 8 वद्धमाण 9 निजुत्तविचित्तचिधगया' नागफणादयो गजान्ता अङ्का:-चिह्नानि येषां मुकुटानां तानि च मकराङ्कानि च-मकरचिह्नानि यानि वरमुकुटानि तानि च, वर्द्धमानकं च-शरावं पुरुषारूढपुरुषरूपं वेति द्वन्द्व, तानि च तानि नियुक्तानि-यथास्थानं नियोजितानि विचित्राणि च-विविधानि चिह्नानि च-लक्षणानि गताः-प्राप्ता ये ते तथा, इह सूत्रे ऽपुण्ण कलस-संकिण्णउप्फेससोहेऽत्येवं क्वचित् विशेषो दृश्यते, तत्र नागफणादिभिरङ्किता ये उप्फेसा-मुकुटास्ते तथा, शेषं तथैव । / sU0 23 ॥ ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतिअं पाउन्भवित्था पिसायभूआ य जक्ख रक्खस किनर किंपुरिस भुअगवइणो अ महाकाया गंधव्वणिकायगणा णिउणगंधव्वगीतरइणो अणपण्णिअ पणपण्णि इसिवादी भूअवादीअ कंदिय महाकदिआ य कुहंड पयए य देवा चंचल-चवल-चित्त-कोलणदवप्पिआ गंभीर-हसिअ-भणिअ-पीअ-गीअ-णच्चणरई [गहिर-हसिय-गीय-नच्चणरै वणमालामेल- मौड-कुंडलसच्छंद-विउविआहरण-चारुविभूसणधरा सव्वौय-सुरभि-कुसुम-सुरैय -पलंब-सोभंत-कंत-विअसंत-चित्तवणमाल-रइअवच्छा कामगमी कामरूवधारी णाणाविह-वण्णराग-वरवत्थ-चित्त-चिल्लिय-णियंसणा विविहदेसी-णेवत्थग्गहिअवेसा पमुइअ-कंदप्प-कलह-केलि-कोलाहलप्पिआ हासबोल (केलि) बहुला अणेग-मणिरयण-विविह-णिजुत्त-- ॥ 8 ॥
Page #94
--------------------------------------------------------------------------
________________ औपपातिकम् sU0 24 ॥ 82 / / ज्यन्तरा0 चिचिधगया सुरुवा महिड्ढिआ जाव पज्जुवासंति । / sU0 24 / ' ___ 'भुयगवइणोत्ति महोरगाधिपाः, किम्भूतास्ते इत्याह-'mahAkAya'tti बृहदेहाः, इदं च विशेषणमवस्थाविशेषाश्रयम्, अन्यथा सर्व एव सप्तहस्तप्रमाणा भवन्ति, यदाह-भवणवणजोइसोहमीसाणे सत्त होंति रयणीओ' 'gaMdhavvanikAyagaNa'tti गन्धर्वाणां-व्यन्तराष्टमभेदभूतानां निकायो-वर्गो येषां ते गन्धर्वनिकाया गन्धर्वा एव तेषां ये गणा-राशयस्ते तथा, पाठान्तरे ऽगन्धर्वपतिगणाश्चेति व्यक्तमेव, | किंविधास्ते इत्याह-निउणगंधव्वगीयरइणोत्ति निपुणे-सूक्ष्मे गन्धर्वे च-नाटयोपेतगाने गीते च-नाटयजितगेये रतिर्येषां ते तथा, अण-2 पनिकादयोऽष्टौ व्यन्तरनिकायविशेषभूताः रत्नप्रभापृथिव्या उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-'चंचलचवलचित्तकोलणदवप्पिया' चञ्चलचपलचित्ता:-अतिचपलमानसाः क्रीडनं-क्रीडा द्रवश्व-परिहासस्तत्प्रियाः, तत: कर्मधारयः, 'गभीरहसियभणियपियगीयणच्चणरई गम्भीरं हसितं येषां भणितं च-वाक्प्रयोगः प्रियंः येषां गीतनत्तयोश्च रतिर्येषां ते तथा, 'गहिरहसियगीयणच्चणरै,त्ति क्वचिहश्यते व्यक्तं च, 'वणमालामेलमौडकुंडल-सच्छंदविउव्वियाभरण-चारुविभूसणधरा' वनमाला-रत्नादिमय आप्रपदीन आभरणविशेषः आमेलक:-पुष्पशेखरकः मुकुट-सुवर्णादिमयं कुण्डलानि च-प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं-भूषा तद्धारयन्ति ये ते तथा, 'सव्वौयसुरभिकुसुम-सुरैयपलंबसोहंतकंत-वियसंतचित्तवणमालरैयवच्छा' सर्वर्तुकानि-सर्वऋतु 182 ॥ सम्भवानि यानि सुरभोणि-कुसुमानि तैः सुरचिता या सा तथा, सा चासौ प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा वनमाला च-वनस्पतिस्रक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'kAmagami'tti इच्छागामिनः 'kAmarUvadhAri'tti ईप्सितरूपधारिणः णाणाविहवण्णराग-वरवत्थचित्तचिल्लयनियंसणा' नानाविधवर्णो रागो येषु तानि तथा, तानि वरवस्त्राणि चित्राणि-विविधानि 'चल्लिय' त्ति लीनानि दीप्तानि वा निवसनानि-परिधानानि येषां ते तथा, विविघदेसिणेवत्थग्गहियवेसा' विविधदेशिनेपथ्येन-नानादेशरूढवस्त्रादिन्या कककक * भवनमनज्योतिप्कसौधर्मानेषु सप्त भवन्ति रत्नयः ।
Page #95
--------------------------------------------------------------------------
________________ / / 83|| सेन गृहीतो वेषो-नेपथ्यं यस्ते तथा, 'पमुइयकंदप्पकलह-केलिकोलाहलप्पिया' प्रमुदितानां यः कन्दर्प:-कामप्रधानः केलि:, काम एव वा, कलहश्च-राटी केलिश्च-नर्म कोलाहलश्च-कलकलस्ते स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमुदिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अणेगमणिरयण-विविहनिजुत्तचित्तचिधगया' अनेकानि-बहूनि मणिरत्नानि -प्रतीतानि-विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः-प्राप्ता ये ते तथा, चिह्ना। नि च-पिशाचादीनां क्रमेणतान्युच्यन्ते-चिधाइ कलंबझए 1 सुलस 2 वडे 3 तह य होइ खटुंगे 4 / आसोए 5 चंपए वा 5 नागे या 7 तह तुंबुरी चेव 8 ॥ 1 ॥ ॥suu0 24 // ते काले णं ते णं समए णं समणस्स भगवओ महावीरस्स जोइसिया देवा अति पाउन्भवित्था विहस्सती चंद सूर सुक्क सणिच्चरा राहू धूमकेतू बुहा य अंगारका य तत्त-तवणिज्ज-कणगवण्णा जे य गहा जोइसंमि चारं चरंति केऊ a gairaiA अट्ठावीसतिविहा य णक्खत्त-देवगणा जाणासंठाण-संठियाओ य पंचवण्णाओ ताराओ ठिअलेस्सा चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियांचधमौडा महिड्ढिया जाव पज्जुवासंति ॥suu0 25 ॥ ज्योतिष्कवर्णको व्यक्तो, नवरम् 'अंगारका यत्ति मङ्गलाः, बहुत्वं च प्रत्येकं ज्योतिषामसङ्घद्यातत्वात्, 'तत्ततवणिज्जकणगव' NNA' तप्तस्य तपनीयस्य-सुवर्णस्य यः कणको--बिन्दुः शलाका वा अथवा तपनीयं-रक्त सुवर्ण कनक-सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 111183 ॥ 'जे य gaha'tti उक्तव्यतिरिक्ताः, 'joisaMmi'tti ज्योतिश्चक्रे ऽचारं परन्तीति भ्रमणं कुर्वन्ति, केऊ ya'tti केतवो जलकेत्वादयः, किम्भूता? gairaiya'tti मनुष्यलोकापेक्षयोक्तं, "Thiyalessa'tti स्थितलेश्याः-निश्चलप्रकाशा: 'चारिणो ya'tti सञ्चरिष्णवः, अत एवाह-'अविस्साममंडलगइत्ति प्रतीत, 'नामंकपागडिचिधमौडा' नामाङ्कितानि प्रकटितानि-चिह नप्रधानानि मुकुटानि यैरिति समासः ॥ sU0 25 ॥ 1 चिह्ननानि कदम्बध्वाजः सुलसः गटः तथा च भवति खट्वाङ्गम् । अशोकश्चम्पको वा नागस्तथा तुम्बरी चन ॥ 1 ॥
Page #96
--------------------------------------------------------------------------
________________ औपपाति ज्योति0 सू. 25 / / 84॥ ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स वेमाणिया देवा अंतिअं पाउन्भवित्था सोहम्मीसाणसणंकुमार- माहिद-बंभ-लंतक-महासुक्क-सहस्साराणय-पाणयारण-अच्चुयवई पहिट्ठा-देवा जिणदंसणुस्सुगागमण-जणियहासा पालक-पुप्फकसोमणस-सिरिवच्छ-णंदिआवत्त-कामगम-पीइगम-मणोगम-विमल-सव्वओभद्द-णामधिज्जेहि विमाणेहि ओइण्णा वंदका जिणिदं 1 / मिग -महिस-वराह-छगल-बद्द र-हय-गयवै-भुअग-खग्गौसभंक-विडिम - पागडिय- चिधमौडा पसिढिल-वरमौर्3a-तिरीडधारी कुंडल -उज्जोविआणणा मौड-वित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुभ-वण्ण-गंधफासा उत्तमविउविणो विविह-वत्थगंध मल्लधरा महिडिआ महज्जुतिआ जाव पंजलिउडा पज्जुवासंति (सामाणिय-तावत्तीसमहिया सलोगपाल-अग्गमहिसिपरिसाणियआयरक्खेहि संपरिबुडा । समणुगम्मत-सस्सिरीया देवसंघ-जयसद-कयालोया मिग-महिस-वराह-छगल-दहर-हय-गयवै-भुयगखग्ग-उसभंक-विडिम-पागडिय-चिध मौडा पालग-पुप्फग-सोमणससि-सिरिवच्छ-नंदियावट्ट-कामगम-पीतिगम-मणोगम-विमल-सव्वओभद्दनामधेज्जेहि विमार्णोह तरुण-दिवायर। करातिरेगप्पहेहि मणि-कणग-रयण-घडिय-जालुज्जल-हेमजाल-पेरतपरिगएहि सपयर-वर-मुत्तदाम-लंबंतभूसणेहि पचलिय-घंटावलि-महुरसद्द-वंस-तंती-तल-ताल-गीयवाइयरवेणं महुरेणं मणोहरेणं पूरयंता अंबरं दिसाओ य, सोभेमाणा सरियं, सपट्टिया थिरजसा देविदा हतुट्ठमणसा, सेसा वि य कप्पवरविमाणाहिवा सविमाण-विचित्त-चिध-नामंक-विगड-पागड-मौडाडोव-सुभदंसणिज्जा समन्निति, लोयंत । विमाणवासिणो यावि देवसंघा य पत्तेय-विरायमाण-विरइय-मणिरयण-कुंडलाभिसंत-निम्मल-नियगंकिय-विचित्त-पागडिचिधयमौडा दायंता अप्पणो समुदय, पेच्छता वि य परस्से रिद्धीओ, जिणिद-बंदण-निमित्तभत्तीए चोइयमई जिणदसणूसुयागमणजणियहासा विउल-बल-समूहपिडिया संभमेणं गगणतल-विमल-विउल-गमणगइ-चवल-चलियमण-पवण-जइणसिग्यवेगा णाणाविह-जाण-वाहणगया ऊसिय -विमल-धवलछत्ता विउब्विय-जाण-वाहण-विमाण-देहरयणप्पभाए उज्जोए ता नहं, वितिमिरं करता सविड्ढीए हुलियं) (पसिढिल -वरम उड-तिरोडधारी मौड-दित्तसिरया रत्ताभा पउमपम्हगोरा सेया । )
Page #97
--------------------------------------------------------------------------
________________ 1185 तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतियं पाउभवित्था । ताओ णं अच्छराओ धंतधोयकणग-रुयग-सरिसप्पभाओ समैक्वंताओ य बालभाष अणैवर-सोमचारुरूबाओ निरुबहय-सरस-जोव्वणकक्कस-तरुण-वयभावं उवगयाओ निच्च अवडिठयसहाबाओ सवंगसंबरीओ इच्छियनेवच्छ-रहय-रमणिज्ज-गहियवेसाओ किं ते हारहार पाउत्त-रयणकुंडल-वामुत्तग - हेमजाल- मणिजाल - कणगजाल-सुत्तग-उरितिय - कडग-खडडु( खुड्ड )ग-एगावलि-कंठसुत्त - मगहगधरच्छगेवेज्ज-सोणिसुत्तग-तिलग - फुल्लग-सिद्धत्थिय - कण्णवालिय-ससि-सूर-उसभ - चक्कय-तलभंगय-तुडिय-हत्थमालय-हरिस-केऊर-वलय -पालंब-अंगुलिज्जग-बलवख-दोणारमालिया चंदसूरमालिया-कंचिमेहल-कलाव-पयरग-परिहेरग-पायजालघंटिया-खिखिणि-रयणोरुजालखुड्डिय-वरने उर-चलणमालिया-कणगणिगल - जालग-मगरमुहविरायमाणनेउर-पचलियसद्दाल-भूसणधरीओ दसवण्ण-रागरैय-रतमणहरे हयलाला - पेलवाइरेगे धवले कणग-खचियंतकम्मे आगास-फालिय - सरिसप्पहे अंसुए गियत्थाओ आयरेणं तुसार- गोक्खीर* हार-दगरप-पंडर-दुगुल्ल- सुकुमाल-सुकयरमणिज्ज उत्तरिज्जाई पाउयाओ, वरचंदणचच्चियाओ वराभरणभूसियाओ सब्वौय-सुरभि -कुसुम-सुरैय-विचित्त-बरमल्लधारिणीओ सुगंधचण्णंगराग-वरवास-पृष्फपूरगविराइयाओ अहियसस्सिरीयाओ उत्तमवरधूवधूवियाओ । सिरीसमाणवेसाओ दिव-कुसुम-मल्लदामपन्भंजलिपुडाओ चंदाणणाओ चंदविलासिणीओ चंबद्धसमललाडाओ चंदाहियसोमदसणाओ उक्काओ विष उज्जोएमाणाओ विज्जुघण-मिरीइ-सूरदिपंत-तेयाहियतर - सन्निगासाओ सिंगारागार-चारुवेसाओ संगयगय-10 ॥85 ॥ हसिय-भणिय-चेट्ठिय-विलास-सललिय-संलावनिउणजुत्तोवयारकुसलाओ संदरथण-जघण-वयण - करचरण-नयण - लावण्ण - रूवजोवण-विलासकलियाओ सुरवधूओ सिरीस-नवणीय-मौय-सुकुमाल - तुल्लकासाओ ववगय - कलिकलुसाओ धोयनिद्धत-रयमलाओ somAoX कंताओ पियदसणाओ सुरुवाओ जिणभत्तिदसणाणरागेणं हरिसियाओ ओवयाओ यावि जिणसगासं दिव्वेणं सेसं तं चेव नवरं ठियाओ चेव्।
Page #98
--------------------------------------------------------------------------
________________ कम् aupapAtiON..वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किश्चिदस्य व्याख्यायते, तदन्तर्गत किञ्चिदधिकृतवाचनान्तरगतं च, ता 'सामा X वैमानि0 णियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशाः-महत्तरकल्पा: पूज्यस्थानीयाः 'सलोगपाल-अग्गमहिसि-परिसाणीअ- 1961 | sU0 26 अप्परक्खेहि संपरिवुडा' सह लोकपाल:-सोमादिभिर्दिक्पालकनियुक्तकै: या अग्रमहिष्यः-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा ज्घ्न्य्॥86॥ मध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च-अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानुयातमार्गः सुरवरगणेश्वरैः प्रयतैः 'समणुगम्मतसस्सिरीयत्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति & समासः, सर्वादरविभूषिताः सुरसमूहनायकाः सौम्यचारुरुपाः 'देवसंघजयसहकयालोया' देवसङ्घन जयशब्दः कृत आलोके---दर्शने येषां ते तथा । "मिग 1 महिस 2 वराह 3 छगल 4 दद्दुर 5 हय 6 गयवै 7 भयग 8 खग्ग 9 उसभंक 10 विडिमपागडियविधम उडा' मगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराहः-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का-लाञ्छनानि विटपेषु येषां विस्तरेषु मुकुटानां तानि तथा तानि प्रकटितचिह्नानि-रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा । पालक 1 पुष्पक 2 सौमनस 3 श्रीवत्स 4 नन्द्यावर्त 5 कामगम 6 प्रीतिगम 7 मनेआगम 8 विमल 9 सर्वतोभद्र 10 PO नामधेविमानैः, उत्तरवैक्रियरित्यर्थः, सम्प्रस्थिता इति योग: एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति । किविध ॥ 86 ॥ स्तैरित्याह-तरुणदिवागरकरातिरेगप्पहेहि' तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणवडियजालुजलहेमजालपेरंतपरिगएहि' मणिकनकरत्नैर्घटितं-युक्तं यज्ज्वालोज्ज्वलं-प्रभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि तानि तथा तैः, 'सपयरवरमुत्तदामलंबंतभूसणेह' सह प्रतरैः-आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पलियघंटावलि-महुरसद्दवंस-तंतितलतालगीयवाइयरवेणं' प्रचलितायाः घण्टावल्याः यो मधुरः शब्दः स तथा वंशश्व-वेणुस्तन्त्री च-वीणा
Page #99
--------------------------------------------------------------------------
________________ / / 87 / / तलतालाश्च-हस्तताला अथवा तलाव - हस्ताः तालाश्च - कंशीका गीतं च-गेयं वादितं च-वादित्रमिति द्वन्द्व : अतस्तेषां यो रवः - शब्दः स तथा ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करणभूतेन मधुरेण - मनोहरेण पूरयन्तः अम्बरं दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं, 'haTTatuTTamaNasa'tti अतीव तुष्टचित्ताः 'सेसावि यत्ति इन्द्रसामानिकादयः, ताने वाह- कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थः समनुयान्ति सुरवरेन्द्रानिति योग:, अत एव सुरवराः 'सविमाणविचित्तचध- नामंकविगडपागड-मौडाडोवसुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकटप्रकटमुकुटानां च य आटोप: स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निति 'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति तथा 'लोयंत विमाणवासिणो' यावि देवसंघाय 'त्ति लोकस्य -ब्रह्मलोकस्यान्ते समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्वापीत्यर्थः, 'पत्तेयविरायमाणविरइय-मणिरयण कुंडलभिसंत - निम्मल नियगंकियविचित्त- पागडियचिधमौडा' प्रत्येकं विराजमानानि - शोभमानानि विरचितानि - कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति - दिप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि विविधानि प्रकटितानिप्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानि यैस्ते तथा, तथा 'dAyaMta'tti दर्शयन्तः 'अप्पणो samudaya'ti आत्मोयं ऋद्धयादिसमूहं 'पेच्छतावि य परस्स रिद्धीउत्ति प्रेक्षमाणाश्च परर्दी उत्तमाः, एवं कल्पालयाः सुरवरा: 'जिणिदबंदणनिमित्तभत्तीए त्ति जिनेन्द्रवन्दन हेतुभूतभावेन 'चोइयमैति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवा: 'जिणदंसणूस्सुयागमणजनियहासा' जिनदर्शनाय यदुत्सुक - शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा, 'विउलबलसमूहपिडिया' विपुलो बलसमूहः- सैन्यसमुदायः पिण्डितो यैस्ते तथा, कथमित्याह - 'संभ्रमेणं' ति भक्तिकृतोत्सुक्येन 'गयणतल विमल विउलगमणगइ-चवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोत एव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानि - रथादीनि वाहनानि गजादीनि ucchrita Kno ॥ 87 //
Page #100
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 88 ॥ विमलधवलातपत्रा: / 'विउब्वियजाणवाहण विमाणदेहरयणप्पभाएऽत्ति वैक्रियाणां यानादीनां 4 रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तथा, 'उज्जोएंता नह' कथमित्याह - 'वितिमिरं करेंता' नभ एवेति 'सम्बिड्डीए' युक्ता इति शेषः, 'huliyaM'ti शीघ्रं प्रयाताः । गमान्तरमिदम् 'पसिढिलवरम उडतिरीडधारी प्रश्लथा: - शिथिलबन्धना, गाढबन्धनानां बाधाजनकत्वात् (वर) मुकुटाश्चतुरस्राः शेखरविशेषाः तिरीटास्त ( किरीटास्त) एव शिखरत्रययुक्तास्तान् धारयन्ति ये तच्छीलाच ते तथा कुण्डलोद्योतिताननाः, 'मौडवित्तसिरयत्ति मुकुटेन दीप्ता: शिरोजा - मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा 'rattAbha'tti लोहितवर्णाः 'पउमप mhagora'tti कमलगर्भकान्ताः पीता इत्यर्थः, 'seya'tti शुक्ला, त्रिवर्णा एव वैमानिका भवन्ति, यदाह - "कणगतयरत्ताभा सुरवसभा दोसु होंति कप्पेसु । तिसु होंति पम्हगोर तेण परं सुक्किला देवा ॥1॥ शेषं व्यक्तमेवेति ॥ पुस्तकान्तरे देवीवर्णको दृश्यते स चैवम् तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतिअं पाउ भवित्था, ताओ णं अच्छराओ धंतधोयकणग-रुअगसरिसप्पभाओ' ध्मातम्-अग्निना तापितं धौतं जलेन क्षालितं यत्कनकं तस्य यो रुचको - वर्णस्तत्सदृशप्रभाः गौराङ्गय इत्यर्थः, 'समैकंता य बालभावं ति अतिक्रान्ता इव शिशुत्वं, मध्यमजरठवयोविरहिताः, नवयौवना इवेयर्थः, 'अणैवरसोम्मचाररूवा' अनतिवरम् - अविद्यमानहासतया प्रधानं न विद्यतेऽतिवरं यस्मात्तदनतिवरमिति वा सौम्यं- नीरोगं चारुशोभनं रूपं यासां तास्तथा, 'निरुवहयसरसजोय्वण-कक्कसतरुणवयभावमुवगयाओ' निरुपहतं - रोगादिना अबाधितं सरसं च शृङ्गाररसोपेतं निरुपहतो वा स्वो रसो यत्र तत्तथाविधं यौवनं तथा कर्कशः - अश्लथाङ्गतया यस्तरुणवयोभावस्तारुष्यं तं चोपगता यास्तास्तथा, इह च तरणभावयोर्यद्यप्येकार्थता तथापि सरसत्वाश्लथा ङ्गत्वलक्षणयोर्मनः शरीराश्रितयोः प्रधानतया विवक्षितयोर्धर्मयोराधारतया भेदेन विवक्षणान्न पौनरुक्त्यमिति, 'निचमवट्ठियसहावा' न जरां प्राप्नुवन्तीत्यर्थः 'सव्वंगसुंदरी u'tti 'इच्छियनेवत्थरैयरमणिञ्जगहियवेसा' इष्टवस्त्राभरणा 1 कनकत्वग्रक्ताभाः सुरवृषभा द्वयोर्भवन्ति कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ला देवाः ॥ 1 ॥ वैमानि0 sU0 26 ॥ 88 ॥
Page #101
--------------------------------------------------------------------------
________________ Tol दिरूपनपथ्यस्य रचितेनं-रचनेन रतिदो बा अत एव रमणीयो गृहीतः-आत्तो वेष:-आकृतिविशेषो यकाभिस्तास्तथा, कि तेत्ति तद्यथार्थः । 'हारद्धहारपाउत्तरयण-कुंडलवामुत्तग-हेमजालमणिजालकणगजाल-सुत्तगौरितियकडगखड्डु (खुडु) गएगावलिकंठसुत्त-मगहगधरच्छगेवे1189॥ ज्जसोणिसुत्तग-तिलगफुल्लगसिद्धत्थियकण्णवालिय-ससिसूरौसभचक्कयतलभंगयतुडियहत्थमालय - हरिसकेऊरवलयपालंबपलंबांगुलिज्जगवलक्खदीणारमालिया-चंद-सूरमालियाकंचिमेहलकलावपयरगपरिहेरग-पायजालघंटियाखिखिणिरयणोरुजालखुड्डिय-वरनेउरचलणमालियाकणगणिगल-जालगमगरमुहविरायमाण-नेऊरपचलियसद्दालभूसणधरीउत्ति हारादीनि मकरमुखविराजमाननूपुरान्तानि प्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा, तत्र हारः-अष्टादशसरिक: अर्द्धहारो-नवसरिक: पाउत्तत्ति-प्रयुक्तानि माणिक्ययुक्तकङ्कणानि रत्नकुण्डलानि-प्रतीतानि-अथवा प्रयुक्तरत्नकुण्डलानि-प्रयुक्तरत्नानि यानि कुण्डलानि तानि तथा व्यामुक्तकानिपरिहितानि प्रलम्जितानि वा यानि हेमजालादीनीति कर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः, एवं मणिजालमपि कनकजालहेमजालयोस्तु आकारकृतो विशेषः स च रूढिगम्य: सूत्रक-वैकक्षककृतं सुवर्णसूत्रम् 'uritiya'tti उरसि त्रिकं त्रिसरकं कटकानिकङ्कणानि खड्डुगत्ति-अङ्गुलीयकविशेष: एकावली-नानामणिकमयी माला कण्ठसूत्र-गलावलम्बि सङ्कलकविशेष: मगधकं धराक्षं च रूढिगम्यं ग्रंवेयक-कण्ठलं श्रोणिसूत्रक-सौवर्ण कटीसूत्र तिलको-विशेषको ललाटाभरणमित्यर्थः फुल्लक-पुष्पाकृतिललाटाभरणं सिद्धाथिका-सपप्रप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका-कर्णोपरितनभागभूषणविशेष: शशिसूरऋषभचक्रकानि तलभङ्गक च रूढिगम्यानि त्रुटिकाः बाहुरक्षिकाः हस्तमालक:-अङ्गणेत्रिका हरिसत्ति-रूढिगम्यं केयूरम्-अङ्गदं बाह्वाभरणविशेषः वलयानि-कटकविशेषाः प्रालम्बोझुम्बनकं (ऋजुलम्बि) प्रलम्वो गलाभरणविशेषः इत्यर्थः अगुलीयकानि-अगुल्याभरणविशेषाः वलाक्ष-रूढिगम्यं दीनारमालिकाचन्द्रमालिकासूर्यमालिकास्तु दीनाराद्याकृतिमालाः काञ्चीमेखलयोः कट्याभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः कलापः-कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं प्रतरकाणि-वृत्तप्रतला आभरणविशेषाः परिहेरगत्ति-रूढयवसेयं पादजालघण्टिकाः 189 / /
Page #102
--------------------------------------------------------------------------
________________ वैमानि0 sU026 20 औपपाति पादाभरणविशेषाः किङ्किणीका:-क्षुद्रघण्टिकाः रत्नोरुजालं रत्नमयं जङ्घयोः प्रलम्बमानं सङ्कलकं क्षुद्रिका-तत्प्रान्तघण्टिकाः वरनूपुराणिकम् प्रतीतानि क्षुद्रिकावरनूपुराणि वा-क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका-पादाभरणविशेषः, कनकनिगलानि-निगडाकाराः सौवर्णपादाभरणविशेषाः जालक-चरणाभरणविशेषः, मकरमुखविराजमाननूपुराणि-प्रतितानि । 'दसद्धवण्णरागरैयरत्तमणहरेऽत्ति दशार्द्धवर्णैः पञ्चवर्णं राग-रञ्जनद्रव्यैः कुसुम्भादिभिर्यानि रञ्जितत्वेन रक्तानीव रक्तानि मनोहराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महार्घाणि, नासानिःश्वासवायुवाह्यानि लघुनीत्यर्थः, चक्षुर्हराणि अङ्गावारकत्वात्, वर्णस्पर्शयुक्तानि अतिशयवर्णादीनीत्यर्थः, 'हयलालापेल बाइरेगे' अश्वलालाभ्यः सकाशात् पेलवानि सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवलेऽत्ति कानिचिद्धवलानि, 'कणगखचियतकम्मे' ॥ 10 ॥ कनकखचित्तं-सुवर्णमण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे आकाशस्फटिकयोराकाशरूपस्फटिक स्य वा सदृशी प्रभा येषां तानि तथा 'असुए नियत्थाओऽत्ति वस्त्राणि निवसिताः, 'AyareNaM'tti व्यक्तं, 'हसारगोक्खीरहार-dagarayapaMDuradugullaPM सुकुमाल-सुकयरमणिज्जउत्तरिज्जाई पाउयाओऽत्ति व्यक्तं, नवरं तृषारं-हिमं दगरयत्ति-उदकरजस्तद्वत् पाण्डुराणि यानि दुकलानि-वस्त्राणि तान्येव सुकृमालानि सुकृतानि रमणीयानि च यान्युत्तरीयाणि तानि तथा तानि प्रावृताः, 'वरचन्दनचचिताः वराभरणभूषिता' इति व्यक्तं, सव्वौयसुरभिकुसुम-सुरैयविचित्तवरमल्लधारिणीओ' सर्वर्तुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्य-मालां धारयन्ति यास्तच्छीलाश्च तास्तथा 'सुगंधिचुष्णंगरागवरवासपुप्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च देहरञ्जनेन वरवासः पुष्पपूरकेण पुष्परचना विशेषेण विराजिता यास्तास्तथा, PS 'अहियसस्सिरीया' अधिकं सह श्रिया सोभया 'यास्तास्तथा, 'उत्तमवरवधूविया' उत्तमानां मध्ये यो वरधूपः स तथा तेन धूपेन धूपिताः कृतसौगन्ध्याः यास्तास्तथा, 'सिरिसमाणवेसा' श्रीः-देवता सा च लोके शोभनवेषेति रूढा अतस्तयोपमा कृतेति, "दिव्वकुसुममल्लदामपन्भंजलिपुडाओ' दिव्य:-वरैः कुसुमैः-अविकसितैः माल्यैः-विकसितैः दामभिश्च-तन्मयमालाभिः प्रह्वाः-पूजासज्जाः अञ्जलिपुटा:-अञ्जलय एव यासा तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छिताः, 'चन्द्रानना' इति. व्यक्तं, 'चंदविलासिणीओऽत्ति चन्द्रस्येव बिलास-कान्तिर्यासां
Page #103
--------------------------------------------------------------------------
________________ तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, "विज्जुधणमिरीइसरदिपंत - तेआहियतरसंनिकासाओं' विद्युतो ये घना मरीचयः-किरणाः सूरस्य च यद्दीन-तेजस्तेभ्योऽधिकतरः सन्निकाशो-दीप्तिर्यासां तास्तथा, 'सिगारागारचारवेसाओ' शुङ्गारो-रसविशेषस्तत्प्रधान आकार:-आकृतिश्चारुश्च वेषो-नेपथ्यं यासां तास्तथा, अथवा शङ्गारस्यागारमिव-गृहमिव याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयह सियभणिय -चेद्वियविलाससललिय - संलावनिउणजुत्तोवयारकुसलाओं' सङ्गतानि-उचितानि यानि गितादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं-गमन हसितं-हासः भणितं-बचनं चेष्टितं-चेष्टा विलासो-नेत्र्॥11॥ विकारः, यदाह-"हावो मुख विकारः स्यात् भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रसमुद्भवः । / 1 ॥ " सललितः-समाधुर्यः संलाप:-परस्परभाषणम्, 'आह च-'संलापो भाषणं मिथः' अथवा ललितेन सह यः संलापः स तथा, ललितलक्षणं चेदम्-"हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्ठप्रयोजितः । सौन्दर्य कामिनीनां यल्ललितं तत्प्रकीतितम् । / 1 / / ' उपचार:-पूजा, 'सुन्दरस्तनजधनवदनकरचरणनयनलावण्यरूपयौवनविलासकलिताः' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीयेनेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास एवंलक्षणो ग्राह्यो, यदुक्तम्-"स्थानासनगमनानां हस्तभ्रनेत्रकर्मणां चैव । उत्पद्यते विशेषो य शिलष्टः स तु विलासः स्यात् ॥ 1 ॥ " इति, श्लिष्ट इति सुश्लिष्टः suravadhuoM'tti विशेष्यपदं, 'सिरीसनवणीयमौय-सुकुमालतुल्लफासाओं' शिरीष-शिरीषाभिधानतरुकुसुमं नवनीतं च-म्रक्षणं ते च ते मदुकसुकुमारे च-अत्यन्तसुकूमारे इति विशेष्यपूर्वपदः कर्मधारयः तत्तुल्यः स्पर्शी यासों का तास्तथा, 'ववगयकलिकलुसाओ धोयनिद्धतरयमलाओ' व्यपगते कलिकलुषे-राटीपापकर्मणी यासां तास्तथा धौतौ-प्रक्षालिती निर्मातो दग्धो XI रजः स्पृष्ठावस्थो रेणु: मलस्तु बद्धावस्थं रज एवेति धौतनिर्माताविव धौतनिधर्माती रजोमलौ यासां तास्तथा, ततः कर्मधारयः, 'सोमाउ त्ति सोम्या-नीरुजः 'कताओऽत्ति काम्याः "पियदसणाओऽत्ति सुभगाः, सुरूपा इति व्यक्तं, "जिणभत्तिदंसणाणुरागेण हरिसियाओऽत्ति जिनं प्रति । भक्त्या कृत्वा यो दर्शनानुरागो-दर्शनेच्छा स तथा तेन हसिताः-सज्जातरोमाञ्चादिहर्षकायाः, 'ओवैया यावित्ति अवपतिताश्चाप्यवतीर्णाः,
Page #104
--------------------------------------------------------------------------
________________ आपपाति- 'jinasagAsaM'tti जिनसमीपे, 'दिव्वेण' मित्यादि देववर्णकवन्नेयं, नवरं 'ठियाओ cceSa'tti ऊर्ध्वस्थानस्थिता इति ॥ sU0 26 / / जननिर्ग कम् तए णं चंपाए नयरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मह-महापहपहेसु महया जणसद्दे इ वा (बहुजणसद्दे इ वा, जणवाए इ - sU027 वा, जणुल्लावे इ वा) जणवूहे इ वा जणबोले इ वा जणकलकले इ वा जणुम्मी ति वा जणुक्कलिया इ वा जणसन्निवाए इ वा ॥ 12 ॥ बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परवेइ-एवं खलु देवाणुप्पिआ ! समणे भगवं महावीरे आदिगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाविउ कामे पुष्पाणुपुग्वि चरमाणे गामाणुगाम दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव चंपाए गयरीए बाहिं पुण्णभद्दे चेइए अहापडिहवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरै 1 / / 'तए पंत्ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थ:-सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहूजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटक-सिङ्घाटकाभिधानफलविशेषाकारं स्थानं शिकोणमित्यर्थः शिक-यत्र स्थाने रथ्यात्रयमिलको भवति चतुष्क-- यत्र रथ्याचतुष्कमीलकः स्यात् चत्वरं-या बहवो मार्गा मिलन्ति चतुर्मुखं-तथाविधदेवकुलादि महापथो-राजमार्गः पन्था-रथ्यामानं 'महयाजनसद्दे. इ वा' महान् जनशब्दः-परस्परा लापादिरूपः इकारो वाक्यालङ्कारार्थो वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा 'सद्देइ वत्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, क्वचित बहुजणसद्दे इ वत्ति पाठो ॥ 12 ॥ व्यक्तश्च, यत्र च जनव्यूह इति वा-लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थः, एवं सर्वश, क्वचित्पठ्यते-'जणवाए इ वा जणुल्लावे इ वा' इति ता जनवादो-जनानां परस्परेण वस्तुविचारणं ऊल्लापस्तु-तेषामेव काक्वा वर्णनम्, आह च-"स्यात्सम्भाषणमालापः, प्रलापोऽनर्थक वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ 11 ॥ एवं बोल:-अव्यक्तवर्णो ध्वनिः, कलकल:-स एवोपलभ्यमानवर्णविभागः, ऊमिः-सम्बाध: उत्कलिका-लघुतर: समुदाय एव सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, 'eva'miti वक्ष्यमाणप्रकारं vastu 'Aikkhai'tti, आख्याति सामान्येन 'भासैऽत्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह-'प्रज्ञापयति ।
Page #105
--------------------------------------------------------------------------
________________ प्ररूपयति चेऽत्ति, अथवा आख्याति-सामान्यतः भाषते-विशेषतः प्रज्ञापयति-व्यक्तपर्यायवचनतः प्ररूपयति-उपपत्तितः 'इह आगएऽत्ति चम्पावाम् इह संपत्तेऽत्ति पूर्णभद्रे ऽइह समोसढेऽत्ति साधूचितावग्रहे, एतदेवाह-'इह चपाए' इत्यादि 'ahApaDirUvaM'ti यथाप्रतिरूपम ॥ 93॥ उचितमित्यर्थः 1 / तं महप्फलं खलु भो देवाणुप्पिया ! तहाल्वाणं अरहताणं भगवंताणं णामगाअस्सवि सवणताए, किमंगपुण अभिगमण-बंदणणमंसण-पडिपुच्छण-पज्जुवासणयाए?, एक्कस्सवि आयरियस्स धम्मिअस्स सुवयणस्स सवणताए ?, किमंगपुण विउलस्स अत्थस्स गहणयाए?, तं गच्छामो देवाणुप्पिया ! समणं भगवं महावीरं बंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइ (विणएणं) पज्जुवासामो एतं जे पेच्चभवे (इहभवे अ परभवे य) हियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकट्ट बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता 2 / / 'तं mahapphalaM'tti यस्मादेवं तस्मान्महद्-विशिष्टं फलम्-अर्थो भवतीति गम्यं, 'tahArUvANaM'tti तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, 'णामगोयस्सवित्ति नाम्नो-यादृच्छिकाभिधानस्य गोत्रस्य--गुणनिष्पन्नाभिधानस्य 'सवणयाएऽत्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग puNa'tti किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अंङ्गत्यामन्त्राणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थः, 'अभिगमणवंदणनमंसण-पडिपुच्छणपज्जुवासणयाएऽत्ति अभिगमनम्--अभिमुखगमनं वन्दनं--स्तुतिः नमस्यनं--प्रणमनं प्रतिप्रच्छनं--शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतेषां भावस्तत्ता तया, तथा 'एगस्सवित्ति एकस्यापि 'आरियस्स आर्यस्यार्यप्रणेतृकत्वात् 'dhammiyassa'tti धार्मिकस्य धर्मप्रयोजनत्वात् अत एव सुवचनस्येति, 'वंदामोऽत्ति स्तुम: 'नमसामोऽत्ति प्रणमामः 'सक्कारेमो त्ति सत्कुर्मः, आदरं वस्त्राद्यर्चनं वा विदध्मः, 'संमाणेमोऽत्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पञ्जवासामों' कल्याणं-kalyANahetutvAdabhyudayahetuTO मित्यर्थो, भगवन्तमिति योगः मङ्गल-दुरितोपशमहेतुं दैवतं-देवं चैत्यम्-इष्टदेवप्रतिमा तदिव चैत्यं, 'पपासयामः, सेवामहे, 'एयं णेत्ति
Page #106
--------------------------------------------------------------------------
________________ sU027 जननिर्ग. औपपाति- एतद्-भगवद्वन्दनादि अस्माकं 'पेच्च भवेत्ति प्रेत्यभवे-जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाएऽत्ति हिताय पथ्यान्नवत् 'सुहाए' कम् त्ति सुखाय शर्मणे ऽखमाएऽत्ति क्षमाय सङ्गतत्वाय 'निस्सयसाएऽत्ति निःश्रेयसाय मोक्षाय 'आणुगामियत्ताएऽत्ति आनुगामिकत्वाय भवपर म्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा-इतिहेतोरित्यर्थः, 'ugga'tti आदिदेवावस्थापितारक्षवंशजा: 'uggaputta'tti त एव कुमारावस्थाः PH भोग' त्ति आदिदेवावस्थापितगुरुवंशजाः 'bhogaputta'tti त एव कुमारावस्था: 2 / एवं दुपडोआरेणं राइण्णा [इक्खागा नाया कोरव्वा खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छईपुत्ता अण्णे य बहवे राईसर-तलवर माडंबिय अडुंबिको-इन्भ-सेटि सेणावै-सत्यवाहपभितिओ अप्पेगइआ वंदणवत्तिअं अप्पेगइआ पूअणवत्तिअं एवं सक्कारवत्तियं सम्माणवत्तियं दसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अटुविणिच्छयहेउं अस्सुगाई सुणेस्सामो सुगाई निस्संकियाई करिस्सामो (अप्पेगइआ अट्ठाई हेऊइं कारणाई वागरणाइ पुच्छिस्सामो) 3 / एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठचते, इक्खागा नाया कोरव्वा' तोक्ष्वा कवो-नाभेयवंशजाः नायत्ति-नागवंश्या ज्ञातवस्या वा कोरव्वत्ति-कुरुवंशजाः खत्तियत्ति-सामान्यराजकुलीनाः माहणत्ति-प्रतीताः भडत्ति-शूराः ॥ 9 ॥ जोहत्ति-योधाः सहस्रयोधादयः पसत्थारोत्ति-धर्मशास्त्रपाठकाः 'मल्लई लेच्छइऽत्ति मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजन:-'नवमल्लई 'नवलेच्छई कासोकोसलगा अट्ठारस गणरायाणो' इति 'राईसरतलबरमाडंबिग-कोडुबिगइन्भसेटूइसेणावइसत्यवाहपभितिओऽत्ति राजानो-माण्डलिका ईश्वरा--युवराजाः, अणिमाद्यैश्वयं युक्ता इति केचित्, तलवरा:-परितुष्टनरपतिवितीर्णपट्ट-1 बन्धविभूषिता राजस्थानीयाः माण्डविकाः-मण्डपाधिपाः कौटम्बिका कतिपय कूटम्बप्रभवोऽवलगकाः इभ्या:-यद्व्यनिचयान्तरितो महेभो न दृश्यते, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहा:-सार्थनायकाः 'बंदणवत्तियति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्राई हेऊई कारणाई वागरणाई पुच्छिस्सामों त्ति क्वचिद् दृश्यते, तत्र ॥ 24 ॥
Page #107
--------------------------------------------------------------------------
________________ // 95 // अर्थान्-जीवादीन हेतून-तद्गमकानन्वयव्यतिरेकयुक्तान कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि-परप्रश्नितार्थोत्तररूपाणि 3 / अप्पेगइआ सव्वओ समंता मुण्डे भवित्ता अगाराओ अणगारिअं पव्वैस्सामो, पंचाणुवैगं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामो, अप्पेगइआ, जिणभत्तिरागेण अप्पेगइआ जीअमेअंतिकटु व्हाया कयबलिकम्मा कयकोऊय-मंगलपायच्छित्ता [उच्छोलणगधोया) सिरसा-कंठेमालकडा आबिद्ध-मणिसुवण्णा kappiyahAra'ddhahAra-तिसरय-पालब-पलबमाण-कडिसुत्तग-सुकगसोहाभरणा पवरवत्थपरिहिया-चंदणोलित्तगायसरीरा 4 / / 'kagabalikamma'tti कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'kayakoUyamaMgalapAyacchita'tti कृतानि कौतुकमगलान्येव प्रायश्चितानि-दुःस्वप्नादिविघातार्थमवश्यंकरणीयत्वाद् यस्ते तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि 'uccholaNayadhoya'tti क्वचिदृश्यते तत्र उच्छोलनेन-प्रभूतजलक्षालनक्रियया धौताः-धोतगात्रा ये ते तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थ विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, "sirasAkaMThamAlakaDa'tti शिरसा कण्ठे च माला कृता-धृता यस्ते तथा । 'AviddhamaNisuvaNNa'tti आविद्धं-परिहितं 'कप्पियहारद्धहार-तिसरयपालबपलबमाण-कडिसुत्तसुकयसोहाभरणा' कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि च सकृतशोभान्याभरणानि येषां ते तथा, 'pavaravatthaparihiya'tti निवसितप्रधानवाससः 'चंदणोलित्तगायसरीरा' चन्दनानुलिप्तानि गात्राणि, यत्र तत्तथाविधं शरीरं येषां ते तथा 4 / अप्पेगइआ हयगया एवं गयगया रहगया सिबियागया (जाणगया जुग्गगया गिल्लिगया थिल्लिगया पवहणगया) संदमाणियागया । अप्पेगइआ पायविहारचारिणो पुरिस-वग्गुरा-परिखित्ता (बग्गावग्गिं गुम्मागुम्मि) महया उक्विट्ठि सोह-णाय-बोल-कलकलरवेणं पक्खुभिअ-महासमुद्द-रवभूतंपिव करेमाणा[पायदद्दरेणं भूमि कंपेमाणा अंबरतलमिव फोडेमाणा एगदिसि एगाभिमुहा चपाए णयरीए मज्झ 95 / /
Page #108
--------------------------------------------------------------------------
________________ कम् द औपपातितर मज्झेणं णिगच्छंति 2 ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति 2 ता समणस्स भगवओ महावीरस्स अदूरसामते छत्ताईए तित्थय-जननिर्ग राइसेसे पासंति, पासित्ता जाणवाहणाई ठाबैति, (विदुभंति) 2 ता जाणवाहणेहितो पच्चोरूहंति, पच्चोरुहित्ता [जाणाई मयंति वाहणाई sU0 5 विसज्जेंति पुप्फतंबोलाइयं आउहमाइगं सचित्तालंकारं पाहणाओ य विसज्जेति एगसाडिगं उत्तरासंग (करेंति) आगंता चोक्खा परमसुइभूया अभिगमेणं अभिगच्छंति, चखु फासे मणसा एगत्तीभावकरणेणं) जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं ॥ 96 ॥ भगवं महावीरं तिक्खुत्तो आयाहिणं पवाहिणं करेंति, करिता वदंति णमसंति, वंदित्ता णमंसित्ता णचासण्णे गाइदूरे सुस्ससमाणा गम समाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति (तिविहाए पज्जुवासणाए पज्जुवासंति, काइयाए-सुसमाहिय-पसंत-साहरियपाणिपाया अंजलि-मंउलियहत्था, वाइयाए-एवमेयं भंते, अवितहमेयं असंदिद्धमेणं, इच्छियमेयं, पडिच्छियमेयं इच्छियपडिच्छियमेयं, सच्चे णं एस अट्टे, माणसियाए-तच्चित्ता तम्मणा तल्लेसा तदझवसिया तत्तिव्वज्झवसाणा तदप्पियकरणा तदट्ठोवउत्ता तब्भावणाभाविया एगमणा अविमणा अणण्णमणा जिणवयण-धम्माणुरागरत्तमणा वियसिय-वरकमलनयणवयणा पज्जुवासह समोसरणाई गवेसह आगंतारेसु वा आरामागारेसुवा आएसणेसु वा आवसहेसु वा पणियगेहेसु वा पणियसालासु वा जाणगिहेसु वा जाणसालासु वा कोट्ठागारेसु वा सुसाणेसु वा सुण्णागारेसु । वा परिहिंडमाणा परिघोलेमाणा ॥ ) 5 ॥ sU0 27 / / वाचनान्तराधीतमथ पदपञ्चकं 'jANagaya'tti यानानि-शकटादीनि 'juggagaya'tti युग्यानि-गोल्लविषयप्रसिद्धानि जम्पानानि-द्विहस्तप्र- IN|96 ॥ PM माणानि चतुरस्राणि वेदिकोपशोभितानि 'गिल्लिति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीवेति 'थिल्लित्ति लाटानां यानि अड्डपल्या* नानि तान्यन्यविषयेषु थिल्लीओत्ति अभिधीयन्ते 'pabahaNa'tti प्रवहणानि वेगसरादीनि 'soya'tti शिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः 'saMdamANiya'tti स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा एव 'पायविहारचारेणं' पादविहाररूपो यश्चारः-सञ्चरणं स तथा तेन, 'purisavAgura'tti वागुरा-मृगबन्धनं पुरुषो वागुरेव सर्वतोऽवस्थानात पुरुषवागुरा 'वग्गावरिंग गम्माग mmi'ti क्वचिदृ श्यते, तत्र वर्गः--समानजा ।
Page #109
--------------------------------------------------------------------------
________________ तीयवृन्दं वर्गण वर्गेण च भूत्वा वर्गावगि अत एवेहाव्ययीभावसमासः, गुम्मागुम्मिति-गुल्मं वृन्दमात्रं गुल्मेन च गुल्मेन च भूत्वेति gulmAIN gulmi, 'mahaga'tti महता, रवेणेति योगः, उक्किटिसोहनायबोल कलकलकलरवेणं ति उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्व वर्णव्यक्ति वजितो ध्वनिरेव कलकलश्च-व्यक्तवचन: स एव एत लक्षणो यो रवः स तथा तेन, 'पक्खब्भियमहासमद्दवरभूय पिव karemANa'tti प्रक्षुभितमहाजलधे?षप्राप्तिमिब-तन्मयमिव नगरं विदधाना इत्यर्थ , क्वचिदिदं पदचतुष्टयं दृश्यते ऽपागदहरेणं भूमि kaMpemANa'tti त्वरितगमनजनि-18 तपादप्रहारेण, 'अंबरतलमिव phoDemANa'tti पादपातप्रतिरवेणाकाशं स्फोटयन्त इव, 'एगदिसति एकया दिशा पूर्वोक्तलक्षणया, 'egAbhimuha'tti / / 97 / / एक भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः, 'तित्थगराइसेसेऽत्ति तीर्थकरातिशेषान् जिनातिशयान्, 'जाणवाहणाई ThAvaiMti'tti यानानि-शकटादीनि वाहनानि गवादीनि स्थापयन्ति स्थिरीकुर्वन्ति, क्वचिद् विदरभंतीति दृष्यते, तत्र विशेषेण स्तम्भयन्ति निश्चलीकुर्वन्ति, इतो वाचनान्तरगतं बहु लिख्यते-'जाणाई mugaMti'tti भुवि विन्यस्यन्ति, 'वाहणाई विसज्जेतित्ति चरणार्थ मुत्कलयन्ति, 'पुप्फतंबोलाइयं आउहमाइयं saccittAlaMkAra'ti सचित्तं च-सचेतनमलङ्कारं च-राजलक्षणं च विसर्जयन्तीति योगः, किंरूपं सचित्तमित्याह पुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याह आयुधादिकम्. आयुधं खड्गादि आदिशब्दाच्छ त्रचामरमुकुटपरिग्रहः, 'पाहणाओ यत्ति उपानहौ च 'एगसाडियं उत्तरासंगति एकशाटव वन्तमुत्तरीयविन्यासविशेष 'AyaMta'tti आचान्ताः-शौचाथ कृतजलस्पर्शाः, 'cokkha'tti आचमनादपनीताशुचिद्रव्याः, 'परमसुई bhUya'tti अत एवात्यर्थं शुचीभूताः, 'अभिगमणति उपचारेण, 'अभिगच्छति' भगवन्तमुपचरन्ति, 'चक्खुप्फासेऽत्ति दर्शने ऽमणसा egattIbhAvakaraNeNa'ti अनेक वस्य ऐकत्वस्य भवनम् एकत्वोभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावकरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थः, कायिकपर्युपासनामाह 'सुसमाहियपसंतसाहरियपाणिपाया' सुसमाहित:बहिर्वृत्त्याऽत्यन्तनिभृतैः प्रशान्तै:-अन्तर्वत्त्या उपशान्त: सद्भिः संहृतं संलीनीकृतं पाणिपादं यस्ते तथा, अत एव 'अंजलिमौलियहत्था' अञ्जलिना-अञ्जलिरूपतया मुकुलितौ-मुकुलाकारौ कृतौ हस्तौ यस्ते तथा, वाचिकपर्युपासनामाह 'एवमेयं भंतेऽत्ति एवमेतद्भदन्त ! -भट्टार IN ॥ 17 ॥
Page #110
--------------------------------------------------------------------------
________________ औपपाति" ॥ 98 ॥ | जननिर्ग केति सामान्यतः 'अवितहमेगति विशेषतः, अत एव 'असंदिद्धमेति शङ्काया अविषय इत्यर्थः, अत एव 'icchiyameya'ti इष्टमस्माक sU027 मेतत्, अत एव 'पडिच्छियमेगति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत् इह च किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत ucyate'icchiyapaDicchiyamega'ti 'सच्चे गं एसम?' प्राणिहितोऽयमर्थ इति, 'माणसियाए' 'taccitta'tti तस्मिन् भगवद्वचने चित्तं-भावमनो येषां , ते तच्चिताः, सामान्योपयोगापेक्षया वा तच्चिताः, 'tammaNa'tti तन्मनसो द्रव्यमनः प्रतीत्य विशेषोपयोग वा, 'tallessa'tti तल्लेश्या भगवद्वचन-01 गतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह 'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रागं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ ' tayajjhavasiya'tti इहाध्यवसाय: अध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतां तस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, 'तत्तिव्व-ज्झवसाणत्ति तस्मिन्नेव भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'tadappiyakaraNa'tti तस्मिन्-भगवयर्पितानि करणानि-इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यस्ते तदर्पितकरणाः, 'tayaTTovautta'tti तस्य भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, 'tabbhAvaNAbhAviya'tti तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः, अत एव 'egamaNa'tti अद्वितीयमनसः अतिप्रशस्तया प्रधानमनस इत्यर्थः, अविमणत्ति अशून्यमनसः अदीनमनसो वा प्रमुदितत्वात् (अप्रमादित्वात्) अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकाथिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, viyasiyavarakamalanayaNavayaNa'tti विकसितानि वरकमलानीव नयनवदनानि येषां ते तथा पर्युपासत इति । 'समोसरणाइंति समवसरणानि-वसतयः 'gavesaha'tti भगवदवस्थानावगमार्थं निरूपयत, क्व भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु वत्ति आगन्तराणि-येष्वागन्तुका वसन्ति, 'आरामागारेसु वत्ति आराममध्यवतिगृहेषु 'आएसणेसु वत्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकूम्भकारादिस्थानानि, 'आवसहेसु वत्ति आव Tom98 ॥
Page #111
--------------------------------------------------------------------------
________________ // 19 // el सथाः-परिव्राजकस्थानानि, 'पणियगेहेसु व' ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु वत्ति भाण्डशालासु, गृहं सामान्य शाला तु ) गृहमेव दीर्घतरमुच्चतरं च, एवं 'जाणगिहेसु jANasAlAsu'tti 'koTThAgAresu'tti धान्यगृहेषु 'susANesu'tti श्मशानेषु 'सुन्नागारेसुत्ति शून्यगृहेषु 'परिहिंडमाणेऽत्ति भ्रमन 'परिघोलेमाणेऽत्ति गमागमं कुर्वन् 5 / / sU027 / / तए णं से पवित्तिवाउए इमोसे कहाए लखट्टे समाणे हटतुट्टे जाव हियए ण्हाए जाव अप्पमहग्याभरणालंकिअसरीरे सयाओ गिहाओ पडिणिक्खमै, सयाओ गिहाओ पडिणिक्खमित्ता चपाणरि मज्झंमज्झेणं जेणेव बाहिरिया सव्वेव (सा चेव) हेछिल्ला वत्तव्वया जाव णिसीयै णिसीइत्ता तस्स पवित्तिवाउअस्स अद्धत्तेरससयसहस्साई पीइदाणं दलयति, 2 ता सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता । पडिविसब्जेइ ॥ sU0 28 ॥ तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमतेइ आमतेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! आभिसेक्कं हत्यिरयणं पडिकप्पेहि, हय-गग-रह-पवरजोहकलिअं च चाउरंगिणि सेणं सण्णाहिहि, सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ता (ग्गा)I जाणाई उवटुवेह, चंपं गरि सम्भितरबाहिरिअं (आसित्तसंमजिओवलितं सिंघाडग तिय-चउक्त-चच्चर-चउम्मुह-महापहपहेसु) आसित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहि मंचाइमंचकलिअं णाणाविह-राग-उच्छियज्झय-पडा11 गाइपडागमंडिअं लाउल्लोइयमहियं गोसीस-सरस-रत्तचंदण जाव गंधवट्टिभूअं करेह कारवेह करित्ता कारवेत्ता एअमाणत्ति पञ्चप्पिणाहि, लेल् निजाइस्सामि समणं भगवं महावीरं अभिवंदए । / sU0 29 ॥ प्रकृतवाचनाऽनुश्रीयते- 'balavAuya'ti बलव्यापृत-सैन्यव्यापारपरायणम् 'आभिसेक्कति अभिषेकमहतीत्याभिषेक्यं, 'hatthiragaNaM'ti प्रधानहस्तिनं 'paDikappehi'tti प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्कंति प्रत्येकमेकैकश: 'जत्ताभिमुहाईति गमनाभिमुखानि 'juttAI'ti युक्तानिबलीवदियुतानि, क्वचित् युग्यानि पठ्यते, तानि च जम्पानविशेषाः, 'jANAI'ti शकटानि 'sabhitarabAhiriya'ti सहाभ्यन्तरेण नगर ॥ 12 ॥
Page #112
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 100 ॥ मध्यभागेन बाहिरिका- नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तसंमजिओ वलितं' आरिताम् उदकच्छटेन सम्माजितांकचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वित्याह- सिंघाडगतिगचक्क चञ्चरच उम्मुहमहापहपहेसु' इदं च वाक्यद्वयं क्वचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठ-रत्थंत रावणवीहियं' आसिक्तानि - ईषत्सिक्तानि सिक्तानि च तदन्यथा अत एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि रथ्यामध्यानि आपणवीययश्च हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा-मालकाः प्रेक्षणकद्रष्टृजनोपवेशन निमित्तम् अतिमञ्चाः - तेषामप्युपरि ये तैः कलिता या सा तथा तां, 'णाणाविहरागउच्छिय-ज्झप पडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः - ऊर्ध्वकृतैः ध्वजैः - चक्रसिंहादिलाञ्छनोपेतैः पताकाभिः तदितराभिरतिपताकाभिश्च पताको परिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णक चैत्यवर्णक इवानुगमनीयः, 'आणत्तिअं पञ्चप्पिणाहित्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥ sU0 29 / / तए णं से बलवाउए कूणिएणं रण्णा एवं वृत्ते समाणे हट्टतुट्ट जाव हिअए करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - सामिति आणाइ विणएणं वाणं पडिसुणेइ 2 त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी - खिप्पामेव भो देवानुप्पि ! कूणिअस्स रण्णो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिक पेहि, हयगयरहपवरजोहकलियं चाउरंगिण सेणं सण्णाहिहि सण्णाहित्ता एअमाणत्तिअं पच्चप्पिणाहि तए णं से हत्थिवाउए बलवाउअस्स एअमट्ठे सोच्चा आणाए विणएणं वयणं पडिसुणेइ पडिणित्ता छेआयरिय - उबएसमै - विकप्पणाविक पहिं सुणिउणेहि उज्जल शेवत्थ- हत्थपरिवत्थि सुसजं धम्मिअ-सण्णद्ध-बद्ध कवैय-उप्पीलिय- कच्छवच्छ (वच्छ कच्छ ) - गेवेय - बद्धगलवर - भूषणविरायंत अहियतेअजुत्तं सललिअ-वरकण्णपूर - विराइअं पलंब - उच्चूल-महुअर-कयंधयारं चित्तपरीअपच्छ ( सचापसर) पहरणावरण भरिअजुद्धसां सच्छतं सज्झयं सघंट ( सपडागं ) पंचामेला-परिमंडिआभिरामं ओसारिय- जमल-जुअलघंट विज्जुपणद्धं व कालमेहं उत्पाइयपव्वयं व चकमतं (सक्ख) मत्तं गुलगुलंत ( महामेह) मणपवणजइणवेगं (सिग्धवेगं ) भीमं संगामिया - हि ( संगामियाओज्जं संगमियाओज्झ ) अभिसेक्क हत्थिरयणं पडिकम्पइ पडिकवेत्ता हयगय रहपवरजोहकलिअं चाउरंगिण सेणं सण्णा सनासज sU0 30 / / 100 / /
Page #113
--------------------------------------------------------------------------
________________ // 10 // हेइ, सण्णाहित्सा जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता एअमाणत्तिअं पच्चप्पिणइ । तए णं से बलवाउए जाणसालिअं सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! सुभद्दापमुहाणं देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठवेह 2 ता एअमाणत्तिसं पच्चप्पिणाहि 1 / 'हत्थिवाउएऽत्ति हस्तिव्यावतो महामात्रः, इह प्रदेशे ऽआभिसेयं hatthirayaNaM'ti य.क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात् 1 / 'छेआयरियौवएसमैकप्पणाविकप्पेहि' छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता तस्योपदेशाद्या मतिः-बुद्धिस्तस्या ये कल्पना-विकल्पाः कॢप्तिभेदास्ते तथा तैः, किंविधः ? -'सुणिउणेहिति व्यक्त, निपुणनरर्वा, 'ujjalaNevatthahatthaparivatthiya'ti उज्ज्वलनेपथ्येन-निर्मलवेषेण हत्थंति-शोघ्रं परिपक्षितं-परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्ज्वलनेपथ्यौरिति, 'सुसज्जति सुष्ठ प्रगुणं 'धम्मियसण्णद्धबद्धकवैय-उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतति धर्मणि नियुक्ता धार्मिकाः तैः सन्नद्धं-कृतसन्नाहं यत्तद्वार्मिकसन्नद्धं बद्धं कवचं-सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकवचिकम्, अथवा धर्मितादयः शब्दा एकार्था एव सन्नद्धताप्रकर्षख्यापनार्थाः, भेदो वैषामस्ति, स च रूढितोऽवसेयः, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि-उरसि यस्य तत्तथा, 'वक्षःकक्ष' इति पाठान्तरं, तथा बद्धं वेयक-ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणविराजमानं यत्तत्तथा, अवेयकबद्धभूषणविराजितमिति पाठान्तरं, ततो धर्मितादीनां कर्मधारयः, अतस्तत्, अहियतेयजुत्रांति प्रतीतं 'अहियरतेयजुत्तंति क्वचिदृश्यते, तत्राधिकाधिकेन- अत्यर्थमधिकेन अहितानां वा शत्रुणामहितेन-अपथ्येन तेजसा-प्रभावेण युक्तं यत्तत्तथा तत् । 'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते बरे ये कर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, 'पलबउच्चूलमहुअरकयंधयारं' प्रलम्बान्यवचूलानि-टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरै:-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत् वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूर सललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छयं
Page #114
--------------------------------------------------------------------------
________________ औपपातिकम् चित्रः परिच्छेको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य तत्तथा तत् 'पहरणावरणभरियजुद्धसज्ज' प्रहरणावरणानाम्-आयुधकवचानां भृतं यत् l सनासज sU030 l युद्धसज्जं च-सङ्ग्रामप्रगुणं यत्तत्तथा तत्, पाठान्तरे 'sacApazarapraharaNAvaraNabharitayuddhasajja'miti, सच्छत्रं सध्वजं सघण्टमिति व्यक्तम्, सपताकमित्यपि दृश्यते तत्र पताका-गरुडसिंहादिचिह्नरहिताः, 'पंचामेलयपरिमंडियाभिराम' पञ्चभिः-आमेलकैः चूडाभिः परिमण्डितमत । एवाभिरामं-रां यत्तत् तथा तत, 'ओसारियजमलजुयलघंट' अवसारितम्-अवलम्बितं यमलं समं युगलं-द्विकं घण्टयोर्यत्र तत्तथा तत्; "विज्जुपणद्धं व कालमेह' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं, हस्तिदेहस्य कालत्वेन महत्त्वेन च मेघकल्पत्वात् कालमेघमित्युक्तम्, 'उप्पाइयपव्वयं व चंकमत' स्वाभाविकपर्वतो हि न चक्रमते अत उच्यते औत्पातिकपर्वतमिव चङ्क्रम्यमाणं, पाठान्तरे तु औत्पातिकपर्वतमिव सक्खंति-साक्षान्, 'मत्तं गुलुगुलंत मिति व्यक्तं, क्वचित् 'mahAmegha'miveti दृश्यते, 'मणपवणजइणवेग' मनपवनजयी वेगो यस्य तत्तथा तत् शीघ्रवेगमिति क्वचित् 'भीमं संगामियायोग्गं' साङ्ग्रामिक आयोगः-परिकरो यस्य तत्तथा तत् पाठान्तरे 'सगामियाओज्ज' सानामिकातोद्यं-साङ्ग्रामिकवाद्यमित्यर्थः, पाठान्तरे सानामिकम् अयोध्यं-येन सहापरो हस्ती न योद्ध शक्नोति तद्योध्यम् 1 / तए णं से जाणसालिए बलवाउअस्स एअमटुं आणाए विणएणं वयणं पडिसुणेइ पडिसुणित्ता जेणेव जाणसाला तेणेव उवागच्छइ ॥ 102 ॥ तेणेव उवागच्छित्ता जाणाई पच्चुवेक्खेइ 2 ता जाणाई संपमज्जेइ 2 ता जाणाई संवट्टेइ जाणाई संवट्टेता जाणाई जीणेइ जाणाई णोणेत्ता जाणाणं दूसे पत्रीणेइ 2 ता. जाणाई समलंकरेइ 2 ता जाणाई वरभंडकमंडियाई करेति 2 ताजणेव वाहणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता वाहणसालं अणु पविसइ 2 वाहणाई पञ्चवेक्खेइ 2 ता वाहणाई संपमज्जइ 2 ता वाहणाई णोणेइ 2 ता वाहणाई अप्फालेइ 2 ता दूसे पवीणेइ 2 ता वाहणाई समलंकरेइ 2 ता वाहणाई वरभंडकमंडियाइं करेइ 2 ता वाहणाई जाणाई जोएइ 2 ता पओदलट्ठि पओअधरे अ समं आडहै आडहित्ता वट्टमागं गाहेइ 2 ता जेणेव बलवाउए तेणेव उवागच्छइ 2 ॥ 102 ॥
Page #115
--------------------------------------------------------------------------
________________ // 103 // त्ता बलवाउअस्स एअमाणत्ति पञ्चप्पिणइ 2 / तए णं से बलवाउए णयरगुत्तिए आमंतेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणप्पिया ! चंपं णरि सब्भितरबाहिरियं आसित्त जाव कारवेत्ता एअमाणत्तिअं पच्चप्पिणाहि 3 / तए णं से णयरगुत्तीए बलवाउअस्स एअमट्ठ आणाए विणएणं पडिसुणेइ 2 ता चंपं णरि सब्भितरबाहिरियं आसित्त जाव कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छइ 2 ता एअमाणत्ति पञ्चप्पिणइ 4 / तए णं से बलवाउए कोणिअस्स रण्णो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिकप्पि पासइ हयगय जाव सण्णाहिलं पासइ, सुभद्दापमुहाणं देवीणं पडिजाणाई उचट्ठविआई पास i, चपं परि सम्भितर जाव गंधवट्टिभूअं कयं पासइ, पासित्ता हट्टतुटूचित्तमाणदिए णदिए पीअमणे जाव हिअए जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ 2 ता करयल 15 जाव एवं वयासी-कप्पिए णं देवाणुप्पियाणं आभिसिक्के हत्थिरयणे हयगय जाव पवरजोहकलिआ ग चाउरंगिणी सेणा सण्णाहिआ सुभद्दापमुहाणं च देवीणं बाहिरियाए अ उवट्ठाणसालाए पाडिएक्कपाडिएक्काइ जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठावियाई चपा णयरी सभितरबाहिरिया आसित्त जाव गंधवट्टिभूआ कया, तं निज्जंतु णं देवाणुप्पिया ! समणं भगवं महावीर अभिवंदआ 5 ॥suu0 30 ॥ 'जाणाई paccuvekkhei'tti शकटादीनि प्रत्युपेक्षते-निरीक्षते 'saMpamajjei'tti विरजीकरोति, 'nINei'tti शालाया निष्काशयति, 'सव 'त्ति संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे pavINei'tti दूष्याणि-तदाच्छादनवस्त्राणि प्रविनयति-अपसारयति, 'samalaMkArei'tti समलङ्करोतियन्त्रयोक्त्रादिभिः कृतालङ्काराणि करोति, 'वरभंडगमडियाईत्ति प्रवराभरणभूषितानि, 'वाहणाईति बलीवादीन् 'apphAlei'tti आस्फालयति हस्तेनाऽऽताडयति-उत्तेजयतीत्यर्थः, 'दूसे pavINei'tti मक्षिकामशकादिनिवारणार्थ नियुक्तानि वस्त्राणि व्यपनयति 'जाणाई जोएई' त्ति वाहनर्यानानि योजयतीति संबन्धयतीत्यर्थः, 'पओयलट्ठिति प्रतोत्रयष्टि-प्राजनकदण्डं, 'पओयधरे ya'tti प्रतोत्रधरान् शकटखेटकान् 'sama'tti एककालं 'आडहइत्ति आदधाति नियुङ्क्ते ऽवर्ल्ड (वट्टमग्ग) गाहेइत्ति वर्त्म ग्राह्यति यानानि मार्गे स्थापयतीत्यर्थः 2 / / sU0 30 / / तए णं से कूणिए राया भभसारपुत्ते बलवाउअस्स अंतिए एअमट्ठ सोच्चा णिसम्म हट्ठतुट्ठ जाव हिअए जेणेव अट्टणसाला तेणेव ॥ 103 ॥
Page #116
--------------------------------------------------------------------------
________________ कोणिक sU0 31 पपाति- उवागच्छइ 2 ता अट्टणसालं अणुपविसइ 2 ता अणेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहि संते परिस्संते सयपागसहस्सपागेहिं सुगंधतेल्लमाकम् इएहि पीणणिज्जेहिं दप्पणिज्जेहि मयणिज्जेहि विहणिज्जेहि सव्विदिय गाय-पल्हायणिज्जेहिं अभिगेहिं अभिगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहि पुरिसेहि छेएहि दक्खेहि पत्तट्टेहि कुसलेहि मेहावीहि निउणसिप्पोवगएहि अभिगण-परिमद्दणुव्वलण-करण गुणणिम्माएहि अढिसुहाए मंससुहाए तयासुहाए रोमसुहाए चविहाए संवाहणाए संवाहिए समाणे अवगयखेअपरिस्समे अट्टणसालाउ ॥ 104॥ पडिणिक्खमै पडिणिक्खमित्ता जेणेव मजणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ 2 ता समुत्तजालाउलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्तिचित्तसि हाणपीढंसि सुहणिसणे सुद्धोदएहि गंधोदएहिं पुष्फोदएहि सुहोदएहि पुणो 2 कल्लाणगपवरमजणविहीए मज्जिए तत्थ कौअसएहि बहुविहेहि कल्लाणग-पवर-मज्जणावसाणे पम्हल-सुकुमाल-gaMdhaP कासाइयलूहिअंगे सरस-सुरहि-गोसीस-चंदणा-णुलित्तगत्ते । अहयसुमहग्धदूसरयणसुसंवुए सुइमालावण्णाविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलबमाणकडिसुत्तसुक्यसोभे पिणद्धगेविज्जांगुलिज्जगललियंगयललियकयाभरणे वरकडगतुडियर्थभिअभुए अहियस्वसस्सिरीए (मुद्दिआपिंगलंगुलिए) कुंडलौज्जोविआणणे मौडदित्तसिरए हारोत्थयसुकयरैयवच्छे पालब-पलंबमाण-पडसुकयौत्तरिज्जे NANA मणि-कणग-रयण-विमल-महरिह-णिउणोविअ-मिसिमिसतविरइय-सुसिलिटु-विसिटुलटु-आविद्धवीरवलए 1 / कि 'अट्टणसालत्ति व्यायामशाला 'अणेगवायामजोग्गवग्गण-वामद्दण मल्ल juddhakaraNeha'ti अनेकानि यानि व्यायामाय-व्यायामनिमित्तं PS योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका बल्गनम-उल्लङ्घनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपागसहस्सपागेहिति शतकृत्वो यत्पक्वमपरापरौषधीरसेन सह शतेन वा कार्षापणानां यत्पक्वं तच्छत पाकमेवमितरदपि, सुगधतेल्लमाईएहिति अत्र अभ्यङ्गैरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः किम्भूतै रित्याह-पोणणिज्जेहिति KI रसरुधिरादिधातुसमताकारिभिः 'दप्पणिज्जेहिति दर्पणीयैर्बलकरैः 'mayaNijjehi'ti मदनीयैर्मन्मथवर्द्धनैः "बिहणिज्जेहि ति bRhaNIyA~sopa ॥ 2
Page #117
--------------------------------------------------------------------------
________________ चयकारिभिः 'savidiyagAyapalhAyaNijjehi'ti प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मसि त्ति 'तलान्यतस्यापत्र । स्थितस्य सम्बाधना क्रियते तत्तलचर्म, तत्र संवाहिएत्ति योगः, पडिपुण्णपाणिपायसुकुमालकोमलतहिति प्रतिपूर्णानां 'पाणिपादानां । सकमारकोमलानि-अत्यन्तकोमलानि तलानि-अधोभागा येषां ते तथा तैः, 'छेएहिति छकः-अवसरः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहिति कार्याणामविलम्बितकारिभिः 'पत्तट्टेहिति प्राप्ताथैः-लब्धोपदेशै रित्यर्थः 'kusalehi'ti सम्बाधनाकर्मणि साधुभिः 'मेहावीहिति मेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिकै: 'निउणसिप्पोवगएहिति निपुणानि-सूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि । Mol yaste तथा तैः, 'अम्भंगण परिमद्दणुव्वलण-करणगुणणिम्माहिति अभ्यङ्गनमर्दनोट्ठलनानां प्रतीतार्थानां करणे ये गुणाः-विशेषास्तेषु निर्माता । ये ते तथा तैः । 'अट्ठिसुहाएऽत्ति अस्थ्नां सुखहेतुत्वादस्थिसुखा तया, एवं शेषाण्यपि, 'संवाहणाएऽत्ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थः, 'अवगयखेयपरिस्समेत्ति खेदो-दन्ये 'खिद दैन्ये' इति वचनात् परिश्रम:-व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्तजालाउलाभिरामेऽत्ति समस्त:-सर्वो जालेन-विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो-व्याप्तोऽभिरामश्च रम्यो यः स तथा, पाठान्तरे समुक्तेनमुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्च यः स तथा, 'विचित्तमणिरयणकुट्टिमतलेऽत्ति कुट्टिमतल-मणिभूमिका, 'सुहोदएहिति शुभोदकैस्ती र्थोदकैः सुखोदकर्वा-नात्युष्णरित्यर्थः, 'गंधोदएहिति श्रीखण्डादिरसमिश्रः 'पुप्फोदएहिति पुष्परसमिश्रेः 'सुद्धोदएहि ति स्वाभाविकैरित्यर्थः, सि 'तत्थ कौयसएहिति तत्र-स्नानावसरे यानि कौतुकानां-रक्षादीनां शतानि तै: 'पम्हलसुकुमालगंधकासाइलहियंगे' पंक्ष्मला-पक्ष्मवतो अत एव सुकुमाला गन्धप्रधाना काषायी-कषायरक्तशाटिका तया लक्षितं-विरुक्षितमङ्ग-शरीरं यस्य स तथा । 'अहयसुमहग्धदूसरयणसुसंवुए' अहतं-मलमूषिकादिभिरनुपदूषितं प्रत्यग्र मित्यर्थः सुमहाघ च-बहुमूल्यं यदृष्यरत्नं-प्रधानवस्त्रं तेन संवृतः-परिगतः तद्वा सुष्ठु संवृतं-परिहितं 1 न च बाच्यं 'प्राणितुर्याङ्गाणाऽमिति द्वन्द्वकत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकप्राणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगर्भो द्वन्द्वः तेषां पाणिपादानामिति स्याद्, आलोच्यमेतदविरोधेन सुधिया । ॥ 105 ॥
Page #118
--------------------------------------------------------------------------
________________ औपपाति कोणिक येन स तथा, 'सुइमालावण्णगविलेवगे यत्ति शुचिनी-पवित्रे माला च-कुसुमदाम वर्णकविलेपनं च-मण्डनकारि कुङ्कुमादिविलेपनं यस्य स कम् sU031 तथा, च: समुच्चये, यद्यपि वर्णकशब्देन नामकोष चन्दनमभिधीयते तथापि 'गोसीसचंदणाणुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णेऽत्ति आविद्ध-परिहितं, कप्पिय इत्यादि प्राग्वत् 'पिणद्धगेवेज्जग-अंगुलिज्जगललियंगयल लिय कयाभरणे' पिनद्धानि-बद्धानि ग्रीवादिषु ग्रैवेयकामुलीयकानि-ग्रीवाभरणामुल्याभरणानि येन स तथा, ललिताङ्गके ललितशरोरे कृतानि-विन्य्॥106॥ स्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः अथवा पिनद्धानि-वेयकाङगलीयकानि ललिताङ्गवदेव ललितकचाभरणानि-चमनोज्ञकेशाभरणानि पुष्पादीनि येन स तथा 'वरकडगतुडियर्थभियभूए' वरकटकतुटिकैः--प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजो यस्य स तथा, 'अहियरूवसस्सिरीए' अधिकरूपेण सश्रीकः--सशोभो यः स तथा, 'मुद्रिकापिङ्गलाङ्गुलीक' इति क्वचिदृश्यते, 'कुण्डलोद्योतिताननो मुकुटदीप्तशिरस्कः' इति प्रतीतं, 'हारोत्थासुकगरैयवच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्ठु कृतरतिक वक्ष-उरो यस्य स 'तथा, 'पालंबपलबमाणपडसुकयौत्तरिज्जे' प्रलम्बेन-दीर्घण प्रलम्बमानेन च-झुम्बमानेन (लम्बमानेन) पटेन सुष्ठु कृतमुत्तरीयम-उत्तरासङ्गो येन स तथा, 'णाणामणिकणगरयणविमलमहरिह-णिउणोवियमिसिमिसंत-विरइयसुसिलिट्ठविसिटूलटू-आविद्धवी-13 रवलए' नानामणिकनकरत्ने-vimalairmahAha~nipuNena शिल्पिना ओवियत्ति-परिकमितैः मिसिमिसंतत्ति-देदीप्यमानविरचितानि निमितानि सुश्लि PA॥106 ॥ ष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-(लषितानि) मनोहराणि आविद्धानि-परिहितानि वीरवलयानि वरवलयानि ओल् वा येन स तथा, सुभटो हि यदि क्वचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां विजित्याऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि 0 परिदधाति तानि वीरवलयानीत्युच्यन्ते 1 / कि बहुणा ? कप्परुक्खए चैव अलंकिय-विभूसिए णरबई सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं (अब्भपडल-पिंगलुज्जलेणं * अविरल-समसहिय-चंद-मंडल-समप्पभेणं मंगल-सय-भत्तिच्छेय-विचित्तिय-खिखिणि-मणिहम-जाल-विरइय-परिगय-परंत-कणग-घंटिया
Page #119
--------------------------------------------------------------------------
________________ / / 107 / / पर्यालय-किणकिणत - सुइसुह-सुमहर- सद्दालसोहिएणं सप्पयर - वर-मुत्तदाम-लंबंत- मूसणेणं नरिद - वामप्यमाणरुंदपरिमंडलेणं सीयायववाय- वरिस - विसदोसनासणेणं तमरय-मलबहुल- पडल - धाडणप्रभाकरेणं ऊसुह-सिव- च्छाय- समणुबद्धेणं वेरुलिय- दंडसज्जिएणं वैरामयवस्थिनिउण - जोइय- अट्ठसहस्स- वरकंचण- सलागनिम्मिएणं सुम्मिल - रयय - सुच्छएणं निउणोविय - मिसिमिसंत- मणिरयण - सूरमंडलवितिमिरकर - निग्गयग्ग-पडिहय-पुणरवि-पञ्चायडंत चंचल - मिरीकवयं विणि-मुयंतेणं सपडिदंडेणं धरिज्जमाणेणं आयवत्तेणं विरायंते ) चउच्चामरवालवीजियांगे (चौहि-य ( ताहिअ ) - पवरगिरि-कुहर- विवरण - समुइय - निरुवहय- चमर- पच्छिम - सरीर-संजायसंग याहि अमलिय- सियकमल -विमलुज्जलिय-रययगिरि - सिहर - विमल-ससिकिरण- सरिस - कलधोय-निम्मलाहि पवणाहय - चवल- ललिय- तरङ्ग - हत्थ-नच्चंत - बीड- पसरिय - खीरोदग - पवर-सागरुप्पूरचंचलाहि माणससर - परिसर - परिचियावास - विसयवेसाहि कणगगिरि - सिहर - संसियाहि ओवैय- उप्पइय- तुरीयचवल-जइण-सिग्घवेगाहिं हंसवधूयाहिं चैव कलिए णाणामणि- कणग-रयण-विमल - महरिह- तवणिज्जुज्जल-विचित्त-दण्डाहिं विल्लियाहि नरवैसिरिसमुदय-पगासणकरीहि वरपट्टणुग्गयाहि समिद्ध-रायकुल- सेवियाहि कालागुरु-पवर- कुन्दुरुक्क- वरवण्ण-वास- गन्धुष्याभिरामाहिं सललिया ह उभपाप - उक्खिमाणाहिं चामराहि कलिए सुहसीयल - वायवीइयंगे ) मंगल - जयसद्दकयालोए मज्जणघराओ पहिनिक्खमै मज्जणघराउ - पडिणिक्खमित्ता अणेगगणनायग-दंडनायग-राईसर-तलवर - माडंबिय - कोडुंबिय - इन्भ-सेट्ठि- सेणावै - सत्थवाह - दूअसंधिवालसद्ध संपरिवुडे धवलमहामेहणिग्गए इव गह गणदिप्पंत- रिक्ख-तारागणाण मज्झे ससिध्व पिअदंसणे णरवई जेणेव बाहिरिआ उवट्टाणसाला जेणेव अभिसेक के हत्थरयणे तेणेव उवागच्छइ उवागच्छिता अंजणगिरि - कूडसण्णिभं गयवई णरवई दूरूढे 2 / 'errear ce 'ti कल्पवृक्ष इव 'अलंकियविभूसिए' त्ति अलङ्कृतो मुकुटादिभिः विभूषितो वस्त्रादिभिरिति, 'सकोरंटमल्ल दामेणं' ति कोरण्टानि - कोरण्टकाभिधान कुसुमस्तबकवन्ति माल्यदामानि - पृष्पसजो यत्र तत्तथा तेन । वाचनान्तरे पुनश्छत्रवर्णक एवं दृश्यते - ' अब्भपडलपिंगलुज्जलेण' अभ्रपटलमिव - मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं पिङ्गलं ॥ 107 ॥
Page #120
--------------------------------------------------------------------------
________________ च-कपिशं सुवर्णकम्बिकानिर्मितत्वादुज्ज्वलं-निर्मलं यत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिगामविशेषस्तत्पटलमिव पिङ्गलं च कोणिक औपपाति-2 उज्ज्वलं च यत्तत्तथा तेन, 'अविरलसपसहियचंदमंडलसमप्पमेणं' अविरलं घनशलाकावत्त्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतम-101 PM निम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दोप्त्या तत्तथा तेन, मंगलसयभत्तिछेय-विचित्तियखिखिणिमणिहेमजालविरइय-परिगयपेरत कणगघंटियापलिय-किणिकिणितसुइसुह-सुमहुरसद्दालसोहिएणं' मङ्गलाभि.-माङ्गल्याभिः शतभक्तिभिः-शतसङ्ख्याविच्छित्तिभिः छेकेन x । निपुणेन शिल्पिना विचित्रितं यत्तत्तथा, किङ्किणीभि:-क्षुद्रघण्टिकाभिः मणिहेमजालेन च रत्नकनकजालकेन विरचितेन कृतेन विशिष्टरतिदेन वा र परिगतं-परिवेष्टितं यत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिःप्रचविताभिः किणिकिणायमानाभि श्रुतिसुखसुमधुरशब्दवतीभिश्न, आलप्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, 'सप्पयरवरमुत्तदामलंबतभूसणेण' सप्रतराणि-आभरणविशेषयुक्तानि यानि वरमुक्तादामानि-प्रवरमुक्ताफलमालाः लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरु परिमंडलेणं' नरेन्द्रस्यतस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुन्दं-विस्तीर्ण परिमण्डलं-वृत्तभावो यस्य स तत्तथा तेन, 'सीयायववायवरिसविसदो सनाणेणं' शीतातपवातवृष्टिविषजन्यदोषाणां शीतादिलक्षणदोषाणां वा विनाशनं यत्तत्तथा तेन, 'तमरयमलबहलपडणधाडणप्पभाकरेण' त्म्ः॥108॥ अन्धकारं रजो-रेणुर्मल:-प्रतीतः एषां बहलं-धनं यत्पटलं-वृन्दं तस्य धाडनी (ध्वंसिनी)-नाशनी या प्रभा-कान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने प्रभाकर इव-दिवाकर इव यत्तत्तथा, 'उ उसुहसिवच्छागसमणुबद्धेणं' ऋती-कालविशेषे सुखा -सुखहेतुः ऋतुसुखा शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धम्-अनवच्छिन्नं यत्तत्तथा तेन, 'वेरुलियादंडसज्जिएण' ति वैडूर्यमयदण्डे सज्जितं-वितानितं यत्तत्तथा तेन 'वैरामगवत्थिनिउण-जोइयाटुसहस्स-वरकंचणसलागनिम्मिएणं' वज्रमय्यां वरती शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिताः-सम्बन्धिताः असहस्सत्ति-अटोत्तरसहस्रसङ्ख्याः या वरकाञ्चनशलाकास्ताभिनिमितं यत्तत्तथा तेन, 'sunimmalarayayasucchaeNaM'ti सुनिर्मला रजतस्य सम्बन्धी सुच्छदः-शोभनप्रच्छादनपटों यत्र तत्ततथा तेन, ॥ 108 ॥
Page #121
--------------------------------------------------------------------------
________________ 'निउणोवियमिसिमिसिंत-मणिरयणसूरमंडलवितिमिरकर-निग्गयग्गपडिहयपुणरविपञ्चागडत-चंचलमिरीकवर्ग विणिमुयंतेणं' निपुणेन ॥ 109 ॥ शिल्पिना 'निपुणं वा यथा भवति एवं उवियत्ति-परिकमितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि l K तथा सूरमण्डलाद्-आदित्यबिम्बात् ये वितिमिरा-हतान्धकाराः करा:-किरणा निर्गतास्तेषां यान्यग्राणि तानि (प्रतिहतानि)-निराकृतानि पुनरपि प्रत्यापतन्ति च-प्रतिवर्तमानानि यस्माञ्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि * प्रत्यापतच्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिरटोल्ल् करनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता-विसृजता, 'सपडिदंडेणं, अतिभारिकतया एकदण्डेन दुर्व-श हत्वात्सप्रतिदण्डेन, 'धरिज्जमाणेणं आगवत्तेणं विरायते' इति व्यक्तम् । अधिकृतवाचनायां तु चतुश्चामरवालवीजिताङ्ग इति व्यक्तं । वाचानान्तरे तु 'चौहि य पवरगिरिकुहरविचरण-सुमुइयनिरुवहयचमर-पच्छिमसरीरसंजायसंगयाहिं' चौहियत्ति-चतसृभिः, 'tAhiya'tti क्वचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभिः कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यगिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्चरणं तेन सुमुदिता-अतिहृष्टा निरुपहताश्च उपघातरहिता ये चमरा: आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्ता- |109 ॥ स्तथा ताभिः, 'अमलियसियकमलविमलुज्जलिय-रययगिरिसिहर-विमलससिकिरणसरिस-कलधोयनिम्मलाहिं' अमलीतम्-अमदितं यत्सितकमलंपुण्डरिक तथा विमल-निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं-वैताढ्यगिरिकुट तथा विमला ये शशिकिरणास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्व-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, 'पवणाहयचवलललियतरंगहत्थनच्चत-वीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं' पवनाहताः-वायुप्रेरिताश्चपला:-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकलोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स
Page #122
--------------------------------------------------------------------------
________________ XX कम् औपपाति तथा वीचयो - महाकल्लोलास्तैः प्रसृतश्च विस्तारमुपगतः स चासौ क्षीरोदकश्च - क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूरः-प्रकृष्टः प्रवाहः स तथा तद्वचञ्चला यास्तास्तथा ताभि:, 'माणससरपरिसर- परिचियावासविसयवेसाहि' इह हंसवधूभिरिव कलित इत्यनेन सम्बन्ध:, मानसाभिधानसरसः परिसरे प्रान्ते परिचितः पुनः पुनः कृत आवासो - निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहरसंसियाहि' कनकगिरेः - मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, 'ओवइयउप्पइयतुरिय - चवलजइणसिग्द्यवेगाहिं' अवपतितोत्पतितयोः - निपतनोत्पतनयोस्त्वरितचपलः - अत्यन्तचपलः जविनः - शीघ्रो वेगवंता मध्येऽतिशिघ्र वेगो - गतिविशेषो यासां तास्तथा ताभि:, 'हंसवधूयाहि चैव कलिए' हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणां धवलत्वेन । दण्डो परिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'णाणामणिकणगरयणविमलमहरिहत वणिजुज्जलविचित्तदंडाह' नानामणिकनकरत्नानां सम्बन्धिनो निर्मला महरिहत्ति - महार्घास्तपनीयोज्ज्वलाः- रक्तवर्ण सुवर्णदीप्राः विचित्रा - विविधचित्रा दण्डा यासां तास्तथा, 'चिलियाहि' दीप्यमानाभिनाभिर्वा नरवैसिरिसमुदयपगासणक रोहि' ति व्यक्तं, 'वरपट्टणुग्गयाहि' प्रधानपत्तनसमुद्भवाभिः वरपत्तने हि वराः शिल्पिनो भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम् अथवा वरपट्टनात् प्रधानाच्छादनकोशकादुद्गता - निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहि ति व्यक्तं, 'कालागुरु- पवरकुंदुरुक्क - तुरुक्क - वरवण्णवासगंधुद्ध याभिरामाहि' कालागुरुः- कृष्णागुरुः प्रवरकुन्दुरुक्क - सच्चीडा-तुरुक्कं - सिल्हकं करवर्ण -प्रधानचन्दनं एतैर्यो वासो - वासनं तस्माद्यो गन्धः -सौरभ्यम् उद्भूत-उद्भूतस्तेनाभिरामा-रम्या यास्तास्तथा ताभिः 'सललियाहि 'ति व्यक्तम्, 'उभओ पासंवित्ति उभयोरपि पार्श्वयोरित्यर्थः, 'उक्खिप्यमाणाहि चामराहि' ति व्यक्तं कलित इति वर्तते, सुहसीयलवायवीइयंगे' ति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्ग यस्य स तथेति । OM प्रवरश्वासौ कन्दः तस्य रुक् इव रुक् यस्य प्रवरकुन्दरुक् स एव प्रवरकुन्दरबकः तम् चीडा इति भाषायाम, तुरूवकं तुरुक्कमिति रुढः ॥ 110 ॥ कोणिक 0 sU0 31 / / 110 / /
Page #123
--------------------------------------------------------------------------
________________ / 11 इतोऽधिकृतवाचना-'मंगलजयसहकयालोए' मङ्गलाय जयशब्द: कृतो जनेनालोके-दर्शने यस्य स तथा, 'अणेगगणनायगेऽत्यादि पूर्ववत् 2 / तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसिक्क हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए इभे अट्ठट्ठमंगलया पुरओ अहाणुपुत्वीए & संपर्3हिआ, तंजहा-सोवत्थिय-सिरिवच्छ-णंदिआवत-वद्धमाणकभद्दासण-कलस-मच्छ-दप्पणा, तयाऽणंतरं च ण पुण्णकलसभिगारं दिव्वा य छत्तपडागा सचामरा सणरइअ-आलोअ-दरिसणिज्जा वाउद्ध्य-विजयवेजयंतीय उस्सिआ गगणतल-मणुलिहंती पुरओ अहाणुपुवीए संपटुइआ, तयाऽणंतरं च णं वेरुलिय-भिसंत-विमलदंड पलंब-कोरंट-मल्लदामोवसेआभियं चंदमडलणिभं समूसिअविमलं आयवत्तपवरं सोहासणं वर-मणिरयण-पादपोढं सपाउआजोय-समाउत्तं बहुकिंकर (दासीदास-किकर)-कम्मकर-परिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं 3 / तयाऽणंतरं च ण बहवे लट्ठिग्गाहा(असिलट्ठिग्गाहा) कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कूयग्गाहा हडप्फग्गाहा पुरओ अहाणुपुव्वीए संपटुइआ । तयाऽणंतरं च णं बहवे इंडिणो मुंडिणो सिहंडिणो जडिणो पिछिणो हासकरा डमरकरा चाटुकरावादकरा कंदप्पकरा दबकरा कोककुइआ किट्टिकरा वायंता गायंता हसंता णच्चंता भासंता सावेंता रक्खंता राविता आलोअं च करेमाणा जय 2 सई पौंजमाणा पुरओ अहाणुपुवीए संपट्ठिआ (असिलट्ठिकुंतचावे चामरपासे य फलगपोत्थे य । वीणाकूयग्गाहे तत्तो य हडप्फगाहे य ॥ 1 ॥ दंडी मुंडी सिहंडी पिच्छी जडिगो य हासकिड्डा य दबकारा चडुकारा कंदप्पियकुककुईगा य गाहा । / 2 / / गायंता वायंता नच्चंता तह हसंत हासिता । साता रावेता आलोय जयं पौंजंता ॥ 3 ॥ ) 4 / 'पुण्णकलसभिंगारति जलपरिपूणों घटभृङ्गारावित्यर्थः । "दिव्या य छत्तपडागा' दिव्येव दिव्या-शोभना सा च छत्रेण सह पताका छत्रपताका, 'sacAmara'tti चामरयुक्ता, 'वंसणरैयआलोयदरिसणिज्जा' दर्शने-राज्ञो दृष्टिमार्गे रचिता-विहिता दर्शनरचिता दर्शने वा सति ॥ 111 ॥
Page #124
--------------------------------------------------------------------------
________________ कोणिक कम् sU0 31 औपपाति रतिदा-सुखप्रदा दर्शन-रतिदा आलोक-दृष्टिपथं यावदृश्यते अत्युच्चस्त्वेन या सा आलोकदर्शनीया ततः कर्मधारयः, 'वाउद्धयविजयवेजयंती' वातेनोधूता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव, 'ussiya'tti उत्सृता-U/कृता 'sapAuyAjoyasamAutta'ti स्वः स्वकीयो राजसत्क इत्यर्थो यः पादुकायोगः-पादुकायुगं तेन समायुक्तं यत्तत्तथा, 'बहुकिंकरकम्मकरपुरिसपा यत्तपरिक्खित्तं' बहवो ये किङ्करा:-प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः कर्मकराश्च-तदन्यविधास्ते च ते पुरुषाश्चेति समासः, पादात्ण्-प्दा॥112॥ तिसमूहस्तैः परिक्षिप्तं यत्तत्तथा, क्वचित् 'dAsIdAsakikarakammakarapurisapAyattaparikhita'miti दृश्यते, तत्र दास्यश्च-चेटयो दासाश्च चेटकाः 3 / 'laDhiggAha'tti काष्ठिकाः, क्वचिदृश्यते 'असिलढिग्गाहा' तत्र असिः-खड्गः स एव यष्टि -दण्डोऽसियष्टिः, अथवा असिश्च यष्टि श्चेति द्वन्द्वः, कुन्तचामराणि प्रतीतानि, पाशा-बूतोपकरणं उत्त्रम्ताश्वादिबन्धनानि वा चाप-धनुः पुस्तकानि-AyavyayaparijJAnahetulekhakaPol स्थानानि पण्डितोपकरणानि वा फलकानि-सम्पुट फल कानि-खेटकानि वा अवष्टम्भनानि वा द्यूतोपकरणानि वा पीठकानि-आसनविशेषा वीणा:-प्रतीताः कुतुपः-पक्वतैलादिभाजनं हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा 'सिहंडिणोऽत्ति शिखाधारिणः 'पिञ्छणोऽत्ति मयूरादिपिच्छवाहिनः 'Damarakara'tti क्ड्विरकारिण: 'davakara'tti परिहासकारिणः 'cATakara'tti प्रियवादिनः 'kaMdappiya'tti कामप्रधानकेलिकारिणः 'kokakuiya'tti भाण्डा भाण्डप्राया वा 'सासिता ya'tti शिक्षयन्तः 'सावेतत्ति इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः शपन्तो वा 'rakkhaMta'tti अन्यायं रक्षन्तः, 'क्वचिद् राविता यत्ति रावयन्तः शब्दान् कारयन्तो रामयन्तो वा आलोग' ति अवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात्, सङ्ग्रहगाथाश्चास्य गमस्य क्वचिदृश्यन्ते तद्यथाऽअसिलटिकुंतचावे चामरपासे य फलग पात्थे य । वीणाकूयग्गाहे तत्तो य हडप्फगाहे यं ॥ 1 ॥ दंडी मुंडी सिहंडी पिच्छी जडिणो य हासकिड्डा य । दवकारा चटुकारा कंदप्पिय कोक्कुइयगाहा । 2 / / गागंता वायंता नच्चता तह हसत हासिता । साता रावेता आलोय जयं पौंजता ॥ 3 ॥ 112 ॥
Page #125
--------------------------------------------------------------------------
________________ // 113 / / तयाऽणतरं च णं जच्चाणं तरमल्लिहायणाणं (वरमल्लिभासणाणं) हरिमेला-मौल-मल्लियच्छाणं चुचुच्चिय-ललिअ-पुलिय-चलचवल-चंचलगईणं लंघण-वग्गण-धावण-धोरण-तिवई-जइण-सिक्खिअगईणं ललंतलाम-गललाय-वरभूसणाणं मुहभंडग-ओचूलगथासगाहिलाण-चामर (मिलाणचमरी) गण्ड-परिमंडिय-कडीणं किंकरवर-तरुण-परिग्गहिआणं अट्ठसयं बरतुरगाणं पुरओ अहाणुपुटवीए संपद्वियं 5 / तयाऽणंतर च णं ईसीदंताणं ईसीमत्ताणं ईसी गाणं ईसो-उच्छग-विसाल-धवलदताणं कंचण-कोसो-पविट्ठदंताणं कंचणमणिरयण-भूसियाणं (वरपुरिसारोहगसंपउत्ताणं) अट्ठसयं गयाणं पुरओ अहाणपुठवीए संपट्ठियं 6 / तयाऽणंतरं च णं सच्छत्ताणं सज्मयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिखिणी जाल-परिक्खित्ताणं हेमवय-चित्त-तिणिस-कणक-णिज्जुत्तदारुआणं कालायससुकय-णेमिनंतकम्माण सुसिलिटु-वत्त (सुसंविद्धचक्क) मंडलधुराणं आइण्ण-वरतुरग-सुसंपउत्ताणं कुसल-नरच्छे a-सारहि-सुसंपग्गहिआणं (हेमजालगवक्ष-जालखि खिणि-घंटाजाल-परिविखत्ताणं) बत्तीसतोण (तोरण) परिमंडिआणं सकंकड-बडेसंकाणं सचाव-सर-पहरणावरणभरिअजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुटवीए संपट्टियं 7 / तयाऽणंतरं च णं असि सत्ति-कोत-तोमर- सूल-लौड-भिडिमालधणपाणिसज्जं पाएत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठिअं (सन्नद्ध-बद्ध-वम्मियकवयाणं-उत्पीलिय-सरासणवट्टियाणं पिनद्धगेवेज्जविमलवर-बद्धचिंधपट्टाणं गहियाउहप्पहरणाणं) 8 / 'तरनिहायणाणति तरो-वेगो बलं वा तथा 'मल मल्ल धारणे' ततश्व तरोमल्लो-तरोधारक: वेगादिकारको हायनः-संवत्सरो वर्तते येषां ते तरोमल्लिहायनाः, यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामिति योगः, 'वाचनान्तरे त्वेवमधीयते-'वरमल्लिभासणाणं' प्रधानमाल्यवताम्, अत एव दीप्तिमतां चेत्यर्थः, 'हरिमेलामौलमल्लियच्छाणं' हरिमेला-वनस्पतिविशेषस्तस्या मुकुलं-कुड्मलं मल्लिका चविचकिलस्तद्वदक्षिणी येषां ते तथा तेषां, शुक्लाक्ष्णामित्यर्थः, 'चंचुच्चियललियपलियचलचवलचंचलगईणं' चंचुचियंति प्राकृतत्वेन चञ्चुरितंकुटिलगमनं अथवा चञ्चः-शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितम्-उच्चताकरणं पादस्य उचितं वा-उत्पाटनं पादस्यैवं चञ्चुच्चितं तच्च ललितं ॥ 113 ॥
Page #126
--------------------------------------------------------------------------
________________ कोणिक पाच- विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलानाम्-अस्थिराणां च सतां चपलेभ्यः सकाशाच्चञ्चला अतीव चटुलेत्यथौं, कम् गतिर्येषां ते तथा तेषां, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगईणं' लङ्घनं-गर्तादेरतिक्रमणं वल्गनम्-उत्कूईनं धावनं-शीघ्रमृजुगमनं अल् धोरणं-गतिचातुर्य त्रिपदो-भूमो पदत्रयन्यासः जयिनी च-गमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतिर्यस्ते तथा तेषां 'ललंतलामगललायवरभूसणाणं' ललन्ति-दोलायमानानि लामंति-प्राकृतत्वाद्रम्याणि गललातानि-कण्ठेनाऽऽत्तानि वरभूषणानि येषां ते तथा तेषां, 'मुहभंडगओचूलगथासगमिलाणचमरीगंडपरिमंडियकडीणं' मुखभाण्डकं-मुखाभरणम् अवचूला:-प्रलम्बमानगुच्छाः स्थासकाश्च-आदर्शकाकारा येषां ते तथा मिलाणत्ति-पर्याणैरथवा अम्लान:-अमलिनः चमरोगण्डै:-चामरदण्ड: परिमण्डिता कटिर्येषां ते तथा ततः कर्मधारयोऽतस्तेषां, kiMkaravarataruNapariggahiyANa'ti व्यक्तम् । अथाधिकृतवाचनाऽनुश्रीयते-'थासगाहिलाणचामरगण्डपरिमंडियकडीणं' थासगाहिलाणत्ति इह मवीयलापात् स्थासकाहिलाणवतामित्यर्थः, अहिलाणं च-मुखसंयमनं, शेषं प्राग्वत् 5 / "IsidaMtANaM'ti ईषत्-मनाग दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं' उत्सङ्ग इव उत्सङ्ग:-'पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवतित्वात्ते तथा ते च धवल. दन्ताश्चेति समासोऽतस्तेषां । 'कंचणकोसीपविठ्ठदंताणं' काञ्चनकोशी-सुवर्णखोला (सुवर्णखड्गपिधाना) 'varapurisArohagasusaMpauttANaM'ti // 114 // | क्वचिदृश्यते, तत्रारोहकाः-हस्तिपकाः 6 / 'संझयाणं sapaDAgANa'mityatra ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाणंति । त ॥ 114 ॥ Pel नन्दी-द्वादशतूर्यनिर्घोषः, तद्यथा-'भंभा 1 मौंद 2 मद्दल 3 कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 बसो 10 संखो 11 पणवो 12 य बारसमो ॥ 1 ॥ ' 'सखिखिणीजालपरिक्खित्ताणं' सह किङ्किणीकाभिः क्षुद्रघण्टिकाभिः यज्जालं-जालक तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता ये ते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिज्जुत्तदारुयाणं' हैमवतानि-हिमवद्गिरिसम्भवानि 1 प्रकरणवसात्
Page #127
--------------------------------------------------------------------------
________________ // 115 / / चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि- सुवर्णखचितानि दारुकाणि- काष्टानि येषु ते तथा तेषां, 'kAlAyasasukayanemijaMtakammANa'ti कालायसेन- लोहविशेषेण सुष्ठु कृतं नेमेः-चक्रगण्डधारायाः यत्र कर्म-बन्धनक्रिया येषां ते तथा तेषां, 'susiliTuvattamaMDaladhurANaM'ti सुष्ठ श्लिष्टा वृत्तमण्डला-अत्यर्थं मण्डला धूर्येषां ते तथा तेषां, क्वचिदृश्यते 'सुसंविद्धचक्कमंडलधुराणं' सुसंविद्वानि-कृतसद्वेधानि चक्राणि-रथाङ्गानि येषां मण्डला च-वृत्ता धूर्येषां ते तथा तेषाम्, 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णाः-जात्याः, 'कुसलनरच्छेयसारहिसुसंपग्गहिआण' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्च- आशुकारिप्राजितार इति समासः, तैः सुष्ट संप्रगृहीता ये ते तथा तेषां, क्वचित्पठ्यते 'हेमजालगवक्खजालखिखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्षजालं-जालकोपेता गवाक्षाः किङ्किण्यः-क्षुद्रघण्टिकाः घण्टास्तु-बृहद्घण्टास्तासां यज्जालं-समूहस्तत्तथा, हेमजालादिभिः परिक्षिप्ताः-परिकरिता ये ते तथा तेषां, 'battIsatoNaparimaMDiyANaM'ti द्वात्रिंशता तोणैः-भस्त्रक: परिमण्डिता ये ते तथा तेषां, क्वचित्पठचते 'battIsatoraNaparimaMDiyANaM'ti द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डिताना, 'सकंकडवडेंसगाणं' सह कङ्कट:-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचाबसरपहरणावरणभरियजुद्धसज्जाणं' सह चापशरै:-धनुर्बाणैर्यानि प्रहरणानि-खड्गादीन्यावरणानि च-स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जाः-रणप्रह्वा ये ते तथा तेषाम् 7 / 'असिसत्तिकृततोमरसूलल उलभिडिमालधणुपाणिसज्ज' अस्यादीनि प्रसिद्धानि नवरंशक्तिविशूलं शूलं त्वेकशूलं लौलोत्ति-लकुट: भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणी-हस्ते यस्य तत्तथा तच्च तत्सज्जं चप्रगुणं युद्धस्येति समासः, pAyattANIya'ti पादातानीक-पदातिकटकं (ग्रन्थानं 2000) वाचनान्तरे पुनः 'सन्नद्धबद्धवम्मियकवयाणं' तत्र बद्धं कशाबन्धनात् वर्मितं च-वर्मीकृतं तनुशाणहेतोः शरीरे नियोजनात कवचम्-अङ्गरक्षको यस्ते तथा, सन्नद्धाश्च ते सन्नहन्या बन्धनाबद्धर्मितकवचाश्चेति समासस्तेषाम्, उप्पीलियसरासणवट्टियाणं' उत्पीडिता- आरोपितप्रत्यञ्चा शरासनपट्टिका-धनुर्यष्टियः, अथवा र उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्दण्डाकर्षणे बाहुरक्षार्थ चर्मपट्टो यैस्ते तथा तेषां, "पिनद्धगेवेज्जविमलवरबद्धचिंधपट्टाणं' पिनद्धं ) ॥ 115 ॥
Page #128
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 116 ॥ परिहितं ग्रैवेयकं - ग्रीवाभरणं यैस्ते तथा, विमलो वरो बद्धो शिरसीति गम्यं चिह्नपट्टो वीरतासूचको नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां 'गहिया उहप्पहरणाणं गृहीतान्यायुधानि खड्गादीनि प्रहरणाय यैस्ते तथा तेषाम् अथवा - आयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति विशेषः 8 / तह ण से कूणिए राया हारात्ययसु कयरयवच्छे कुंडलौज्जोविआणणे मौडवित्तसिरए णरसीहे णरवई garide Naravasahe maNuarA - arred अम्भहिअरायतेअलच्छीए दिप्पमाणे हत्यिक्बंध वरगए सकारंटमल्लदामेण छत्तेणं धरिज्जमाणेणं सेअवरचामराहि उव्वमाणीह 2 वेसमणो चैव नरवईअमरवईसण्णिभाए इड्डीए पहिपकित्ती हयगय रहपवरजेओहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव गोरत् असे तेणेव पहारिस्थ गमणाए, तए णं तस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आराध ( व ) रा उभओ पासि नागा नागध ( va ) rA piTUo रहसंगेल्लि 9 / अथाधिकृत वाचनानुश्रीयते - तए णं से कूणिए राया' इत्यादि महंआसा' इत्येतदन्तं सुगमं व्याख्यातप्रायं च नवरं 'पहारेत्थ गमणाए ऽति सम्बन्ध:, 'नरसीहे' शूरत्वात् नरवई स्वामित्वात् 'नारदे' परमैश्वर्ययोगात् 'नरवसमे' अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसह कप्पे मनुजराजानां नृपतीनां वृषभा नायकाश्चक्रवर्तिन इत्यर्थः, तत्कल्पः तत्सन्निभ उत्तरभरतार्द्धस्यापि साधने प्रवृत्तत्वात् एवं विवश्व 'वेसमणे चेव' यक्षराज इव तथा 'नरवईअमरवईसन्निभाए इड्डीए पहियकित्ती' नरपतिरसौ केवलममरपतिसन्निभया ऋद्धया प्रथितकीर्तिः - विश्रुतयशा इसि, 'जेणेव पुण्णभद्दे ऽत्ति यस्यामेव दिशि पूर्णभद्रं चैत्यं 'तेणेव 'त्ति तस्यामेव दिशि pahArittha'tti प्रधारितवान् - विकल्पितवान्- प्रवृत्त इत्यर्थः, 'गमणाए' त्ति गमनाय गमनार्थमिति । 'महंआस त्ति महाश्वा- बृहत्तुरङ्गाः 'आसघर' त्ति अश्वधारक पुरुषाः 'आसवर' ति पाठान्तरं नत्र किम्भूता अश्वा इत्याह- 'अश्ववरा' अश्वानां मध्ये प्रधानाः 'नाग' ति हस्तिन: 'नागधर 'त्ति हस्तिधारक पुरुषाः पाठान्तरं तथैव, 'रहसंगेल्लि' त्ति रथसमुदायः 9 / कोणिक sU0 31 / / 116 / /
Page #129
--------------------------------------------------------------------------
________________ / / 117 // तए णं से कूणिए राया भभसारपुत्ते अभुग्गभिंगारे पग्गहियतालियंटे उच्छियसेअच्छत्ते पवीइअबालवीयणीए सविड्ढोए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सम्वविभूसाए (पगैहिं नायगेहि तालायरेहि सब्वोरोहेहि) सव्वसंभमेणं सव्वपुष्फगंधवासमल्लालंकारेणं (सव्वपुप्फ-वत्थगंध-मल्लालंकारविभूसाए) सव्वतुडिअ-सहसण्णिणाएणं महया इड्ढीए महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडिअ-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लंरि-खरमुहि-हुडुक्क-मुखमुरव-मुअंग-दंदुभि-4 णिग्घोस-णाइयरवेणं चंपाए गयरीए मज्झ मझेणं णिगच्छइ 10 ॥ sU0 31 ॥ तए णं से कूणिए' इत्यादि सुगम, नवरम् अस्य निर्गच्छतीत्यनेन सम्बन्धः, तथा 'अन्भुग्गभिंगारेऽत्ति अभ्युदगतः-अभिमुखमुद्गत -उत्पाटितो भृङ्गारो यस्य स तथा, 'पग्गहियतालियंटे' प्रगृहीतं तालवन्तं यं प्रति स तथा, 'उच्छियसेयच्छत्ते' उच्छितश्वेतच्छत्र 'पवीइयवालवीयणीए' प्रवीजिता वालव्यजनिका यस्य स तथा, 'सविड्ढीएऽत्ति समस्तयाऽऽभरणादिरूपया लक्ष्म्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, नवरं 'जुत्तीएऽत्ति संयोगेन परस्परोचितपदार्थानां 'बलेणं ति सैन्येन 'समुदएणति परिवारादिसमुदायेन 'AdareNaM'ti प्रयत्नेन 'विभूईएऽत्ति विच्छर्दैन 'विभूसाएऽत्ति उचितनेपथ्यादिकरणेन 'saMbhameNaM'ti भक्तिकृतौत्सुक्येन, 'क्वचिदिद' पदचतुष्कमधिकं दृश्यते-'पगईहि' कुम्भकारादिश्रेणिभिः 'नायगेहिति नगरकटकादिप्रधानः 'तालयरेहिति तालादानेन प्रेक्षाकारिभिः दण्डपाशिकर्वा 'savvorohehi'ti सर्वाव रोधः-समस्तान्तःपुरैः 'सव्वपुप्फगंधवासमल्लालंकारेणं ति पुष्पाणि-अग्रथितानि वासाः-प्रतीता: माल्यानि तु-ग्रथितानि एतान्येवालङ्कारो * मुकुटादिर्वा, समासश्च समाहारद्वन्द्वः, 'क्वचिह श्यतेऽसव्वपुप्फवत्थगंधमल्लालंकारविभसाएऽत्ति व्यक्तं च,'सव्वतुडियसहसणिणाएणति सर्वतूर्याणां । यः शब्दो-ध्वनि यश्च सङ्गतो निनादः-प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृद्धयादिपदार्थानां सर्वत्वे सत्यपि महत्त्वं न स्यादपीत्यत Aha'mahayA इड्डीए' इत्यादि महद्धर्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, 'महया वरतुरियजमगसमगपवाइएणं ति महता-बृहता वरतूर्याणां यमकसमकं-युगपत् यत्प्रवादितं-ध्वनितं तत्तथा तेन संखपणवपडहभेरिझल्लरिखरमुहिहडुक्कमुरवमुइंगदुंदुभिणिग्घोसणाइयरवेणं' ति ॥ 117 ॥
Page #130
--------------------------------------------------------------------------
________________ औपपाति कम् । / 118 / / शङ्खः प्रतीतः पणवस्तु - भाण्डपडहो लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी- महाकाहला झल्लरी- वलयाकारा उभयतो बद्धा खरमुहीकाहला हुहुक्का-प्रतीता मुरजो - महामर्दलो मृदङ्गो - मर्दल: दुन्दुभी- महाढका एषां यो निर्घोषः - नादितरूपो रवः स तथा तेन तत्र निर्घोषो - महाध्वनिर्नादितं तु - शब्दानुसारी नाद इति 10 / / sU0 31 / / तए णं तस्स कूणिअस्स रण्णो चंपानगर मज्झ मज्झेणं णिग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिआ भोगत्थिया लाभत्थिया बिसि करोडिओ कारवाहिया संखिआ चक्किया गंगलिया मुहमंगलिआ बद्धमाणा पुस्समाणवा खंडियगणा ताहि इट्ठाहि कंताहि पिहि मण्णुणाहि मणामाहिं मणोभिरामाहिं उरालाहि कल्लाणाहि सिवाह धण्णाहि मंगल्लाहि सस्सिरीयाहि हिययगमणिज्जाहि हियपल्हाणिजाहिं मियमहुर गंभीरगाहियाहि अट्ठमैयाहि अपुणरुत्ताहि वग्गूहिं जयविजयमंगलस एहि अणवरयं अभिनंदंता य अभिथुणता य एवं वयासी जय 2 गंदा ! जय 2 भद्दा ! जय 2 गंदा ! भद्दं ते अजियं जिणाहि जिअ च पालेहि जिअमज्झ वसाहि 1 | 'अथत्थिया' द्रव्याथिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिनः 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्त्यर्थिनः 'किब्बिसिया किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादय: 'कारोडिका' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता नृपाभाव्यवाहिनो वा 'संखिया' शाङ्खिका: चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चात्रिका प्रहरणाः कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमाङ्गलिका:- चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः पूसमाणवा' पूष्यमानवा मागधा: 'खंडिअगणा' छात्र समुदाया: 'ताहि 'ति ताभिविवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह 'इट्ठाहि' इष्यन्ते स्म इतीष्टा- वाञ्छिआस्ताभिः प्रयोजनवशादिष्टमपि किश्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह- 'कंताहि' कमनीयशब्दाभिः 'पियाहि ति प्रियाथिभिः 'मणुष्णाहि' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभिः 'मणामाहि' मनसा अम्यन्ते - गम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता XXKO XCX आशिर्व sU0 31 / / 118 / /
Page #131
--------------------------------------------------------------------------
________________ // 119 // मनोऽमाः 'मणोभिरामाहि' ति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिरामा अतस्ताभिः, 'वाचनान्तराधीतमथ' प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहि' कल्याणाभिः-शुभार्थप्राप्तिसूचिकाभिः 'सिवाहि' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धण्णाहि' धन्याभि:-धनलम्भिकाभिः 'मंगल्लाहि मङगले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहि' सश्रीकाभिः शोभायुक्ताभिः 'हिययगमणिज्जाहि' हृदयगमनीयाभिः, सुबोधाभिरित्यर्थः, "हिययपल्हायणिज्जाहि' हृदयप्रह्लादनीयाभिः हृदयगतकोपशोकादिग्रथिविलयनकरीभिरित्यर्थः, 'मियमहुरगंभीरगाहिगाहिं मिताः-परिमिताक्षराः मधुरा:-कोमलशब्दाः गम्भीरा-महाध्वनयः दुरवधायमप्यर्थं श्रोतृन ग्राहयन्ति यास्ता ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, 'अठुसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सई बहुफलत्वमर्थतः 'सइयाओ अटुसइयाओ ताहि 'apunaruktAbhi'riti व्यक्त', 'vagyUhi'ti वाग्भिः-गीभिः एकाथिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसहि' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतरित्यर्थः, अणवरयं अभिणंदता य' अभिनन्दयन्तश्च-राजानं सम द्धि मन्तमाचक्षाणा: 'अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय गंदा !' जय जयेति सम्भ्रमे द्विवचनं नन्दति-सम द्धो भवतीति नन्दस्तस्यामन्त्रणमिदम, इह च दीर्घत्वं प्राकृतत्वात् अथवा जय त्वं जगन्नन्द-भुवनसम द्धिकारक ! | 'जय जय भद्दा !' प्राग्वत् नवरं भद्रः-कल्याणवान कल्याणकारी वा 'जय जय नन्दा भद्र ते' प्राग्वदेव, नवरं भद्रं ते तव भवत्विति शेषः, 'ajiya'mityAdItyAzaMsanAni व्यक्तानि 1 / | इंदो इव देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चंदो इव ताराणं, भरहो इव मणुआणं, बहूई वासाई बहूई वाससआई बहूई वाससहस्साई बहूई वाससयसहस्साई अणहसमग्गो हटतुट्ठो परमाउ पालयाहि इट्ठजणसंपरिवुडो चपाए णयरीए अण्णेसि च बहूणं गामागर-णयर-खेड-कब्बड-मडंब-दोणमुह-पट्टण-आसम-निगम-संवाह-संनिवेसाणं आहेबच्च पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं ओ आणाईसरसेणावच्चं कारेमाणे पालेमाणे-महयाऽऽहय-णट्टगीय-वाइय-तंतीतल-ताल-तुडिय-घण-मुअंग-पडुप्पवाइअरवेणं विउलाई भोगभोगाई 119 ॥
Page #132
--------------------------------------------------------------------------
________________ औपपाति-18 PM आशिर्व भुंजमाणे विहराहित्तिकटु जय 2 सदं पौंजंति 2 / कम् से . 'इंदो इवेत्यादि viharAhi'tti एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्-'अणहसमग्गोत्ति अनघो-निर्दोष: समग्र:-परिवारः 'हद्वतुर्तुति अतीव तुष्ट: 'परमाउं पालयाहित्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः 'गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसाणं ग्रामो-जनपदाध्यासितः आकरो-लवणाद्युत्पत्तिभूमिः नगरम् -अविद्यमानकरं खेट-धूलीप्रकारं कर्बट-कुनगरं म्द्द्म्ब्म्-अविद्य्माना॥120॥ 18 सन्ननिवेशान्तरं द्रोणमुखं-जलपथस्थलपथोपेतं पत्तनं-जलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तन रत्नभूमिरित्यन्ये, आश्रम:-तापसाद्यावासः संवाहः-पर्वतनितम्बादिदुर्गे स्थानं सन्निवेशो-घोषप्रभृतिरिति 'Ahebacca"ti आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं ,पोरेवच्चति । पुरोवतित्वम् -अग्रेसरत्वं 'भट्टित्तंति भर्तृत्वं पोषकत्वं 'सामित्तंति स्वस्वामिसम्बन्धमात्रं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया महत्तमता 'आणाईसरसेणावच्च' आज्ञेश्वर-आज्ञाप्रधानो यः सेनापतिः सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यं 'कारेमाणे' त्ति अन्यैः कारयन 'पालेमाणेऽत्ति स्वयमेव पालयन्निति, 'mahayA'hayanaZgIyavAiyatItalatAlatuDiyaghaNamuiMgapaDuppabAiyaraveNaM' महता रवेणेति योगः; आयत्ति-आख्यानकप्रतिबद्ध अहतं वा-अव्यवच्छिन्नं आहतं वा-आस्फालितं यन्नाटय-नाटकं तत्र यद्गीतं च-गेयं वादितं च । वाद्यं तत्तथा तथा तन्त्री च-वीणा तलतालाश्च-हस्तास्फोटरवाः तला वा-हस्ताः तालाः-कशिकाः तुडियत्ति-शेषतूर्याणि च घनमृदङ्गश्च पनव ॥ 120 / / मेघध्वनिर्मद्दल: पटुप्रवादितो-दक्षपुरुषास्फालित इति कर्मधारयगर्भो द्वन्द्वः, ततश्च एतेषां यो रवः स तथा तेन 2 / तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहि पेच्छिन्नमाणे 2 हिअयमालासहस्सेहि अभिणंदिजभाणे (उन्नैजमाणे) 2मणोरहमालास हस्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहिं अभिथुव्वमाणे 2 कतिसोहग्गगुणेहिं पत्थिज्जमाणे 2 बहूणं णरणारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे 2 मंजुमंजुणा घोसेणं पडिपुच्छ (बुज्झ)माणे (अपडिबुज्झमाणे) 2 भवणपतिसहस्साई समैच्छमाणे2 (तंती-तल-तालतुर्3इय-गीय-वाइयरवेणं महुरेण मणहरेणं जयसह ग्घोसविसएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे 2 कंदर-गिरिविवर-कुहर-गिरिवर-पासा
Page #133
--------------------------------------------------------------------------
________________ // 12 // दुद्धघणभवण-देवकुल-सिंघाडग-तिग-चउक्क-चच्चर-आरामुज्जाण-काणण-सभापवापदेसभागे पडिसद्द (डिसुया) सयसहस्ससंकुलं करते हयहेसिय-हत्थिगुलगुलाइय-रहघणघण-सहमीसएणं महया कलकलरवेण य जणस्स महुरेण पूरयंते सुगंधवर-कुसुमचुण्ण-उबिद्ध-वासरेणुकविलं नभं करेंते कालगुरु-कुंदुरुक्क-तुरुक्क-धूवनिवहेण जीवलोगमिव वासयंते समंतओ खभियचक्कवाल पौरजण-बालवुड्ड-पमुइय-तुरियपहाविय-विउलाउल-बोलबहुलं नभं करते) चंपाए णयरीए मज्झमज्झणं णिग्गच्छइ 2 ता जेणेव पुग्णभद्दे चेइए तेणेव उवागच्छइ 2 ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसेक्क हत्थिरयणं ठवेइ ठवित्ता आभिसेक्काओ हत्थिरयणाओं पञ्चोरुहै आभिसेक्काओ 2 ता अवहट्ट पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समण भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सच्चित्ताणं दव्वाणं विउसरणयाए 1 अच्चित्तागं दव्वाणं अविउसरणयाए 2 एगसाडियं उत्तरासंगकरणेणं 3 चक्खुफासे अंजलिपग्गहेणं 4 | (हत्थिखंधविट्ठभणयाए) मणसो एगत्तभावकरणेणं 5, समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति णमसति वंदित्ता णमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ, तंजहा-काइयाए वाइयाए माणसियाए, काइयाए ताव संकुइअग्नहत्थपाए सुस्सूसमाणे णमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ, वाइयाए जं जं भगवं वागरेइ एवमे भंते ! तहमेयं मंते ! अवितहमेयं मंते ! असंदिद्धमेअं भंते ! इच्छिअमेअं भंते ! पडिच्छिअमेअं भंते ! इच्छियपडिच्छियमे भंते ! से जहेयं तुम्भे वदह अपडिकूलमाणे पज्जुवासति, माणसियाए महया संवेगं u.Na इत्ता तिव्वधम्माणरागरत्तो पज्जुवासइ 3 / / sU0 32 ॥ 'नयणमालासहस्सेहिति नयनमालाः-श्रेणिस्थितजननेत्रपङ्क्तयः तासां यानि सहस्राणि तानि तथा तैः 'हिययमालासहस्सेहिं अभिनंदिजमाणे' त्ति जनमनःसहस्रः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नैजमाणे त्ति क्वचिदृश्यते, तत्र उन्नति क्रियमाण-उन्नति प्राप्यमाण इति 'मणोरहमालासहस्सेहि विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थः । कलररररल ॥ 12 ॥
Page #134
--------------------------------------------------------------------------
________________ पर्युपास कम् औपपाति 'वयणणालासहस्सेहिं अभिथुव्वमाणेऽत्ति व्यक्तं, 'कतिसोभग्गगुणेहि पत्थिजमाणे 2' कान्त्यादिगुणैर्हेतुभूतैः प्रार्थ्यमानो-भर्तृतया स्वामितया लि वा जनेनाभिलष्यमाणः मंजुमंजुणा घोसेण पडिपुच्छमाणे' मञ्जमञ्ज ना-अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन् -प्रश्नयन् प्रणमतः स्वष् रूपादिवा 'पडिबुज्जमाणोत्ति पाठान्तरे प्रतिबुद्धधमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिबुज्झमाणेऽत्ति पाठान्तरं, तत्राप्रत्यूह्यमानः IN -अनपह्रियमाणमानस ईत्यर्थः, 'समैच्छमाणेऽत्ति समतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरे त्वेवं 'तंतोतलतालतुडियगीयवाइयरवेण' व्य- 2 क्तमेव, किंविधेन रवेणेत्याह-मधुरेण, अत एव 'मणहरेणं' तथा 'जयसह ग्घोसविसएणं मजमजणा ghoseNaM'ti जयेति शब्दस्याभिधानस्य उद्घोष:-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मञ्जमञ्जना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे त्ति प्राग्वत्, 'कदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दों गिरीणां विवरकुहराणि-गुहाः पर्वतान्त राणि वा गिरिवरा:-प्रधानपर्वताः प्रासादा:-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानिप्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत आरामाः-पुष्पजातिप्रधानाः वनषण्डाः, उद्यानानि-पुष्पादिमवृक्षयुक्तानि काननानि-नग राद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतरा भागा deshaa॥122॥ स्तु-महत्तराः, 'पडिसद्द (डिसुआ)सयसहस्ससंकुलं करते' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कु लान् कुर्वन कूणिको निर्गच्छतोति सम्बन्धः तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान वेत्यनेन, ' 'सुगंधवरकुसुमचण्णउम्विद्धवासरेणुकविलं नभं करते' सुगन्धोनां वरकुसुमानां चूर्णानां च उव्विद्धः--उर्ध्व गतो यो वासरेणुः-वासकं रजः-तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन् , 'कालागुरुकुंदुरुक्चतुरुक्कधूवनिव हेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत 'समंतओ खुभियचक्कवाल' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि र यत्र निर्गमने तत्तथा तद्यथा भवतीत्यवं निर्गच्छतीत्येवं सम्बन्धः, तथा 'पौरजणबालवुड्ढपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं ॥ 122 ॥
Page #135
--------------------------------------------------------------------------
________________ / / 123 / / करते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च यं प्रमुदितास्त्वरितप्रधाविताश्च शीघ्र गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वनिति । अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते - देशे इत्यर्थः, 'Thavei'tti स्थिरीकरोति 'avahaTUTu'tti अपहृत्य-परित्यज्य 'रायककुहाईति नृपचिह्नानि 'upphesa'ti मुकुट 'bAlaviyaNiya'ti चामरं 'सचित्ताणं बव्वाणं विउसरणयाएऽत्ति पुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणं दम्वाणं अविउसरणयाएऽत्ति बखाभरणाद्यचेतनद्रव्याणामत्यजनेन 'चक्खफासेऽत्ति भगवति दृष्टिपाते ऽहत्थिक्खंधविट्ठभणयाए त्ति वाचनान्तरं, तत्र हस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या विष्टम्भना-स्थापना सा तथा तया, 'तिक्खुत्तोऽत्ति त्रिकृत्वः त्रान वारानित्यर्थः 'आयाहिणं payAhiNaM'ti आदक्षिणात -दक्षिणपाश्र्वादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स आदक्षिणप्रदक्षिणस्तं करोति, दक्षिणपार्श्व तखिर्धाम्यतीत्यर्थः 'ba'daItyAdi प्राग्वत 3 ॥ सू. 32 ॥ तए णं ताओसुभद्दा (धारिणी)प्पमुहाओ देवीओ अंतो अतेउरंसि हायाओ जाव पायच्छित्ताओ सव्वालंकार-विभूसियाओ । | (बाहुय-सुभग-सोवत्थिय-वद्धमाणग-पुस्समाणव-जयविजय-मंगलसएहि अभिथव्वमाणीओ कप्पाय-छेयायरिय-रइयसिरसाओ महया गंधद्धणि 61 मुयंतीओ बहूहि खुज्जाहि चेलाहिं वामणीहि वडभीहिं बब्वरीहिं पयाउसियाहि जोणिआहि पण्हविआहि इसिगिणिआहि वासीणिआहि लासि याहि लौसियाहि सिंहलीहि दमौलीहिं आरबीहिं पुलंदीहि पक्कणीहिं बहलीहि मरु डीहि सबरियाहि पारसीहि णाणादेसीहि विदेसपरिम(पि) डिआहि इंगिय-चितिय-पत्थिय (पत्णियमणोगत)विजाणियाहिं सदेस-वत्थरगहियवेसाहिं चेडियाचक्कवाल-वरिसधर-कंचुइज-महत्तरवंदपरिक्खित्ताओ) अंतेउराओ णिग्गच्छंति अंतेउराओ णिग्गच्छित्ता जेणेव पाडिएकजाणाई तेणेव उवागच्छन्ति उवागच्छित्ता पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई दुरुहंति दुरूहित्ता णिअगपरिआलसद्धि संपरिवडाओ चंपाए णयरीए मझमज्झेणं णिग्गच्छंति णिग्गच्छित्ता । जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदरसामंते छत्तादिए तित्थयरातिसेसे पासंति ॥ 123 ॥
Page #136
--------------------------------------------------------------------------
________________ औपपाति कम् । / 124 / / पासित्ता पाएइक्कडिएकाई जाणाई ठवंति ठवित्ता जाणेहतो पञ्चोरुहंति जाणेहतो पच्चे रूहिता बहूहि खुज्जाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा - सच्चित्ताणं दव्वाणं विसरणयाए अञ्चित्ताणं दव्वाणं अविउसरणयाए विणओणताएं गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेण समर्ण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति 2 वंदति णमंसंति वैदित्ता णमंसित्ता कूणियरायं पुरओ कट्टु ठीयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पज्जुवासंति । / sU0 33 / / देवीनिर्गः sU0 33 'सुभद्दाष्पमुहाओऽत्ति सुभद्राप्रमुखाः, धारिण्याः सुभद्रेति नामान्तरं सम्भाव्यते, तेनेत्थं निर्देशः क्वचिद्धारिणीप्पमुहाओ इत्येतदेव दृश्यते, 'अंतो अंतौरसि व्हायाओ त्ति अन्तः मध्ये अन्तःपुरस्येत्यर्थः, वाचनान्तरं पुनः सुगममेव, नवरं 'वायसुभयसोवत्थियबद्ध माणपुस्स माणवजयविजय मंगलसह अभिथुव्वमाणीओ' व्याहृतं सुभगं येषां ते व्याहृतसुभगास्ते च ते सौवस्तिका - स्वस्तिवादका इति समासः, ते च बद्धमानाः - कृताभिमानाः पूष्यमानवाश्च मागधा इति द्वन्द्वस्तेषां यानि जयविजयेत्यादिकानि मङ्गलशतानि तानि तथा तैः 'कप्पायछेयायरियरैयसिरसाओ' कल्पाकेन - शिरोजबन्धकल्पज्ञेन छेकेन - निपुणेनाऽऽचार्येण - अन्तःपुरोचितशिल्पिमा रचितानि शिरांसि - उपचारात् शिरोजबन्धनानि यासां तास्तथा, 'महया गंधद्धणि मुयंतीओ' महतीं गन्धधाणि मुञ्चन्त्यः, अथाधिकृतवाचना 'khujjAhiM'ti कुब्जिकाभिः 'चेलाहि 'ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'वामणीहिं' अत्यन्त ह्रस्वदेहाभि: ह्रस्वोन्नतहृदय कोष्ठाभिर्वा 'वडभियाहि 'ति वभिकाभिक्राधः कायाभिः 'बब्बरीहि 'ति' बर्बराभिधानानार्यदेशोत्पन्नाभिः एवमन्यान्यपि षोडश पदानि, 'णाणादेसीहि' नानाजनपदजाताभिः 'विदेशपरिमंडियाहि' विदेशः परिमण्डितो याभिस्तास्तथा 'विदेसपरिपिडियाहि' ति वाचनान्तरं तत्र विदेशे परिपिण्डिता मिलिता यास्ता - स्तथा, ताभिः 'इंगियचतिपत्थियवियाणियाहि' इङ्गितेन - चेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे ऽइंगियचतिपत्थियमणोगतवियाणियाहि इङ्गितेन चिन्तितप्रार्थिते मनोगते - मनसि वर्तमाने वचनादिनाऽनुपदेशिते विजानन्ति यास्तास्तथा ताभिः, | / / 124 / /
Page #137
--------------------------------------------------------------------------
________________ IT'sadesaNevatthAhayavesAhi' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, तथा 'चेडियाचक्कवालवरिसधरकंचुइज्जमहत्तरवंदपरि खित्ताओ' वर्षधराः-वद्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा-अन्तःपुररक्षकास्तेषां यदवन्दं तेन परिक्षिप्ता यास्तास्तथा, "णियगपरिगाल । / 125 / / सद्धि संपरिवुडाओऽत्ति निजकपरिवारेण लुप्मतृतीयकवचनदर्शनात् सा-धंसह संपरिवृताः-तेनैव परिवेष्टिताः 'ठियाउ ceva'tti ऊर्ध्वस्थिता एवेति । / sU0 33 ॥ तए णं समणे भगवं महावीरे कूणिअस्स रणो भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जैपरिसाए देवपरिसाए अणेंगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहबले ऐबले महब्बले अपरिमिअबल-धोरिय-तेयमाहप्पतिजुत्ते सारय-नवणिय-महुर-गंभीर-कोंच-णिग्योसदुंदुभिस्सरे उरे वित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्मणाए (फुडविसय-महुर-गंभीर-गाहियाए) सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए sarassaie जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासति अरिहा धम्म परिकहेइ 1 / - तीसे ग महैमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थः, 'इसिपरिसाएऽत्ति पश्यन्तीति ऋषयस्त एव परिषत्-परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति योगः, 'मुणिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जैपरिसाएऽत्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अणेगसयवंदाएऽत्त अनेकानि पान अनेकानि ॥125 / / शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अणेगसयवंदपरियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः । किम्भूतो भगवानित्याह-'ओहबलेऽत्ति अव्यवच्छिन्नबल: 'ऐबलेऽत्ति अतिशायिबल:-mahabbateM'tti प्रशस्तबल: 'अपरिमियबलवीरियतेयमाहप्पतिजुत्ते' अपरिमितानि-अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीर: प्राणः वीर्य-जीवप्रभवं तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्तिः-काम्यता, 'सारयनवत्थणियमहुरगंभीरकुंचनिग्योसदुंदुभिस्सरे' शारद-शरत्कालीनं यन्नवस्तनिर्त-मेघध्वनितं ।
Page #138
--------------------------------------------------------------------------
________________ देवीनिर्गः ' औपपाति- तदिव मधुरो गम्भीरश्च क्रौञ्चनिर्घोषवच्च दुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्म कथयतोत्याह-'उरे वित्थडार' उरसि विस्तृतया 'm l उरसो विस्तीर्णत्वात् सरस्वत्येति योगः, 'कंठेऽवठ्ठियाए' गलविवरस्य वर्तुलत्वात् सिरे समाइण्णाएऽमूर्धनि संकीर्णया आयामस्य मूर्ना स्खलितत्वात् PM 'अगरलाएऽत्ति सुविभक्ताक्षरतया 'अमम्मणाएऽत्ति अनपखञ्चयमानतया 'सव्वक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगो यस्यां सा तथा तया 'पुण्णरत्ताएऽत्ति पूर्णा च स्वरकलाभिः रक्ता च-गेयरागानुरक्ता या सा तथा तया क्वचिदिदं vishessnndvyN-फुद्द्विस्य्म्हुर्ग्ण्भीर्गा॥126॥ हियाएऽस्फुटविशदा-अत्यन्तव्यक्ताक्षरा स्फुटविषया वा-स्फुटार्था मधुरा-कोमला-गम्भीरा-महती ग्राहिका-अक्लेशेनार्थबोधिका, एतेषां कर्मधारयोऽस्तया, 'सव्वक्खरसण्णिवाइयाए' सर्वाक्षराणां सन्निपातः-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाता:- संयोगाः सन्ति यस्यां 5 सा सर्वाक्षरसन्निपातिका तया, 'sarassaie' वाण्या 'जोयणणीहारिणा' योजनातिक्रामिणा स्वरेण 'अद्धमागहाए भासाएऽत्ति रसोलंसौ 'मागध्याऽमित्यादि यन्मागधभाषालक्षणं तेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते 1 / / तेसि सम्वेसि आरियमणारियाणं अगिलाए धम्ममाइक्खइ, साऽविय णं अद्धमागहा भासा तेसि सव्वेसि आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमै, तंजहा-अस्थि लोए अत्थि अलोए एवं जीवा अजीवा बंधे भोक्खे पुण्णे पावे आसवे संवरे वेयणा णिज्जरा अरिहंता चक्कवट्टी बलदेवा वासुदेवा नरका जेरइया तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा । परिणिव्वा परिणिव्वुया अत्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे अत्थि कोहे माणे माया लोभे जाव मिच्छादसणसल्ले 2 / 'AriyamaNAriyANa'ti आर्यदेशोत्पन्नतदितरनराणाम् 'अप्पणो सभासाए परिणामेणं परिणमईत्ति आर्यादीनामात्मनस्तत्सम्बन्धिजोवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्नते । यादृशं धर्म कथयति तद्दर्शनार्थमाह-'तंजहेऽत्यादि, 'अस्थि लोए इत्यादि कल्लाणपावए' इत्येतदन्तं, सुगम, नवरं लोक:-पञ्चास्तिकायमयः अलोक:-केवलाकाशरूपः, अनयोश्वास्तित्वाभिधानं 1 श्रीसिद्धहमशब्दानुशासने तु 9-4-299 तमं सूत्र 'रसोर्लशौ' इति, तत्र मागध्यामित्यस्यानुवृत्तेलाभात् ।
Page #139
--------------------------------------------------------------------------
________________ भाववादनिरासास्त, पुण्यमेव चोपचायतनि शून्यवादनिरासार्थ, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, 'अस्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो ॥ 127 ॥ बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम् 'अस्थि ajIva'tti पुरूषाद्वैतादिवादनिषेधार्थम्, 'अत्थि बंध अस्थि मोक्खेऽत्ति बन्ध: कर्मणा जीवस्य मोक्ष:- सकलकर्मवियोगः तस्यव, एतच्च द्वयं "संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव nAtme"tyevaMvidhasAGkhayamataniSedhArthamiti, 'अत्थि पुण्णे अत्थि पावेऽत्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तोत्येपंविधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थ वा, 'अस्थि आसवे अस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोनिष्कारणत्वप्रतिषेधार्थं वीर्यप्राधान्यख्यापनार्थ वा' 'अत्थि वेयणा अस्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च 'नामुक्त क्षीयते कर्म' त्येतत्प्रतिपादनार्थम् अहंदादिचतुष्कन सत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधता तच्छद्धोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते आ तन्मतनिषेधार्थ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादीनप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितव्यवहार इति, तन्मतनिरासार्थ, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्वयपदेश । इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरूषाणाम् अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात्, तन्मतव्युदासार्थ, तत्र सिद्धिः-ईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तु-तद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वतास्तु-तद्वन्तः, तथा ये मन्यन्ते प्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्, तन्मतनिषेधार्थम् 'अत्थि पाणाइवाए' इत्याद्युक्तं, kevalaPmatra सूत्रे बन्धहेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्य-'पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरैरई मायामोसे 911
Page #140
--------------------------------------------------------------------------
________________ श्रीवीरदे. कम् sU034 ओपपाति त्ति तत्र पेज्जेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमात्रं 'दोसेऽत्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहो-राटि: अभ्याख्यानम् -असद्दोषारोपणं पैशुन्यं-प्रच्छन्नं सदोषाविष्करणं परपरिवादो-विप्रकीर्णं परेषां गुणदोषवचनम् 'अरैरैऽत्ति अरति:-अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाच्चित्ताभिरति: अरतिरति: 'mAyAmosi'tti तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादसणसल्लेऽत्ति मिथ्यादर्शनं । / 128 ॥ शल्यमिव विविधव्यथानिबन्धनत्बात् मिथ्यादर्शनशल्यम इति । 2 / को अस्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे, सव्वं अस्थिभावं अथित्ति वयति, सव्वं णत्थिभावं णत्थिति वयति, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, पञ्चायति जीवा, सफले कल्लाणपावए 3 / धम्ममाइक्खइ-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलए संसुद्धे पडिपुण्णे णेआउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णिज्जाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहद्विआ जीवा सिझंति बुझंति मुचंति परिणिव्वायंति सव्वदुक्खाणमंत करंति 4 / / पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यन्वेन तदसम्भव इत्येनन्मतनिषेधार्थ, किं बहुना ?- टो ऽसव्वमत्थिभावति अस्तीतिक्रियायुक्तो भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णा kamma'tti सुच रितानि तपःप्रभृतीनि कर्माणि-क्रियाः 'suciNNaphala'tti सुचरितं-सुचरितहेतुकत्वात् पुण्यकर्मबन्धनादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थः, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च 'फुसइ पुष्णपावे' बध्नाति जीवः शुभाशुभं कर्म सुचरितेतरक्रियाभिः, ततः 'paJcAyati"tti जीवाः प्रत्याजायन्ते-उत्पद्यन्ते, न पुनः 'भस्मीभूतस्य शान्तस्य, पुनरागमनं कुतः ?' इत्येतदेव नास्तिकवचनं सत्यं' ततश्चोत्पत्तौ सत्यां 'सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् 'फलबच्छुभाशुभं कर्मेति3 / प्रकारान्तरेण 128 / /
Page #141
--------------------------------------------------------------------------
________________ भगवतो धर्मप्ररूपणां दर्शयन्नाह-'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम', इदं च व्यक्तं, नवरम् 'इदमेव' प्रत्यक्षं 'णिग्गंथे पावयणे' नैर्ग्रन्थं प्रवचन-जिनशासनं 'सच्चे' सद्भयो हितम् 'अणुत्तरे' नेतः प्रधानतरमन्यदस्तीत्यर्थः 'केवले' अद्वितीयं केवलिप्रती (NI) तं अनन्तं वा-अनन्तार्थविषयत्वात् 'पडिपुण्णे' प्रतिपूर्णमल्पग्रन्थत्वादिभिः प्रवचनगुणैः 'संशुद्ध' कषादिभिः शुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् 'णेयाउए' नैयायिक-न्यायानुगतं प्रमाणाबाधितमित्यर्थः, 'सल्लकत्तणे मायादिशल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमगे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे मुक्त:-सकलकर्मवियोगस्य हेतुः अथवा मुक्तिः-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'णिज्जामग्गे' निर्याणस्य-अनावृत्तिकगमनस्य मार्गो-हेतुः, 'णिव्वाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्वस्य पन्थाः 'अवितह' सद्भूतार्थ 'अविसंधि' अविरुद्ध-पूर्वापरघट्टनं 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्गः-शुद्धिर्यत्र तत्तथा, अत एव 'इहटिया जीवा सिझंति' विशेषतः सिद्धिगमनयाग्या भवन्ति अणिमादिमहासिद्धिप्राप्ता वा भवन्ति 'बुज्झति' केवलज्ञानप्राप्त्या 'मुच्चंति' भवोपग्राहिकर्मांशापगमात् 'परिणिव्वायंति' कर्मकृतसकलसन्तापविरहात्, विमुक्तं भवतीत्यत आह-'सव्वदुक्खाणमंतं करेंति' 4 / एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, महड्डीएसु जाव महासुखेसु दूरगइएसु चिरदिईएसु, ते णं तत्य देवा भवंति महड्ढोए जाव चिरट्टिईआ हारविराइयवच्छा जाव पभासमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा 5 / तमाइक्खइ एवं खलु चहि ठाणेहिं जीवा जेरइअत्ताए कम्मं पकरंति, जेरइअत्ताए कम्मं पकरेत्ता रइसु उववज्जंति, तंजहा-महारंभयाए महापरिग्गहयाए पंचिदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए गिअडिल्लयाए अलिअवयणेणं उक्कंचणयाए वंचणयाए, मणुस्सेसु पगतिभद्दयाए पगतिविणीतताए साणुक्के सयाए अमच्छरियताए, देवेसु सरागसंजमेणं संजमासजमेणं अकामणिज्जराए बालतबोकम्मेणं 6 / तमाइक्खइ, ॥ 129 ॥
Page #142
--------------------------------------------------------------------------
________________ औपपाति कम । / 130 / / जह णरगा गम्मंति जे गरगा जा य वेयणा गरए । सारीरमाणसाई दुखाइं तिरिक्खजोणीए ॥ 1॥ माणुस्सं च अणिच्च वाहिजरामरणवेयणापौरं । देवे अ देवलोए देविड्ढि देवसोक्खा ॥2॥ रगं तिरिक्खजोणि माणुसभावं च देवलोअं च । सिद्धे अ सिद्धवसह छञ्जीवणियं परिकहेइ ॥3॥ जह जीवा बुज्झति मुच्चति जह य परिकिलिस्सति । जह दुक्खाणं अंत करंति केई अपविद्धा ॥ 4 | अट्टा अट्टियचित्ता (अट्टनियट्टियचित्ता) (अट्टदुहट्टियचित्ता) जह जीवा दुक्खसागरमुविति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडंति ॥ 5 ॥ 7 / 'एगा' एकाच - एका अर्चा- मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारोऽत्ति भदन्ताः - कल्याणिनः भक्तारो वानैर्ग्रन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अण्णयरेसु देवलोएसु' त्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महड्ढिएसु' इह यावत्करणादिदं दृश्य - 'महज्जुइएस महाबलेसु महायस्ससु mahANubhAgesu'tti, व्याख्या च प्राग्वत्, 'dUraMgaiesu'tti अच्युतान्तदेवलोक गतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं दृश्यं - 'कडयतुडियथं भिय भुया अंगयकुंडलमट्टगंडयल कण्णपीढधारी विचित्तहत्याभरणा दिध्वेणं संघाएणं दिव्वेणं संठाणेण दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्ध्वाए लेसाए दस दिसाओ उज्जोबेमाणा' इति व्याख्या चासुरवर्णकवद् दृश्या, 'कप्पोवग' त्ति कल्पोपगा-देवलोकजाः 'Agamesibhadda'tti आगमिष्यद् - अनागतकालभावि भद्रंकल्याणं निर्वाणलक्षणं येषां ते तथा, इह यावत्करणादिदं दृश्यं - पासाईया दरिसणिज्जा अभिरुव पडिरूवत्ति व्याख्या प्राग्वदेवेति 5 / निर्ग्रन्थप्रवचनफलवक्तव्यतां निगमयन्नाह - 'तमाइक्खइति तत्प्रवचनफलमिति । अथ प्रकारान्तरेण धर्ममाह - ' एवं खल्वित्यादि बालतवोकम्मेण ' मित्येतदन्तं व्यक्तमेव, नवरं 'एव' मिति वक्ष्यमाणेन प्रकारेण, खलुर्वाक्यालङ्कारे, 'kuNimAhAreNaM'ti कुणिमं -मांसं 'उक्कंचणयाए वंचणयाए' त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षार्थं क्षणमव्यापारतयाऽवस्थानं वञ्चनता - प्रतारणं 'पगइभट्ट्याए ऽत्ति प्रकृतिभद्रकता EXOXOXO श्रीवीरदे. sU0 34 / / 130 //
Page #143
--------------------------------------------------------------------------
________________ स्वभावत एवापरोपतापिता 'साणकोसयाएऽत्ति सानुक्रोशता-सदयता 'तमाइक्खइऽत्ति तं धर्ममाख्यातीति धर्मकथानिगमनम् 6 / अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह-'जह जरगा gammantI'tyAdigAthApaJcakaM, व्यक्तं, नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगं चेत्यादि गाथा उक्तसङग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ताः-शरीरतो दुःखिता आतितचित्ताः-शोकादि पीडिता: आर्ताद्वा-ध्यानविशेषादातिचित्ता इति, 'अट्टणियट्टियचित्तत्ति पाठान्तरं, तत्र आर्तेन नितरामदितम्-अनुगतं चित्तं येषां ते तथा, RA Fol 'अट्टदुहट्टियचित्तेत्ति वा आर्तेन दुःखादितं चित्तं येषां ते तथा 7 / जहा रागेण कडाणं कम्माणं पावगो फलविवागो । जह य परिहीणकम्मा सिद्धा सिद्धालयमुविति ॥ 6 / / (एव खलु जीवा ॥ 13 ॥ निस्सीला निव्वया णिगुणा निम्मेरा णिप्पच्चक्खाण-पोसहोववासा अक्कोहा णिक्कोहा छोणकोहा एवं माणमायालोहा अणुपुट्वेणं अट्टकम्म पयडीओ खवेत्ता उप्पि लोयग्गपइट्ठाणा हवंति) तमेव धम्म दुविहं आइक्खइ, तंजहा-अगारधम्म अणगारधम्मं च, अणगारधम्मो ताव IN इह खलु सव्वओ सव्वत्ताए मुडे भवित्ता अगारातो अणगारियं पव्वयै सवाओ पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णा दाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ बेरमणं राईभोयणाउ बेरमणं, अयमाउसो! अणगारसामइए धम्मे पण्णत्ते, एअस्स धम्मर स्स सिक्खाए उवट्ठिए निग्गंथे वा निग्गंथी वा बिहरमाणे आणाए आराहए भवति 8 / वाचनान्तरे गाथाः क्रमान्तरेणाधीयन्ते, तदन्ते च 'एवं खलु जीवा निस्सीले' त्याद्यधीयते, तत्र शील-महाव्रतरूपं समाधानमात्रं वा 'Nivvaya'tti व्रतानि-अनुब्रतानि 'NigguNa'tti गुणा-गुणव्रतानि 'निम्मेर त्ति निर्मर्यादा मर्यादा च-गम्यागम्यादिव्यवस्था 'णिप्पञ्चक्खाणपोसहोववासा' तत्र प्रत्याख्यानं-पौरुष्यादि पौषधः-अष्टम्यादिपर्वदिनं तत्रोपवसनं पौषधोपवासः, 'akkoha'tti क्रोधोदयाभावात् 'णिकोहा' उदयप्राप्तक्रोधस्य विफलताकरणात, अत एव 'छोणकोहा' क्षपितक्रोधाः एवं मानाद्यभिलापका अपि 'अणपुवेणं' aNamicchamIsasamma'mityAdinA क्रमेण । 391
Page #144
--------------------------------------------------------------------------
________________ श्रीवीरदे. औपपाति 'अथाधिकृतवाचना-'इह खलु' इहैव मर्त्यलोके ऽसव्वओ सव्वत्ताएऽत्ति सर्वतो द्रव्यतो भावतश्चेत्यर्थः, सर्वात्मना सर्वान् क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः, एते च मुण्डो भूत्वेत्यस्य विशेषणे अनगारितां प्रवजितस्येत्येतस्य वा, 'अयमाउसोऽत्ति अयमायुष्मन् 'अणगारसामइएऽत्ति अनगाराणां समय-समाचारे सिद्धान्ते वा भवो अनगारसामायिक: अनगारसामायिक वा 'सिक्खाए' शिक्षायाम्-अभ्यासे । 'आणाएऽत्ति आज्ञया विहरन् आराधको भवति ज्ञानादीनाम, अथवा आज्ञाया-जिनोपदेशस्याराधको भवतीति 8 / ॥ 132 / / अगारधम्म दुवालसविहं आइक्खइ, तंजहा-पंच अणुव्वयाई तिण्णि गुणवयाइं चत्तारि सिक्खावयाई, पंच अणुव्वयाई, तंजहाथूलाओ पाणाइवायाओ बेरमणं थूलाओ मुसावायाओ वेरमणं थूलाओ अदिन्नादाणाओ वेरभणं सदारसंतोसे इच्छापरिमाणे, तिण्णि गुणव्वयाई तंजहा-अणत्थदंडवेरमणं दिसिध्वयं उपभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई, तंजहा-समाइअं देसावगासियं पोसहोववासे । अतिहिसंयास्स विभागे (अतिहिसंविभागे), अपच्छिमा मारणंतिआ सलेहणाजूसणाराहणा अयमाउसो! अगारसामइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए समणोवासिआ वा विहरमाणे आणाइ आराहए भवति 9 ॥ sU0 34 / / 'अपच्छिमा मारणन्तिया संलेहणाझसणाराहणा' अपच्छिमत्ति-अकारस्यामङ्गलपरिहारार्थत्वात्पश्चिमा-पश्चात्कालभाविनी अत एव । मारणान्तिको मरणरूपे अन्ते-अवसाने भवा मारणान्तिकी संलेखना-कायस्य तपसा कृशीकरणं तस्याः जूषणा-सेवा संलेखनाजूषणा आराधना-ज्ञानादिगुणानां बिशेषत्रः पालना 9 ॥ sU0 34 ॥ तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतीए धम्म सोच्चा णिसम्म हट्टतुट्ठ जाव हिअया उट्ठाए Pal उद्वेति, उट्ठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइरत्ता बंदति णमंसति वंदित्ता णमंसित्ता अत्थेगइआ मुंडे भविता अगाराओ अणगारियं पव्वइए, अत्थेगइआ पंचाणुष्वैयं सत्तसिक्खावै दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा परिसा समणं भगवं महावीरं वंदति णमंसति बंदिसा णमंसित्ता एवं वयासी-सुअक्खाए ते भते ! णिग्गंथे पावयणे, एवं सुपण्णत्ते, सुभासिए, ॥ 132 ॥
Page #145
--------------------------------------------------------------------------
________________ // 133 // सुविणोए, सुभाविए अणुत्तरे ते भंते ! णिग्गथे पावयणे 1 / धम्म णं आइक्खमाणा तुम्भे उवसमं आइक्खह, उवसमं आईक्खमाणा विवेग आइक्खह, विवेग आइक्खमाणा बेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्थि णं अण्णे X केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुणं इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूआ तामेव दिसं पडिगया । / sU0 35 ॥ तए णं कणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतीए धम्म सोचा णिसम्म हटतुट्ठ जाव हियए उट्ठाए उद्वेइ उडाए उद्वित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेति 2 ता वंदति णमंसति बंदित्ता णमंसित्ता एवं वयासी-सु। अक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए |suu0 36 / तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतीए धम्म सोचा णिसम्म हट्टतुट्ठ जाव हिअयाओ उट्ठाए । उद्वित्ता समणं भगवं महाबीर तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति 2 ता बंदंति णमंसति वंदित्ता णमंसित्ता एवं बयासी-सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसि पाउन्भूआओ तामेव दिसि पडिगयाओ । समोसरणं सम्मत्तं ॥ sU0 37 / / 'महैमहालिया mahaccaparisa'tti महातिमहती-अतिगरीयसी महत्पर्षत (महापरिषद्)-महत्त्वोपेतसभा महतां समूह इत्यर्थः, 'maNasaparisa'tti तु ब्यक्तमेव, 'सोचा nisamma'tti श्रुत्वा-आकर्ण्य निशम्य-अवधार्येति "उटाए urdui'tti उत्थया-कायस्योर्ध्वभवनेन 'सुयक्खाए' त्ति सुष्ठु आख्यातं सामान्यभणनतः 'सुपण्णत्ते' सुष्ठु प्रज्ञप्तं विशेषभणनतः 'सुभासिए' सुभाषितं वचनव्यक्तितः 'सुविणीए' सुविनीतं शिष्येषु & सुष्टु विनियोजितं 'सुभाविए' सुष्ठु भावितं-तत्त्वभणनात्, 'उवसमं Aikkhaha'tti क्रोधादिनिरोधमित्यर्थः, 'vivegaM'ti बाह्यग्रन्थत्यागमित्यर्थः, 'वेरमणं ति मनसो निवृत्ति 'धर्मम्' उपशमादिरूपं ब्रूथेति हृदयं, 'नत्यि गति न प्रभवति-न शक्तो भवति 'आइक्खित्तएऽत्ति आख्यातुं,
Page #146
--------------------------------------------------------------------------
________________ र कम् औपपाति-ओल् 'किमंग पुणत्ति अङ्गत्यामन्त्रणे, किं पुनरिति विशेषद्योतनार्थः, 'उत्तरतर' प्रधानतरं 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् प्रकटी- उपपात0 - भूता-आगतेत्यर्थः समवसरणवर्णकः । / sU0 35 ॥ sU0 36-37 // तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभई नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचौ रंस-संठाणसंठिए बैरोसह-नारायसंघयणे कणग-पुलक-निग्घसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे घोरतवे उराले घोरे घोरगुणे 4 ॥ 134 ॥ घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढंजाणू अहोसिरे झाण0 कोटोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरति 1 / 'तणं kAleNaM'mityAdi व्यक्तं, नवरं 'सत्तुस्सेहेऽत्ति सप्तहस्तोच्छ्यः , विशेषणद्वगं वागमसिद्ध, 'कणगपुलगनिग्घसपम्हगोरे' कनकस्य- 101 PS सुवर्णस्य पुलको-लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहा देशैः पुलक:-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहुलत्वं तद्वद् यो गौरः स तथा, 'उग्गतवे उग्रम्-अप्रधृष्यं । | तपोऽस्येत्युग्रतपा: 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेज: तपो यस्य स तथा, 'तत्ततवे तप्तं-तापितं तपो येन स तप्ततपाः एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्य तेन तपसा स्वात्माऽपि तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवे' महातपाः प्रशस्ततपाः बृहत्तपा वा 'ओरालेऽत्ति भीमः कथम् ?-अतिकष्ट तपः कुर्वन पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, aparastvAha'orAle'tti उदारः-प्रधानः 'ghora'tti घोरो-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्ष घोरमाहः, 'घोरगणे' घोरा-अन्यैर्दुरनुचरा गुणा:-मूलगुणादयो यस्य स तथा, 'घोरतबस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छुडसरीरे' उच्छडम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तलींना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या
Page #147
--------------------------------------------------------------------------
________________ / / 135 / / विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊड्ढजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्ध्वं जानुनी यस्य स ऊर्ध्वजानुः, 'अहोसिरे' अधोमुखो नोर्ध्वं तिर्यग्वा निक्षिप्तदृष्टिरिति भाव:, 'झाणकोट्टोवगए' ध्यानमेव कोष्ठो ध्यान - कोष्ठस्तमुपगतो यः स तथा यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्य - न्द्रियमनस्यधिकृत्य संवृतात्मा भवतीति भावः 1 / तए णं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकौहल्ले संजायसढे संजाय संसए संजायको हल्ले समुप्पण्णसड्ढे समुप्पण्णससए समुप्पण्णकोऊहल्ले उठाए उट्ठेइ उठाए उट्ठित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिवखुत्ती आयाहिणं पयाहिण करेति तिवखुत्तो आयाहिणं पयाहिणं करेता वंदति णमंसति वंदिता णमंसित्ता णञ्चासरणे फाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी 2 / 'जायसढे' जाता - प्रवृत्ता श्रद्धा- इच्छाऽस्येति जातश्रद्धः क्व ? - वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने, 'जायसंसए' जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्द्धारितार्थं ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं स त्वेवं तस्य भगवतो जातः, यथा - श्रीमन्महावीरवर्द्धमानस्वामिना प्रथमाङ्गप्रथम श्रुतस्कन्धप्रथमाध्ययने प्रथमोद्देशके आत्मन उपपात उक्तः, स किमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूप:, 'जायकौहल्ले' जातं कुतूहलं कौतुकं यस्य स तथा कीदृशमुपपातं भगवान्वक्ष्यतीत्येवंरूपजातश्रवणौत्सुक्य इत्यर्थः, 'उप्पन्न - सड्ढे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्ध:, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदो ?, कविद्, अथ किमर्थं तत्प्रयोग: ?, उच्यते, हेतुत्वप्रदर्शनार्थः तथाहि उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसडढे' इत्यादौ च संशब्द: प्रकर्षादिवचनः, अपरस्त्वाह- जाता श्रद्धा प्रष्टुं यस्य स जातश्रद्धः कथं जातश्रद्धो ?, यस्माज्जातसंशयः, कथं संशय: अजनि ? यस्मात प्राक्कुतूहलं - किंविधो नामायमुपपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्न सज्जातसमुत्पन्न श्रद्धादय ईहा पायधारणाभेदेन वाच्या न SOXOX । / / 135 / /
Page #148
--------------------------------------------------------------------------
________________ उपपात sU038 औपपातिर इति उपोद्घातग्रन्थो व्याख्यातः 2 / जीवे णं भंते ! असंजए अविरए अप्पडिहय-पच्चक्खाय-पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्म अण्हाति ? हंता अण्हाति 1, 3 / जीवे णं भंते ! असंजा-अविरा-अप्पडिहय-पच्चक्खाय-पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिज्ज पावकम्म अण्हाति ?, हंता अण्हाति 2, 4 / जीवे गं भंते ! मोहणिज्ज कम्मं वेदेमाणे किं मोहणिज्ज कम्म बंधै ? ॥ 136 / / वेअणिज्जं कम्मं बंधै ?, गोअमा !, मोहणिज्जंपि कम्मं बंधै वेअणिज्जंपि कम्मं बंधति, णण्णत्थ चरिममोहणिज्ज कम्म वैदेमाणे वेअणिज्जं कम्मं बंधै णो मोहणिज्ज कम्मं बंधै 3, 5 / जोवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए 2 असंखुडे एगंतदंडे एगंतबाले एगंतसुत्ते ओसण्णतसपाणघाती कालमासे कालं किच्चा णिरइएसु उववज्जति ?, हंता उववज्जति 4,6 / जीवे गं भंते ! असंजए अविरए अपडिहयपच्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिआ ?, गोअमा ! अत्थेगैया देवे सिया अत्थेगैया णो देवे सिया, से केण?णं भंते ! एवं बुच्चै-अत्थेगइआ देवे सिआ अत्थेगइआ णो देवे सिआ ? गोयमा !, जे इमे जीवा गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाहसण्णिवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकाम-अण्हाणक-सीयायव-दंसमसग-सेअ-जल्ल-मल्ल-पंकपरितारेण अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवताए उबवत्तारो भवति, तहि तेसि गती तहि तेसि ठिती तहि तेसि उववाए पण्णत्ते 7 / / अथाभिधित्सितोपपातस्य कर्मबन्धपूर्वकत्वात् कर्मबन्धप्ररूपणायाह-'जीवे ण' मित्यादि, 'असंजयाविरयाप्पडिहयपच्चक्खायपावकम्मेऽअसंयत:-असंयमवान अविरत:-तपसि न विशेषेण रतः, अथवा कस्मादसंयतो?,यस्मादविरतो-विरतिजितः, तथा न प्रतिहतानि-सम्यक्त्वप्राप्त्या हस्वीकृतानि प्रत्याख्यातानि च-सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पापकर्माणि-ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकाल 6
Page #149
--------------------------------------------------------------------------
________________ // 137 // कृतानि निन्दाद्वारेण प्रत्याख्यातानि अनागतकालभावोनि निवृत्तितः पापकर्माणि-प्राणातिपातादिपापक्रिया येन स तथा, तन्निषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्वपदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रियः-कायिक्यादिक्रियायुक्त: 'असंवुडे' असंवृतः-अनिरुद्धन्द्रियः 'एगंतदंडे' एकान्तेनैव-सर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतबाले' सर्वथा मिथ्यादृष्टिः, अत एव । 'एगतसुत्ते' सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः 'पापकर्म' ज्ञानावरणाद्यशुभं कर्म 'अण्हाइ' आनौति-आश्रवति बध्नातीत्यर्थः, हन्तेति कोमलामन्त्रणे प्रत्यवधारणाओं वा, 'uNhAi'tti आनौत्येव बध्नात्येवेत्युत्तरं, न ह्यसंयतादिविशेषणो जीवः कस्याश्चिदवस्थाबां कर्म न बध्नातीति 1, 3 / तृतीयसूत्रे ऽणण्णत्थ चरिममोहणिज्ज कम्मं वेदेमाणे वेअणिज्ज कम्मं बंधै णो मोहंणिज्जति नन्नत्थत्ति-नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बध्नाति, अयोगिन एव वेदनीयस्याबन्धकत्वात न पुनर्मोहनीयं बध्नाति, सूक्ष्मसम्परायस्य मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वात् यदाह--'सत्तविहबंधगा होंति पाणिणो आउवज्जियाणं तु । तह सुहमसंपराया छविहबंधा विणिद्दिठ्ठा ॥ 1 ॥ मोहाउयवज्जाणं पयडीणं ते उ बंधगा भणिया" 3, 5 / अथाभिधित्सितोपपातनिरूपणायाह-'जीवे Na'mityAdi, व्यक्तं, नवरं 'उस्सण ति बाहुल्यत: 'कालमासे कालं किच्चत्ति मरणावसरे मरणं विधायेत्यर्थः 4, 6 / 'इओ चुए पेच्चति इत: स्थानान्मर्त्यलोकलक्षणाञ्चयुतो-भ्रष्ट: 'प्रेत्य' 'जन्मान्तरे देवः स्यात 'से केण?ण ति अथ केन कारणेनेत्यर्थः, 'जे इमे jIva'tti य इमे-प्रत्यक्षासन्नाः जीवा:-पञ्चेन्द्रियतिर्यङ्मनुष्यलक्षणाः, ग्रामागरादयः प्राग्वत्, 'अकामतण्हाएऽत्ति अकामानां-निर्जराद्यनभिलाषिणां सतां तृण्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम्, 'अकाम-अण्हाणग-सीयायव-दंसमसग-सेयजल्लमल्ल-पंकपरितावेणं' इह स्वेद:-प्रस्वेदो याति च लगति चेति जल्लो-रजोमानं मल्ल:-कठिनीभूतः पङ्को-मल एव स्वेदेना 1 सप्तविबन्धका भवन्ति प्राणिन आयुर्बानामेव । तथा सूक्ष्मसम्परायाः षड्विधवन्धका विनिर्दिष्टाः । / 1 / / मोहयुर्वानां प्रकृतीनां ते तु बन्धका भणिताः ।
Page #150
--------------------------------------------------------------------------
________________ उपपात. sU038 ओपपाति टीभूतः अग्नानादयस्तु प्रतीताः अस्नानादिभिर्यः परिताप: स तथा तेन, 'अप्पतरो वा भुज्जतरो वा kAlaM'ti प्राकृतत्वेन विभक्तिपरिणामाकम् । दल्पतदं वा भूयस्तरं वा कालं यावत aNNataresu'tti बहूनां मध्ये एकतरेषु 'वाणमंतरेसुत्ति व्यन्तरेषु-देवलोकेषु-देवजनेषु मध्ये ऽतहि तेसि IN गैऽत्ति 'तस्मिन्' वानमन्तरदेवलोके 'तेषाम्'-असंयतादिविशेषणजीवानां 'गतिः' गमनं 'Thii'tti अवस्थानम् 'उववाओऽत्ति देवतया भवनम् 7 / तेसि णं भंते ! देवाणं केवइअं कालं ठिई पण्णत्ता ?, गोअमा! दसवाससहस्साई ठिई पप्णता 8 / अस्थि णं भंते ! तेसि देवाणं इड्ढी इ वा जुई इ वा जसे ति (उढाणे इ वा कम्मे इ वा) वा बले ति वा वीरिए इ वा पुरिसक्कारपरिक्कमे इ वा?, हंता अस्थि 9 / ते गं भंते ! देवा परलोगस्साराहगा ?, णो तिणटे सम? 5, 10 / से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बडमडंब-दोणमुह-पट्टणासम-संबाह-सण्णिवेसेसु मणुआ भवंति, तंजहा-अंडबद्धका णिअलबद्धका हडिबद्धका चारगबद्धका हत्थच्छिन्नका पायच्छिन्नका कण्णच्छिण्णका णवकच्छिण्णका उच्छिन्नका जिन्मच्छिन्नका सीसच्छिन्नका मुरवच्छिन्नका मज्झछिन्नका बैकच्छच्छि। न्नका हियउप्पाडियगा णयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगा गेवच्छिण्णका तंडुलच्छिण्णका कागणिमंसक्खाइयया ओलंबिया लंबिअया घंसिअया धोलिया फाडिअया (पीलिअया) सूलाइअया सूलभिष्णका खारवत्तिया वज्झवत्तिया सोहपुच्छियया दवग्गिदडिढगा पंकोसण्णका पके खुत्तका वलयमयका वसट्टमयका णियाणमयका अंतोसल्लमयका गिरिपडिअका तरुपडियका मरु (भर)पडियका गिरिपक्वंदोलिया तरुपक्खंदोलिया मरुपवखंदोलिया जलपवेसिका जलणपवेसिका विसभविखतका सत्थोवाडितका वेहाणसिआ गिद्धपिट्रका PM कतारमतका दुभिक्खमतका असंकिलिट्ठपरिणामा ते कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवति, तहि तेसि गती तहि तेसि ठिती तहिं तेसि उववाए पणत्ते 11 / तेसि णं भंते ! देवाणं केवै कालं ठिती पण्णता ?, गोअमा!, बारसवाससहस्साई ठिती पण्णत्ता 12 / अस्थि णं भंते ! तेसिं देवाणं इडढी इ वा जुई इ वा जसे इ वा बले इ वा बोरिए इ वा पुरिसक्कारपरिक्कमे इ वा ?, हंता अत्थि 13 / ते णं भंते ! देवा परलोगस्साराहगा ? णो तिणढे समढे 6, 14 / / / 138 //
Page #151
--------------------------------------------------------------------------
________________ / / 139 // इड्ढी iva'tti ऋद्धि-परिवारादिसम्पत 'जुई iva'tti द्यति:-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोग उपप्रदर्शनार्थः, 'जसे iva'tti यशः-ख्यातिः, वाशब्दो विकल्पार्थः, क्वचित्पठ्यते-'उहाणे इ वा कम्मे । | इ वत्ति तत्रोत्थानम -ऊर्वीभवनं कर्म च-उत्क्षेपणादिका क्रिया 'बले iva'tti बले शारीरः प्राणः 'बीरिए इवा' वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरिक्कमे इ बत्ति पुरुषकार:-पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, 'हतेऽत्ति एवमेवेत्यर्थः 'ते णं देवा परलोगस्स ArAhaga'tti ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य जन्मान्तरस्य निर्वाणसाधनानुकलस्य 'आराधका' निष्पादका इति प्रश्नः ?, 'नो इणद्वेत्ति नायमर्थः 'समढेऽत्ति समर्थः-सङ्गत इत्युत्तरम्, अयमभिप्रायो-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः । स्युस्त एवावश्यंतयाऽऽनन्तर्येण पारम्पर्येण वा निर्वाणानुकलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः 5, 10 |'से जे' इत्यादिसूशं व्यक्त नवरं सेशब्दोऽथशब्दार्थः, अथशब्दश्चेह वाक्योपक्षेपार्थो, ग्रामादयः प्राग्वत , 'aMDubaddhaga'tti अण्डूनि अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः "niyalabaddhaga'tti निगडानि-लोहमयानि पादयोर्बन्धनानि 'haDibaddhaga'tti हडिः-खोटकः 'चारगबद्धगत्ति चारको-गुप्तिः 'muravacchinnaga'tti मुरजो-गलघण्टि का 'majjhacchinnaga'tti मध्य-उदरदेशः 'vaikacchacchinnaga'tti उत्तरासङ्गन्यायेन विदारिता:, 'hiyauppADiyaga'tti उत्पाटितहृदया आकृष्टकालेयकमांसा इत्यर्थः, 'vasaNuppADiyaga'tti उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'तण्डलच्छिन्नगति तण्डुलप्रमाणखण्डैः खण्डिताः 'kAgaNimaMsakhAiya'tti काकणीमांसानि तद्देहोद्धतश्लक्ष्णमांसखण्डानि तानि खादिताः 'उल्लंबियगत्ति अवलम्बितका: रज्ज्वा बद्धा गर्तादाववतारिताः, उल्लम्बितपर्यायास्तु नैते भवन्ति, उल्लम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'laMbiyaga'tti लम्बितका:-तरुशाखायां बाही बद्धाः 'ghaMsiyaga'tti घर्षितकाश्चन्दनमिव दृषदि 'gholIyaya'tti घोलितका दधिघट इव पट इब वा 'phAliyaya'tti स्फालितकाः कुठारेण दारुवच्छाटकवद्वा, पुस्तकान्तरे 'pIliyaga'tti पीडितका यन्त्ररिक्षुवदिति 'sUlAiyaga'tti । शूलाचितकाः शूलिकाप्रोता; 'sUlabhinnaga'tti मस्तकोपरि निर्गतशूलिकाः 'khAhavattiya'tti क्षारेण क्षारे वा तो (मो)क्षकतरुभस्मादिनिर्मित 9 ॥
Page #152
--------------------------------------------------------------------------
________________ तिकम् औपपा- I महाक्षारे वर्तिता-वृत्ति कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः-क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः, उपपा0 'vajjhavattiya'tti वप्रेण सह वृत्ति कारिताः वर्द्धपात्रिता वा-तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा, 'sIhapucchiyaya'tti इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात ततः सोहपुच्छं कृतं सञ्जातं वा येर्षा ते सिंहपुच्छितास्त एव सिंहपुच्छितकाः, सिंहस्य हि मैथुनान्निवृत्त स्यात्याकर्षणात कदाचिन्मेहनं त्रुटयति एवं ये क्वचिदपराधे राजपुरुषस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा ॥ 14 ॥ कृकाटिकातः पुतप्रदेशं यावद्येषां वध उत्कर्त्य सिहपुच्छाकारः क्रियन्ते ते तथोच्यन्ते इति, 'davaggidaDDiga'tti दवाग्निः-दावानलस्तेन ये 6 दग्धास्ते तथोक्ता: 'paMkosannaga'tti पङ्के ये अवसन्न:-सर्वथा निमग्नास्ते पङ्कावसन्नाः 'पके khuttaga'tti पके मनाङ् मग्नाः केवलं तत उत्तरोतुमशक्ताः 'valayamayaga'tti वलन्तः-संयमाद् भ्रश्यन्त: अथवा बुभुक्षादिना वेल्लन्तो ये मृतास्ते वलन्मतका: 'vasaTTamayaga'tti वशेनविषयपारतन्त्र्येण ऋताः-पीडिता वार्ताः, वशं वा-विषयपरतन्त्रतां ऋता-गता वशास्तेइ सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति "णियाणमयगति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'aMtosallamayaga'tti अनुद्धृतभावशल्या मध्यवर्तिभल्ल्यादिशल्या वा सन्तो ये मताः 'giripaDiyaga'tti गिरे:-पर्वतात्पतिता: गिरिर्वा-महापाषाण: पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'marupaDiyaga'tti मरौ-निर्जलदेशे पतिता ये ते तथा, मरोर्वा-निर्जलदेशावयवविशेषात स्थलादित्यर्थः पतिता यो ते तथा, 'bharapaDiyaga'tti क्वचित्तत्र भरात -तृणकर्पासादिभरात्पतिता भरो वा पतितो योषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षे-पर्वतपार्श्व छिन्नटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा, तेषां च तदन्दोलनमन्दोलकात्पातेनात्मनो मरणार्थम , एवं तरु- ॥ 14 ॥ पक्षान्दोलकादयोऽपीति, 'satthovADiyaga'tti शस्त्रेणात्मानमवपाटयन्ति-विदारयन्ति मरणार्थं ये ते तथा, 'vehANasiga'tti विहायसि-आकाशे र तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वहायसं तदस्ति येषां ते प्राकृतशैलीवशात् वेहाणसिया, "गिद्धपट्टगति ये मरणार्थ पुरुषकरिकरभरासभादिकलेवरमध्ये निपतिताः सन्तो गृधेः स्पृष्टास्तुण्डै विदारिता म्रियन्ते ते गघ्नस्पृष्टकाः 'असंकिलिट्ठपरिणामत्ति, अक्लिष्टपरिणामा
Page #153
--------------------------------------------------------------------------
________________ / / 141 / / हि महार्त (मोहात) रौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः 6, 11 / से जे इमे गामागर-णयर-निगम - रायहाणि - खेड - कब्बड-मडंब - दोणमुह-पट्टणासम-संबाह- संनिवेसेसु मणुआ भवंति, तंजहा - पगइभद्दगा पगइउवसंता पगैपतणुको हमाणमायालोहा मिउमद्दवसंपण्णा अल्लिणा ( भद्दगा) विणी अम्मापि उस्सूसका अम्मापणं अणतिक्कमणिजवयणा अपिच्छा अप्पारंभा अप्यपरिग्गहा अप्पेणं आरंमेण अप्पेणं समारंभेणं अध्पेणं आरंभ समारंभेणं वित्ति कप्पेमाणा बहूई बसाई आज पालति पालिता कालमासे कालं किचा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उबवत्तारो भवति, तर्हि तेसि गती तह तेस ठिनी तहि तेसि उबवाए पण्णत्ते, तेसि णं भंते! देवाणं केवइअं कालं ठिती पण्णत्ता ?, गोयमा ! चौदसवास सहस्सा 7, 15 / 'पगभग 'त्ति प्रकृत्या स्वभावत एव न परानुवृत्त्यादिना भद्रकाः - परोपकारकरणशीलाः प्रकृतिभद्रकाः 'पगइउवसंता' इत्यत्र उपशान्ताः - क्रोधोदयाभावात् 'पगइतणुको hamANamAyaloha'tti सत्यपि कषायोदये प्रतनुक्रोधादिभावा: 'मिउमद्दवसंपन्न त्ति मृदु यन्मार्दवम् - अत्यर्थमहङ्कृतिजयं ये सम्पन्नाः - प्राप्तास्ते तथा 'आलीण' त्ति आलीना - गुरुमाश्रिताः, 'bhaddaga'tti क्वचित्तत्र भद्रका: - अनुपतापकाः सेव्य (सद्य ) शिक्षागुणात्, तत एव विनीताः, एतदेवाह - 'अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषकाः - सेवकाः, अत एव 'अम्मापिऊणं अणैक्कमणिज्जवयणा' इहैवं सम्बन्धः - अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा 'अपिच्छा' अमहेच्छा : 'अप्पारंभा अप्पपरिग्गह' त्ति इहारम्भः - पृथिव्यादिजीवोपमर्दः कृष्यादिरूपः परिग्रहस्तु धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह - 'अप्पेण आरंभेण' मित्यादि, इहारम्भो - जीवानां विनाशः समारम्भः - तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतद्वयं वित्तिति वृत्ति - जीविकां 'kappemANa'tti कल्पयन्तः कुर्वाणाः 7, 15 / से जाओ इमाओ गामागर-णयर- णिगम - रायहाणि खेड- कब्बड - मडंब - दोणमुह-पट्टणासम - संबाहसंनिवेसेसु इत्थियाओ भवंति । / 141 / /
Page #154
--------------------------------------------------------------------------
________________ उपपात sa038 औपपाति जहा-अंतो अंतेउरियाओ गयपइआओ मयपइआओ बालविहवाओ छड्डितल्लिताओ माइरक्खिआओ पिअरविखआओ भायरविखआओ (पैरविखकम् । ंओयाओ) कुलघररक्खिआओ ससुर-कुल-रक्खिआओ (मित्तनाइ-नियग-संबंधि-रक्खियाओ) परूढ-णह-केस-कक्ख (मंसु) रोमाओ बबगय। पुप्फ-गंध-मल्लालकाराओ अण्हाणग-सेअ-जल्ल-मल-पंकपरिताविआओ ववगयखीर-दहि-णवणीअ-सप्पि-तेल्ल-गुल-लोण-महु-मज-मस-परि चत्तकयाहाराओ अप्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्ति क्प्पेमा॥142॥ जीओ अकामबंभचेरवासेणं तमेव पैसेज्जं णाइक्कमै, ताओ णं इत्थिआओ एयारूवेणं विहारेण विहरमाणीओ बहूई वासाई से तं चेव जाव चउट्टि वाससहस्साई ठिई पण्णत्ता 8, 16, / से जाओ इमातोत्ति अथ या एता अंतो अंतेउरियाओऽत्ति अन्तः-मध्ये अन्तःपुरस्येति गम्यं 'कुलघररक्खियाओत्ति कुलगृह पितृगह 'मित्तनाइनिययसंबंधिरक्खियाओऽत्ति ववचित्, तत्र मित्राणि पितृपत्यादीना तासामेव वा सुहृदः एवं ज्ञातयो-मातलादिस्वजना निजका-गोत्रीयाः सम्बन्धिनो-देवरादिरूपाः 'परूढणहकेसकक्खरोमाओऽत्ति प्ररूढा-वृद्धिमुपगताः विशिष्टसंस्काराभावान्नखादयो यासां तास्तथा, पाठ.न्तरे ऽपरूढनहकेसमंसुरोमाओत्ति इह श्मश्रुणि-कूर्चरोमाणि, तानि च यद्यपि स्त्रीणां न भवन्ति तथापि कासाञ्चिदल्पानि भवन्त्यपीति तद्ग्रहणम्, 'अण्हाणग-सेयजल्लमलपंकपरितावाओं' अस्नानकेन हेतुना स्वेदादिभिः परितापो यासां तास्तथा, तत्र स्वेदः-प्रस्वेदः जल्लो-रजोमात्रं मल:-कठिनीभूतं तदेव पङ्कः-स्वेदेनार्दीभूतं तदेव, 'ववगयखीरदहि-णवणीय-सप्पितेल्ल-गुललोण-महुमज्जमंस-परिचत्तकयाहाराओऽत्ति व्यपगतानि क्षीरादीनि यतस्तथा परित्यक्तानि मध्वादीनि 3 येन स एवंविधः कृतः-अभ्यवहृत आहारो यकाभिस्तास्तथा, 'तमेव पैसेजं नाइक्कमति' या निधुवनार्थमाश्रीयते तामेव पतिशम्यां-भर्तृशयनं नातिकामन्ति-उपपतिना सह नाऽऽश्रयन्तीति 8, 16 / से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाहसन्निवेसेसु मणुआ भवंति, तंजहा-दगबीया दगतैया दगसत्तमा दगसए क्कारसमा goama-golbaia-gihidhamma-dhammacitaka-aviruddha-viruddha-vuDDasAvakappabhio tesi maNuANaM KI // 142 //
Page #155
--------------------------------------------------------------------------
________________ No kappai इमाओ नव रसविगईओ आहारित्तए, तंजहा-खीरं दहि णवणीयं सप्पि तेल्लं फाणिय महु~ मज्जं मंसं, णण्णत्थ एकाए सरसवविगइए. ते णं मणुआ अप्पिच्छा तं चेव सव्वं णवरं चौरासीइ वाससहस्साई ठिई पण्णत्ता 9, 17 / 'dagabIya'tti ओदनद्रव्यापेक्षया दकम-उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः 'dagataiya'tti . ओदनादिद्रव्यद्वयापेक्षया दकमुदकं तृतीयं येषां ते दकत तीया 'dagasattama'tti ओदनादीनि षट् द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, एवं दगएक्कारसमा एतदपीति, 'गोतमगोव्वैय-गिहिधम्मधम्मचितक-अविरुद्धविरुद्धवुड्डसावगप्पभिवओऽत्ति गौतमो-ह्रस्वो बलीवर्दस्तेन गृहीत्पाद्प्त्नादिवि॥143॥ चित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोव्वैयति-गोव्रतं योषामस्ति ते गोत्रतिकाः, ते हि गोषु ग्रामानिर्गच्छन्तीषु निर्गच्छन्ति चरन्तीषु चरन्ति पिबन्तीषु पिबन्ति आयान्तीष्वायान्ति' शयानासु च शेरते इति, उक्तं च-गावीहि समंनिग्गमपवेससयणा सणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विहाविता ॥ 1 ॥ ' 'गृहधर्माणो' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादि. IN रूपगृहस्थधर्मानुगताः 'धर्मचिन्तका' धर्मशास्त्रपाठकाः सभासदा इत्यर्थः, 'अविरुद्धाः' वैनयिकाः उक्तं च-"अविरुद्धो विणयकरो देवाईण पराए~ भ्त्तीए। जह वेसियायणसुओ एवं अन्नेऽवि नायव्वा ॥ 1 ॥ ' विरुद्धा-अक्रियावादिनः केचिदात्माद्यनभ्युपगमेन बाह्यान्तरविरुद्धत्वात्, वृद्धाः-तापसा वृद्धकाल एव दीक्षाभ्युपगमात्, आदिदेवकालोत्पन्नत्वेन च सकललिङ्गिनामाद्यत्वात्, श्रावका-धर्मशास्त्रश्रवणाद् ब्राह्मणाः अथवा वृद्धशावका ब्राह्मणाः, एते प्रभृति:-आदियेषां ते ऽतथा, 'NavaNIya'ti म्रक्षणं 'सप्पिति घृतं 'phANiya'ti गुडं 'णण्णत्थ एक्काए सरिसवविगईए त्ति न इति आहारनिषेधः अन्यत्र तां वर्जयित्वेत्यर्थः, एकस्याः सर्षपविकृतेः सर्षपतैलविकृतरित्यर्थः 9, 17 / से जे इमे गंगाकुलगा वामपत्था ताबसा भवंति, तंजहा-होत्तिया पोत्तिया कोत्तिया जण्णई सड्डई घालई huMpauTThA दत्तुक्खलिया 1 गोभिः समं निर्गमप्रवेशशयनाशनादि प्रकृर्वन्ति । भुञ्जते यथा गावस्तिर्यग्वासं विभावयन्तः । / 1 ॥ 2 अविरूद्धो विनयकरो देवीदानां पराया भक्त्या । यथा वैश्यायनसुतः एवमन्येऽपि ज्ञातव्या: / / 1 ॥ 3 मले अविरूद्धेत्यादितः समासः । .
Page #156
--------------------------------------------------------------------------
________________ औपपाति उपपात sa038 कम् ॥ 144 ॥ उम्मज्जका सम्मज्जका निमज्जका संपक्खाला दक्खिणकूलका उत्तरकूलका संखधमका कुलधमका मिगलुद्धका हत्थितावसा उदंडका दिसापोकिखणो वाकवासिणो अंबुवासिणो बिलवासिणो चे (वे) लवासिणो जलवासिणो रुक्खमलिआ अंबुभक्खिणो वाउभकिखणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा बीयाहारा परिसडिय-कंदमूल-तय-पत्त-पुप्फ-फलाहारा जलाभिसेअकढिणगाया (गायभूया) आयावणाहिं पंचग्गितावेहि इंगालसोल्लियं कडुसोल्लियं कंडसोल्लि यपिव अप्पाणं करेमाणा बहूई वासाई परियाय पाउणंति बहूई वासाई परियाय पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइसिएसु देवसु देवताए उववत्तारो भवंति. पलिओवम वाससयसहस्समन्भहिअं ठिई, आराहगा?, णो इण? सम? 19, सेसं तं चेव 18 / ____ 'gaMgAkUlaga'tti गङ्गाकूलाशिताः 'vAnappattha'tti वने-अटव्यां प्रस्था-प्रस्थानं गमनमवस्थानं वा वन प्रस्था सा अस्ति येषां तस्यां वा भवा वानप्रस्थाः-ब्रह्मचारी गृहस्थश्च,वानप्रस्थो यतिस्तथे' त्येवंभूततृतीयाश्रमवर्तिनः 'होत्तियत्ति अग्निहोत्रिकाः 'पोत्तिय' वस्त्रधारिणः कोत्तियत्ति भूमिशायिन: 'जन्नईत्ति यज्ञयाजिनः 'सड्डइति थाद्धाः 'थालैऽत्ति गृहीतभाण्डाः 'huMbauTu'tti कुण्डिकाशमणाः 'daMtukkhaliya'tti फलभोजिनः 'ummajjaka'tti उन्मज्जनमात्रेण ये स्नान्ति 'संमजगत्ति उन्मज्जनस्यवासकृत्करणेन ये स्नान्ति 'निमज्जकत्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'saMpakkhAla'tti मृत्तिका दिघर्षणपूर्वक रोऽङ्ग क्षालयन्ति 'dakkhiNakUlaga'tti गर्गङ्गाया दक्षिणकूल एव वस्तव्यम् 'uttarakUlaga'tti उक्तविपरीताः 'saMkhadhamaga'tti शङ्खध्मात्वा ये जमन्ति (भुञ्जन्ति ) यद्यन्यः कोऽपि नागच्छतीति 'kUladhamaga'tti ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'miyaluddhaya'tti प्रतीता एब, 'hatthitAvasa'tti ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'uDuMDaga'ti ऊर्तीकृतदण्डा गे सञ्चरन्ति 'दिसापेक्खिणोऽत्ति उदकेन दिशः प्रोक्ष्य गे फलपुष्पादि समुच्चिन्वन्ति 'वाकवासिणोत्ति वल्कलवाससः 'चेलवासिणो त्ति व्यक्त 'पाठान्तरे वेलवासिणोऽत्ति समुद्रवेलासन्निधिवासिनः 'जलवासिणो ऽत्ति मे जलनिमग्ना एवासते, शेषाः प्रतीताः, नवरं 'जलाभिसेय- | कढिणगाया' इति यो अस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतगात्रा इति बद्धाः, पाठान्तरे जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ये ते
Page #157
--------------------------------------------------------------------------
________________ / / 145 / / तथा, 'iMgAlasolliya'tti अङ्गारैरिव पक्वं 'कंडुसोल्लियं' ति कन्दुपक्वमिवेति 'पलिओवमं vAsasayasahassamabhahiya'ti मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्राभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकं च पल्योपमादित्योवं गमनिका 10, 18 / / से जे इमे जाव सन्निवेसेसु पन्वैया समणा भवंति, तंजहा-कंदप्पिया कुक्कुइया मोहरिया गीयरैप्पिया नचणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियायं पाउणंति बहूई वासाई सामण्णपरियाय पाउणित्ता लरस ठाणस्स अणालोइआप्पडिकता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवताए उववत्तारो भवति, तहि तेसि गती हि तेसि ठिती, सेसं तं चेव, णवरं पलिओवमं वाससयसहस्समन्भहियं ठिती 11, 19 / से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तंजहा-संखा जोई कविला भिउच्चा हंसा परमहंसा बहूदया कुडिव्वया कण्हपरिव्वायगा, तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति, तंजहा-कण्हे अ करकंडे य अंबडे य परासरे । कण्हे दीवायणे चेव, देवगुत्ते अ णारए ॥ 1 / / तत्थ खलु इमे अट्ठ खत्तियपरिव्वायया भवंति, तंजहा सोलई ससिहारे (य) णग्गई भग्गई तिअ । विदेहे रायाराया रायाराम बलेति a॥1॥ ते णं परिवायगा रिउव्वेद-जजुव्वेद-सामवेय अहव्वणवेय-इतिहासपंचमाणं णिग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा (वारगा) सडंगवी सद्वितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे णिरुत्ते जोतिसामयणे अण्णेसु य बहुसु बंभण्णएसु अ सत्थेसु(परिवायएसु य नएसु) सुपरिणिट्ठिया यावि हुत्या 20 / ते गं परिव्वायगा दाणघम्मं च सोअधम्मं च तित्थाभिसेअं च आघवेमाणा पण्णवेमाणा परूवेमाणा विहरंति, जण्णं अम्हे किंचि असुई भवति तण्णं उदएण य मट्टिआए अ पक्खालिअं सुई भवति, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसेअजलपूअप्पाणो अविग्घेण सग्गं गमिस्सामो, तेसि णं परिव्वायगाणं णो कप्पइ अगडं वा तलायं वा णइं वा वावि वा पुक्खरिणी वा दोहियं वा गुंजालियं वा सरं वा (सरसिं वा) सागरं वा ओगाहित्तए, णण्णत्थ अद्धाणगमणेणं, णो कप्पइ सगडं वा जाव संदमाणिअं वा दूरुहित्ता णं गच्छित्तए, तेसि णं परिव्वायगाणं णो कप्पइ आसं वा हत्थि वा उट्ट वा गोणि वा महिसं वा खरं वा ॥145 / /
Page #158
--------------------------------------------------------------------------
________________ कम् जावीप sU0 38 आपपातित दुरुहित्ता गं गमित्तए, (णणत्थ बलाभिओगेणं) तेसि णं परिव्वायगाणं णो कप्पइ नडपेच्छा इ वा जाव मागहपेच्छा इ वा पिच्छित्तए तेसि परिव्वायगाणं णो कप्पइ हरिआणं लेसणया वा घट्टणया वा थंभणया वा लसणया वा उप्पाडणया वा करित्तए, तेसि परिव्वायगाणं णो कप्पइ इत्थिकहा इ वा भत्तकहा इ वा देसकहा इ वा रायकहा इ वा चोरकहा इ वा अणत्थदंडं करित्तए, तेसि ण परि स्वायगाणं णो कप्पइ अयपायाई वा तौअपायाणि वा तंबपायाणि वा जसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा ॥ 146 ॥ अण्णयराणि वा बहुमुल्लाणि वा धारित्तए, णण्णत्थ लाउपाएण वा दारुपाएण वा मट्टिआपाएण वा, तेसिणं परिव्वायगाणं णो कप्पर्3a अयबंधणाणि वा तउअबंधणाणि वा तंबबंधणाणि जाव बहुमुल्लाणि धारित्तए, तेसि ण परिवायगाणं णो कम्पइ णाणाविहवण्णरागरत्ताई वत्थाई धारित्तए, णग्णत्थ एककाए धाउरत्ताए, तेसि णं परिव्वायगाणं णो कप्पइ हार वा अद्धहारं वा एकालि वा मुत्तालि वा कणगालि वा रयणालि वा मुवि वा कठमुरवि वा पालंबं वा तिसरयं वा कडिसुत्तं वा दसमुद्दिआणतक वा कडियाणि वा तुडयाणि वा अंगयाणि वा केऊराणि वा कुंडलाणि वा मौड वा चूलामणि वा पिणद्धित्तए, णण्णत्थ एकेणं तंबिएणं पवित्तएणं, तेसि णं परिवायगाणं णो कप्पइ गंथिमवेढिमपूरिमसंघातिमे चउविहे मल्ले धारित्तए, णण्णत्थ एगेणं कण्णपूरेणं, तेसि णं परिव्वायगाणं णो कप्पइ अगलुएण वा चंदणेण वा कुंकुमेण वा गायं अणुलिपित्तए, णण्णत्थ एक्काए गंगामट्टिआए, तेसि णं कप्पइ मागहए पत्थए जलस्स पडिगाहित्तए, सेऽवि य वहमाणे णो चेव णं अवहमाणे, सेऽवि य थिमिओदए णो चेव णं कद्दमोदए, सेऽवि य बहुपसण्णे णो चेव णं अबहुपसणे, सेऽवि य परिपूए, णो चेव अपरिपूए सेऽवि य णं दिण्णे नो चेव णं अदिण्णे, सेऽबि य पिबित्तए णो चेव णं हत्थपाय-चरुच। मसपक्खालणट्ठाए सिणाइत्तए वा, तेसि णं परिव्वायगाणं कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहित्तए, सेऽवि य बहमाणे णो चेव णं अवहमाणे जाव णो चेव णं अदिण्णे, सेऽवि य हत्थपायचरुचमसपक्खालणट्टयाए णो चेव णं पिबित्तए सिणाइत्तए वा, ते णं परिव्वायगा एयारवेणं बिहारेणं विहरमाणा बहई वासाई परियाय पाउणंति बहई वासाई परियाय पाउणित्ता कालमासे काल किच्चा SC ॥146 ॥
Page #159
--------------------------------------------------------------------------
________________ // 14711 उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसि गई तहि तेसि ठिई दस सागरोवमाई ठिई पण्णत्ता, सेसं तं चेव 12, 21 / / sU0 38 // 'पब्बइया समण' त्ति निर्ग्रन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दपिकाः-नानाविधहासकारिण: 'कुक्कुइय' त्ति कुकुचेन-कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भ्रूनयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'म हरिय' त्ति मुखरा-नानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरैपिय' ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोका प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थः 'पाउणति' ति प्रापयन्ति पूरयन्तीत्यर्थः 11, 19 / / 'परिव्वायग' त्ति मस्करिण: 'संख' त्ति सावधाः बुद्धयहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिन: 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहूदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिका: प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः-कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोधलोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिवायग' त्ति कृष्णपरिव्राजका: परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित्, कण्ड्वादयः षोडश परिव्राजका लोकतोऽव सेयाः, 'रिउ वेदजजुव्वेदसामवेयाहव्वणवेद' त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'itihAsapaMcamANaM'tti इतिहासः पुराणमुच्यते 'निग्घटुछट्टाणं' ति निघण्टु:-नामकोशः 'संगोवंगाणं ति अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चन पराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं' ति व्यक्तं 'सारय' त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय' त्ति पर्यन्तगामिनः 'धारय' त्ति धारयितुं क्षमाः 'सडंगवी' त्ति ॥ 147 / /
Page #160
--------------------------------------------------------------------------
________________ औपपाति कम् । / 148 / / षडङ्गविदः- शिक्षादिविचारका: 'सट्ठितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे' ति सङ्खघाने - गणितस्कन्धे सुपरिनिष्टिता इति योग:, अथ षडङ्गानि दर्शयन्नाह 'सिक्खाकप्पे' त्ति शिक्षा च- अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च - तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशास्त्रे 'छंदे' त्ति पद्यवचनलक्षणशास्त्रे 'निरुते' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे' त्ति ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च बहुषु 'बंभण्णएसु य' त्ति ब्राह्मणकेषु च वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिषु शास्त्रेष्वागमेषु वा वाचनान्तरे ऽपरिव्वायएस य नसुति परिव्राजक सम्बन्धिषु च नयेषु - न्यायेषु 'सुपरिनिट्ठिया यावि hotya'tti सुनिष्णाताचाप्यभूवन्निति 20 / ' आघमात्ति आख्यायन्तः - कथयन्तः 'पण्णवेमाण' त्ति बोधयन्तः 'parUvemANa'tti उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खा vAra'tti चोक्षा-विमलदेहनेपथ्याः चोक्षाचारा - निरवद्यव्यवहाराः किमुक्तं भवतीत्याह - 'सुई suIsamAyAra'tti, 'अभिसेयजलपूयप्पाणो त्ति अभिषेकतो जलेन पूयत्तिपवित्रित आत्मा यैस्ते तथा 'अविघेणं' विघ्नाभावेन, 'अगडं वत्ति अवटं - कूपं 'वावि वत्ति वापि चतुरस्र जलाशय विशेष: 'दुक्खरिणीं व' ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं वत्ति दीर्घिका-सारणी 'गुंजालियं va'tti गुञ्जालिका - वक्रसारणी 'सरसि वत्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णत्थ addhANagamaNeNaM'ti न इति यो निषेधः सोऽन्यत्राध्वगमनादित्यर्थः, 'सगडं वेत्यत्र यावत्करणादिदं दृश्यं - 'रहं वा जाणं वा जुग्गं वा गिल्लि वा थिल्लि वा पवहणं वा सीयं वेति एतानि च प्रागिव गाख्येयानीति, 'हरियाणं लेसणया वत्ति संश्लेषणता 'घट्टणया va'tti सङ्घट्टनं 'थंभणया वत्ति स्तम्भनम् - ऊर्ध्वोकरणं' 'लूसणया वत्ति कचित्तत्र भूषणं - हस्तादिना पनकादेः सम्मार्जनं 'उप्पाडणया वा' उन्मूलनं, 'अयवायाणि वेत्यादिसूत्रे यावत्करणात् त्रपुकसीसकरजतजातरूपकाच वेडन्तियवृत्तलोहकंसलोहारपुटकरीतिका मणिशङ्ख दन्त चर्मचे लशैलशब्दविशेषितानि पात्राणि दृश्यानि 'अण्णयराणि वा तहष्पगाराणि महद्धणमोल्लाई' इति च दृश्यं तत्रायो - लाहं रजतं-रूप्यं जातरूपं - सुवर्ण काचः - पाषाणविकारः वेडंतियत्ति - रूढिगम्यं वृत्तलेआहं - त्रिकुटीति यदुच्यते कांस्यलेआहं - कांस्यमेव 1 प्रकरणवसात् परिव्राज 0 [sU0 38 / / 148 / /
Page #161
--------------------------------------------------------------------------
________________ त-माल्यानि मालायामा परिम-पूरणनिर्वृत्तं वंशशलायक 'गथिमवेढिमपूरिमसंघाइमेति प्रामुद्यिआ न हारपुटकं-मुक्ताशुक्तिपुटं रीतिका-पीतला अभ्यतराणि वा एषां मध्ये एकतराणि एतद्वयतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणईं समर्थानि. महत्-प्रभूतं धनं-द्रव्यं मूल्यं-प्रतीतं येषां तानि तथा 'अलावुपाएणं ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः, तथा 'अयबन्धणाणि त्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि, 'अण्णयराइं तहप्पगाराइं महद्धणमुल्लाई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति, 'णण्णत्थ एगाए धाउरत्ताएत्ति इह युगलिकयेति शेषो दृश्यः, हारादीनि प्राग्वत् नवरं 'dasamudyiANataya'ti रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः, 'पवित्तएकत्ति पवित्रकम्-अङ्गुलीयकं 'गंथिमवेढिमपूरिमसंघाइमेत्ति ग्रन्थिमं ग्रन्थनेन निर्वृत्तं मालारूपं वेष्टिमं-मालावेष्टननिर्वृत्तं पुष्पलम्बूसकादि पूरिमं-पूरणनिर्वृत्तं वंशशलाकाजालकपूरणमयमिति सङ्घातिम-सङ्घातेन निवृत्तम् ॥149 / / इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थः 'कण्णपूरएणति कर्णपूरकः-पुष्पमयः कर्णाभरणविशेषः 'मागहए पत्थएऽत्ति । 'दो असईओ पसई दोहिं पसहिं सेइया होइ । चउसेइओ उ कुलओ चौकुलओ पत्थओ होइ & ॥ 1 ॥ चौपत्थमाढयं तह चत्तारि य आढया भवे दोणो' इत्यादिमानलक्षणलक्षितो मागधप्रस्थः, 'सेऽवि य वहमाणएऽत्ति तदपि च जलं वहमानं-नद्यादिश्रोतोबत्ति व्याप्रियमाणं वा, 'थिमिओदएऽत्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्नेऽत्ति बहुप्रसन्नम्-अतिस्वच्छं 'परिपूएऽत्ति परिपूतं वस्त्रेण गालितं 'पिबित्तएऽत्ति पातुं 'carucamasa'tti चर:-स्थालीविशेषश्चमसो-दविकेति 12, 21, ॥ sU0 38 / / / तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाई गिम्हकालसमयंसि जेट्टामूलमासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ जयराओ पुरिमतालं जयरं संपट्टिया विहाराए 1, तए गं तेसि परिव्वायगाणं तीसे अगामियाए छिन्नावाए (छिण्णोवायाए) दोहमद्धाए अडवीए कंचि देसंतरमणुपत्ताणं से पुटबग्गहिए उदए अणुपुब्वेणं परिभुंजमाणे झोणे तए णं ते परिवाया 1ढे असतिः द्वाभ्यां प्रसूतिभ्यां सेतिका भवति । चतु:सेतिकस्त कुलवश्चनुष्कुलव: प्रस्थो भवति ॥ 1 ॥ चतुष्प्रस्थमाढकं तथा चत्वारि आढकानि भवेद् द्रोणः ॥ ॥ 149 ॥
Page #162
--------------------------------------------------------------------------
________________ औपपाति ॥ 150 ॥ झोणोदगा समाणा तण्हाए पारम्भमाणा पार 2 उदगदातारमपस्समाणा अण्णमष्णं सद्दावेति सहावित्ता एवं वयासी-एवं खल देवाण अम्बड प्पिया! अम्ह इमीसे अगामिआए जाव अडवीए कंचि देसंतरमणुपत्ताणं से उदय जाव झीणे त सेयं खलु देवाणुप्पिया! अम्ह इमोसे : अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करित्तए तिकटु अण्णमण्णस्स अंतीए एअमटुं पडिसुणंति 2त्ता तीसे अमामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करेइ करिता उदगदातारमलभमाणा दोबंपि अण्णमण्णं सद्दावेन्ति सद्दावेत्ता एवं बयासी-इह णं देवाणुप्पिया! उदगदातारो णत्थि तं णो खलु कप्पइ अम्ह अदिण्णं गिहित्तए (अदिन्न भुजि तए अदिन्नं सातिज्जित्तए), तं मा ण अम्हे इयाणि आवैकालंपि अदिण्णं गिव्हामो भुजामो (अदिण्णं भुंजामो अदिन्नं सादिज्जामो) मा णं अम्हं तवलोवे भविस्सइ, त सेयं खलु अम्हं देवाणुप्पिया ! तिदंडयं कुंडियाओ य कंचणियाओ य करोडियाओ य भिसियाओ य छष्णालए य अंकसए य केसरीपाओ य पवित्तए य गणेत्तियाओ य छत्तए य वाहणाओ य पाउयाओ य धाउरत्ताओ य एगते एडित्ता गंग महाणई ओगाहित्ता वालुअसंथारए संथरित्ता संलेहणाझोसियाण भत्तपाणपडियाइक्खियाणं पाआव याणं कालं अणवकंखमाणाणं विहरित्तएत्तिकटु अण्णमण्णस्स अतिए एअमटुं पडिसुगंति, अण्णमण्णस्स अंतिए एअमट्ठ पडिसुणित्ता तिदंडए य जाब एगते एडेइ 2 गंग महाणई ओगाहेति 2त्ता वालुआसंथारए संथरति 2 वालुयासंथारए संथरंति2 वालुयासंथारयं दुहिति 2त्ता पुरत्थाभिमुहा संपलियंकनिसन्ना करयल जाव कट्ट एवं बयासी-णमोऽत्थ णं अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, नमो ॥150 ॥ 'त्यु णं अम्मडस्स परिव्वायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स, पुचि णं अम्हे अम्मडस्स परिव्वायगस्स अंतिए थूलगपाणाइवाए पञ्चक्खाए जावज्जीवाए मुसावाए अणिण्णादाणे पञ्चक्खाए जावज्जीवाए सव्वे मेहुणे पञ्चक्खाए जावज्जीवाए थूलए परिगहे पञ्चक्खाए जावज्जीवाए, इयाणि अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाए एवं जाव सव्वं परिग्गह पञ्चक्खामो जावज्जीवाए, सव्वं कोहं माणं मायं लोहं पेज दोस कलहं अभक्खाणं पेसुण्णं परपरिवायं अरैरई मायामोस मिच्छादसण
Page #163
--------------------------------------------------------------------------
________________ / / 151 // | सल्लं अकरणिज्जं जागं पञ्चक्खामो जावज्जीवाए, सध्वं असणं पाणं खाइमं साइमं चउव्विहंपि आहारं पञ्चक्खामो जावज्जीवाए, जपि य इमं सरोरं इटुं कत पियं मणण्णं मणामं पेज्ज (थेज्ज) वेसासियं संमतं बहुमतं अणुमतं भंडकरंडगसमाणं मा णं सीयं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा ण मसगा मा वातिय-सिभिय-पित्तिव-संनिवाइयविविहा रोगातंका परीसहोवसग्गा फुसंतुत्ति कटु एयपि णं चरमेहि ऊसासणीसासेहि वोसिरामित्तिकटु सलेहणाझूसणाझूसिया (संलेहणाझूसणाझूसिया) भत्तपाणपडियाइक्खिया पाओवगया कालं अणवकखमाणा विहरति, तए णं ते परिवाया बहूई भत्ताई अणसणाए छेद न्ति छेदित्ता आलोइअपडिक्कता समाहिपत्ता कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववण्णा, तहि तेसि गई दससागरोवमाई ठिई पणत्ता, परलोगस्स आराहगा, सेसं तं चेव 13, 2 / / sU0 39 / / अथ ये चरकपरिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं समर्थयन्नाह-'तेण' मित्यादि व्यक्तं, नवरं 'jeTThAmUlamAsaMsi'tti ज्येष्ठामूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः । 'अगामियाएऽत्ति अविद्यमानग्रामाया: 'छिन्नावाएऽत्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'बीहमद्धाएऽत्ति दीर्घावन दीर्घामार्गाया इत्यर्थः 1 / 'saddAviti'tti शब्दयन्ति-सम्भाषन्ते ऽमग्गण gavesaNaM'ti मार्गणं च-अन्वयधमरन्वेषणं गवेषणं च-व्यतिरेकधमरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तएऽत्ति स्वादयितुं-भोक्तुमित्यर्थः, क्वचित्त 'अदिन्नं भुंजित्तए अदिन्नं साइज्जित्तएऽत्ति पाठः तत्र 'भंजित्तएऽति भोक्तुं 'साइजित्तएऽत्ति भोजयितुं भूचानं वाऽनुमोदयितुमिति व्याख्येयं, "तिदंडएऽत्ति त्रयाणां दण्डकानां समाहारविदण्डकानि 'कंडियाओ ya'tti कमण्डलवः 'कंचणियाओ य' त्ति काञ्चनिका:-रुद्राक्षमयमालिकाः 'करोडियाओ ya'tti करोटिकाः-मृण्मयभाजनविशेषाः 'भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः (पट्टिका, दर्भासनम् ) 'छण्णालए यत्ति षण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अकुशकाः-देवार्चनार्थ वृक्षपल्लवाकर्षणार्थ अङ्कुशकाः 'केसरियाओ ya'tti केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गुलीयकानि 'गणेत्तियाओ यत्ति ॥ 15
Page #164
--------------------------------------------------------------------------
________________ // 152 // औपपाति अम्बड0 गणेत्रिका:-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता-गरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति' कम् त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्नत्ति सम्पर्यङ्क-पद्मासनं, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या tvevam'iTThati वल्लभं 'कंतति कान्तं काम्यत्वात् 'piya'tti प्रियं सदा प्रेमविषयत्वात् 'मणुण्ण ति मनोज्ञं-सुन्दरमित्यर्थः, 'मणाम ति मनसा अम्यतेप्राप्यते पुन: पुन: संस्मरणतो यत्तम्मनोऽमं 'पेजति सर्वपदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं प्रेयं वा कालान्तरनयनात्, 'थेजति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढः स्थैयसमारोपणात्, 'besAsiya'ti विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'samaya'ti सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुशो बहूनां वा मध्ये मतम्-इष्टं यत्तद्वहुमतम् 'aNumaya'ti वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'bhaMDakaraMDagasamANaM'ti आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा 'मा गं सीय' मित्यादि व्यक्तं, नवरं, माशब्दो निषेधार्थः, णङ्कारो वाक्यालङ्कारार्थः, इह च स्पशत्विति यथायोगं योजनीयम्, अथवा 'मा NaM'ti मा AI एतच्छरीरमिति व्याख्येयं, 'मा णं vAla'tti व्याला:-श्वापदभुजगाः 'rogAyaka'tti रोगाः-कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'parIsahovasagga'tti परीषहा:-क्षुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः 'फसंतु' स्पृशन्तु 'itikaTTa'tti इतिकृत्वा इत्येवमभिसन्धाय यत्पालित। मिति शेषः, 'एयपि गंति एतदपि शरीरं 'वोसिरामित्ति कटु' इत्यत्र तिकटुत्ति-इतिकृत्वा इति विसर्जन विधाय विहरन्तीति योगः, 13 salehanAjhasiya'tti संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'jhasia'tti जुष्टा वा सेविता ये ते तथा 'salehaNajhUsaNAjhUsiya'tti 01 क्वचित् तत्र संलेखनायां-कषायशरीरकृशीकरणे या जोषणा-प्रीतिः सेवा वा 'जुषी प्रीतिसेवनयो' रिति वचनात् सा तथा तया तां वा ये जुष्टा:सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति झूषिताः क्षीणा ये ते तथा, 'bhattapANapaDiyAivikhaya'tti प्रत्याख्यातभक्तपानाः 'पाओवगया' पादपोपगता वृक्षवन्निष्पन्दतयाऽवस्थिता इत्यर्थः 'कालं aNavakakhamANa'tti मरणमनवकाङ्क्षन्तः, आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तनिषेध उक्तः 'अणसणाए cheiMti'tti अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एते च यद्यपि देशविरतिमन्तस्तथापि पहिवाजक
Page #165
--------------------------------------------------------------------------
________________ // 153 / / | क्रियया ब्रह्मलोकं गता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देशविरतिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेबोच्यते, अन्येषामपि मिथ्यादृशां कपिलप्रभृतीनां तस्योक्तत्वादिति 13, 2 / / sU0 39 // बहुजणे णं भंते! अण्णमण्णस्त एवमाइक्खइ एवं भासद एवं परूवेइ-एवं खलु अंबडे परिवायए कंपिल्लपुरे णयरे घरसते आहारमाहरे, घरसए वसहि उवेइ, से कहमेयं भंते ! एवं?, गोयमा !, जण्णं से बहुजणो अण्णमण्णस्स, एवमाइक्खर्3a जाव एवं परूवेइ-एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे जाव घरसए वसहि उवेइ, सच्चे णं एसम?, अहंपि णं गोयमा ! एवमाइक्खामि जाव एवं परूवेमि एवं खलु अम्मडे परिवायए जाव वसहि उवेइ 1 / से केण? णं भंते ! एवं वुच्चै-अम्मडे परिवायए जाव वसहि उवेइ ?, गोयमा !, अम्मडस्स परिव्वायगस्स पगइभद्दयाए जाव विणीययाए छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय 2 सूराभिमुहस्स आतावणभभीए आतावेमाणस्स सुभेणं परिणामेणं पसत्थेहि अज्झवसाहिं पस्सत्याहिं लेसाहिं विसुज्झमाणीहि अन्नया कयाइ तदावरणिज्जाणं कम्माणं खओवसमेणं ईहाव्हामग्गणगवेसणं करेमाणस्स वीरियलद्धीए वेउस्वियलद्धीए ओहिणाणलद्धी समुप्पष्णा, तए णं से अम्मडे परिब्वायए ताए वीरियलद्धी ए वेउब्वियलद्धीए ओहिणाणलद्धीए समुप्पण्णाए जणविम्हावणहेउं कपिल्लपुरे णयरे घरसए जाव वसहि उवेइ, से तेण?णं गोयमा ! एवं बुच्चई-अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए जाव वसहि उवेइ 2 / पहू णं भंते ? अम्मडे परिव्वायए देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वैत्तए?, णो इणढे सम?, गोयमा! अम्मडे णं परिब्वायए समणोवासए अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरै, णवरं उसियफलिहे अवंगुदुवारे चियत्तंतेउरघरदारपवेसी (चित्तघरतेउरपवेसी) एयं ण 'बुच्चै अम्मडस्स णं परिव्वायगस्स थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे णवरं सवे मेहुणे पच्चक्खाए जावज्जीवाए, अम्मडस्स णं परिव्वायगस्स णो कप्पइ अक्खसोतप्पमाणमेत्तंपि जलं सयराहं उत्तरित्तए णष्णत्थ अद्धाणगणेणं, अम्मडस्स णं णो कप्पइ सगडं एवं तं चेव भाणियध्वं जाव णण्णत्थ 1 नेदं प्रत्यन्तरे णवरमित्यादितः.
Page #166
--------------------------------------------------------------------------
________________ औपपाति-8 आ अम्मडा कम् । एगाए गंगामट्टियाए 3 / अम्मडस्स णं परिव्वायगस्स णो कप्पइ आहाकम्मिर वा उद्देसिए वा मीसजाए इ वा अज्झोअरए इ वा पूइकम्मे sa040 इवा कोयगडे इ वा पामिच्चे इ वा अणिसिटे इ वा अभिहडे इ वा ठइत्तए वा रइए (रैत्तए) वा कतारभते इवा दुविभक्कभत्ते इ वा बद्दलियाभत्ते इ वा गिलाणभत्ते इ वा पाहुणगभत्त इ वा भोनए वा पाइत्तए वा, अम्मडस्स णं परिवायगस्स णो कप्पइ मूलभोयणे वाजाव बीयभोयणे वा भोत्तए वा पायए (पाइत्तए)वा, अमडस्स णं परिव्वायगस्स चउविहे अणत्थदंडे पच्चक्खाए जावजीवाए, तंजहा-अवज्झाणायरिए ॥ 154॥ पमायायरिए हिंसप्पयाणे पावकम्मोवएसे, अम्मडस्स कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहित्तए सेऽवि य वहमाणए नो चेव णं अवहमाणए जाव सेऽवि य परिपूए नो चेव णं अपरिपूए सेऽवि य सावज्जेत्तिकाऊंणो चेव णं अणवज्जे सेऽविय जीवा इति कटु णो चेव णं अजीवा, सेऽवि य दिण्णे णो चेव णं अदिण्णे, सेवि य दंत-हत्थ-पाय-चरु-चम-सपवखालणट्टयाए पिबित्तए वा जो चेव णं सिणाइत्तए, अम्मडस्स कप्पइ मागहए य आढए जलस्स पडिग्गाहित्तए सेऽवि य वहमाणे जाव दिन्ने नो चेव ण अविष्णे, सेऽवि य सिणाइत्तए णो चेव ण हत्थपाय-चरुचम-सपक्खालणद्वयाए पिबित्तए वा, अम्मडस्स णो कप्पइ अन्नउत्थिया वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिगहियाणि वा चेइयाई वंदित्तए वा णमंसित्तए वा जाव पज्जुवासित्तए वा णण्णत्थ अरिहंते वा अरिहंतचेइयाई वा 4 / अम्मडे णं भंते ! परिवायए कालमासे कालं किच्चा कहि गच्छिहिति ? कहि उववजिहिति ?, गोयमा ! | अम्मडे ण परिब्वायए उच्चावहि सीलव्वय-गुणवरमण-पच्चक्खाण-पोसहोववाहि अप्पाणं भावेमाणे बहूई वासाई समणोवासय परियाय पाउणिहिति 2 ता मासिंयाए सलेहणाए अप्पाणं झूसित्ता सटइइ भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे । कालं किच्चा बंभलोए कप्पे देवत्ताए उववजिहिति, तत्य णं अत्थेगैयाणं देवाणं दस सागरोवमाई ठिई पप्णता, तत्थ णं अम्मडस्सवि देवस्स दस सागरवोमाइं ठिई 5 / से णं भंते ! अम्मडे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीकुखएणं अणंतरं चयं चैत्ता कहिं गच्छिहिति कहिं उबवज्जिहिति ?, गोयमा ! महाविदेहे वासे जाई कुलाई भवंति अड्डाइं दित्ताई वित्ताई विच्छिण्ण-विउल ॥ 154 ॥
Page #167
--------------------------------------------------------------------------
________________ / / 155 / / भवण-सयगासण-जाणवाहणाई बहुधण-जायस्वरययाई आओग-पओगसंपउत्ताई विच्छड्डिय-पौर-भत्तपाणाई बहुदासी-दास-गो-पहिसगबेलगप्पभूयाई बहुजणस्स अपरिभूयाई तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति 6 / तए ण तस्स दारगस्स गम्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पतिण्णा भविस्सइ, से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण-राइंदियाणं वीइक्वताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठीवडियं काहिति बीयदिवसे चंदसूरदंसणियं काहिति, छट्टे दिवसे जागरियं काहिति, एक्कारसमे दिवसे वोतिक्कते णिब्वित्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणणिप्फण्णं णामधेज्ज काहिति-जम्हा णं अम्हं इमंसि दारगंसि गम्भत्थंसि चेव समाणंसि धम्मे दढपइण्णा तं हौ णं अम्हं दारए दढपइण्णे णामेणं, तए णं तस्स दारगस्स अम्मापियरो णामधेज्ज करेहिति दढपइण्णेत्ति 7 / तए णं तस्स बढपइण्णस्स अम्मापियरो अणुपुब्वेणं ठीवडियं चंदसूरदंसणियं जागरियं नामधेज्जकरणं परंगमणं च पंचकमणगं च पञ्चक्खाणगं च जेमणगं च पिंडवद्धावणं च पशंपावणं च कष्णवेहणगं च संवच्छरपडिलेहणगं च चोलोवणयणं च उवणयणं च अण्णाणि य बहूणि गब्भादाण-जम्मणमाइयाई काउयाई महया इड्डिसक्कारसमुदएणं करिस्सति तए णं से दढपइण्णे दारए पंचधाइपरिक्खित्ते, तं जहा-खीरधाईए मंजणधाईए मंडणधाईए अंकधाईए, कोलावणधाईए अण्णाहि य बहूहि खुज्जाहिं चिलाइयाहि विदेसपरिमंडियाहिं सदेसनेवच्छगहियवेसाहि विणीयाहि इंगियचितियपत्थियविगणियाहि निउणकुसलाहिं चेडियाचक्कवाल-वरतरुणिवंद-परियालसंपरिबुडे वरिसवर-कंचुइज्ज-महत्तरग-वंद-परिक्खिते हत्थाओ हत्थं साहरिज्जमाणे 2 अंकाओ अंकं परिभुज्जमाणे 2 उवनविज्जमाणे 2 उवगाइजमाणे 2 उवलालिजमाणे 2 उवगहिजमाणे 2 अवयासिजमाणे 2 परिवंदिज्जमाणे 2 परिचुबिज्जमाणे 2 रम्मेसु मणिकुट्टिमतलेसु परंगिज्जमाणे 2 गिरिकंदरमल्लीणे विद चंपगवरपायवे निव्वायनिब्वाघायं सुहं सुहेणं परिवडिस्सइ 8 / तं दढपइण्णं दारगं अम्मापियरो साइरेगट्ठवासजातगं जाणित्ता सोभणसि तिहिकरणणक्खत्तमुहत्तंसि कलायरियस्स उवणेहिति 9 / तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्ततो य अत्थतो 2 ॥ 155 ॥
Page #168
--------------------------------------------------------------------------
________________ अम्मडा0 कम् तिमय करणतो य सेहाविहिति, सिक्खाविहिति तंजहा-लेहं गणितं रूवं गर्दै गीयं वाइयं सरगयं पुक्खरगयं (दुक्खवन्नायं) समतालं जूयं जणवायं पासकं अट्ठावयं पोरेकच्चं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्ती सुवण्णजुत्ती गंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिकम्म इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गाणलक्षणं कुक्कुडलक्खणं चक्कलक्खणं छत्त लक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविज्जं खधारमाणं नगरमाणं वत्थुनिवेसणं वह ॥ 156 ॥ पडिबूहं चारं पडिचारं च चवई गहलवूहं सगडवूह जुद्धं निजुद्धं जुद्धातिजुद्धं मुट्टिजुई बाहुजुद्धं लयाजुद्धं इसत्यं छरुप्पवाहं धगुव्येयं हिरण्णपागं सुवण्णपागं वट्ट (पन्भ) खेडं खुत्तावेज्झखेड्डं णालियाखेड्डं पत्तच्छेज्जं कडवच्छेज्जं सजीवं निज्जीव सउणरुतमिति बाबत्तरिकलाओ सेहाविति सिक्तावेत्ता अम्पापिईणं उवहिति 10 / तए णं तस्स दडपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विपुलेणं असणपाणखाइमसाइमेणं वत्थगंघमल्लालंकारेण य सक्कारेहिति सम्माहिति सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलइस्सइ, विपुलं 2 ता पडिविसज्जेहित्ति 11 / तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए(विनयपरिणयमेत्ते) नवंगसुत्तपडिबोहिए अट्ठारस-देसीभासाविसारए गीयरतो गंधव्वणट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी वियालचारी साहसिए अलं भोगसमत्थे आवि भविस्सइ 12 / तए दढपइण्णं दारगंअम्मापियरो बावत्तरिकलापंडियं जाव अलं भोगसमत्थं वियाणित्ता विउलेहि अण्णभोगेहि पाणभोगेहि लेणभोगेहि वत्थभोगेहि सयणभोगेहि कामभोगेहि उवणिमंतेहिति, तए णं से दढपैणे दारए तेहि विउलेहि अण्णभोगेहि जाव सयणभोगेहि णो सजिहिति णो रज्जिहिति णो गिज्झिहिति णो अज्झोववज्जिहिति, से जहाणामए uppale i vA paume ivA kusume i vA naliNe i bA subhage i vA सुगंधे इ वा पोंडरोए इ वा महापोंडरीए सतपत्ते इ वा सहस्सपत्ते इ वा सतसहस्सपत्ते इ वा पंके जाए जले संवढे णावलिप्पइ पंकरएणं णोबलिप्पइ जलरएणं एवमेव दढपइण्णेवि KI दारए कामेहि जाए भोगेहिं संवुड्डे णोवलिप्पिहिति कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पिहिति मित्तणाइ-णियग-सयण-संबंधि परिजणेणं, से णं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति केवलबोहि बुज्झित्ता अगाराओ अणगारियं पब्वैहिति 13 / से गं । ॥ 156 / /
Page #169
--------------------------------------------------------------------------
________________ // 157 // भविस्सइ अणगारे भगवंते ईरियासमिए जाव गुतबंभयारी तस्स गं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जिहिति । तए ण से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिति पासिहिति, तं जहा-आगई गई ठिई चवण उववायं तवं पच्छाकडं पुरेकडं मणो माणसियं खइयं भुत्तं कडं पडिसेवियं आबीकम्म रहोकम्म अरहा अरहस्स भागी तं तं कालं मणोवयकायजोगे वट्टमाणाण सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सिहिति 14 / तए णं से दढपइण्णे केवली बहूई वासाई केवलिपरियागं पाउणिहिति, केवलिपरियागं पाउणित्ता मासियाए सलेहणाए अप्पाणं असित्ता सढि भत्ताई अणसणाए छेएत्ता जस्सट्टाए कोरै जग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणक भूमिसेज्जा फलहसेज्जा कटुसेज्जा परघरपवेसो लद्धावलद्धं (वित्तिए माणावमाणणाओ) परेहि होलणाओ खिसणाओ णिदणाओ गरहणाओ तालणाओ तज्जणाओ परिभवणाओ पबहणाओ उच्चावया गामकंटका बाबीसं परीसहोवसग्गा अहियासिज्जति तमट्ठमाराहित्ता चरिमेहि । उस्सासणिस्सासेहि सिमिहिति बुझिहिति मुञ्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहित्ति 14, 15 / / sU0 40 / / | इहैव झातान्तरमाहं-'bahujaNeNa'mityAdi व्यक्तं, नवरं 'पगइभद्दयाएऽइत्यत्र यावत्करणादिदं दृश्यं-'पगइउवसंतयाए पगइतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए भद्दयाएऽत्ति ब्याख्या प्राग्वत्, ,अनिक्खित्तेणति अविश्रान्तेन 'pagijjhiya'tti प्रगृह्य विधायेत्यर्थः, 'परिणामेणं ति जीवपरिणत्या 'अज्झवसाहिति मनोविशेषः लेसाहिति तेजोलेश्यादिकाभिः tadAbaraNijjANaM'ti वीर्यान्तरवैक्रियलब्धिप्राप्तिनिमित्तावधिज्ञानावरणानामित्यर्थः, 'IhAvahamaggaNagavesaNaM'ti इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा, व्यूह-इदमित्थमेवंरूपो निश्चयः, मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वात्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकधर्मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डुयनादयः प्राय: पुरूषधर्मा न घटन्त इति, तत एषां समाहारद्वन्द्वः, 'वोरियलद्धीएऽत्ति वीर्यलन्ध्या सह 'वेउम्बियलद्धीए' त्ति वैक्रियलब्ध्या सह 'ओहिणाणलद्धित्ति अवधिज्ञानलब्धि: समुत्पन्ना, वीर्यलब्ध्यादि ॥ 157 ॥ 16नेत्.
Page #170
--------------------------------------------------------------------------
________________ sU040 औपपाति IA अम्मडा त्रयमुत्पन्नमित्यर्थः, वाचनान्तरे ऽवीरियलद्धी veubviyaladdhI'tti पठ्यते, यत्क्वचित् 'अम्म (म्ब) डे परिव्वायगेऽत्ति दृश्यते तदयुक्तं, अम्मडे इत्येतस्य नि कम् । स्थानाङ्गादिपुस्तकेषु दर्शनात् 2 / 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं दृश्यम्-'उवलद्धपुण्णपावे" आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाः-प्राणातिपातादयः संवरा:-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपणं क्रिया:-कायिक्यादिकाः अधिकरणानि-खड्गा निर्वर्तनसंयोजनानि बन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'asahejja'tti अविद्यमानसाहाय्यः कुतीथिकप्रेरितः सन् स्म्य्क्त्वा॥158॥ | विचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधवमहोरगाइएहि निग्गंथाओ पावयणाओ अणैक्कमणिज्जे' इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमाराश्चेति भवनपतिविशेषाः सुवण्णत्ति-सद्वर्णा ज्योतिष्का इत्यर्थः, क्वचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः, यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः' गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः, 'इणमो निग्गन्थे पावयणेत्ति अस्मिन्निर्ग्रन्थे प्रवचने 'nissaMkiya'tti निःसन्देहः 'nikkaMkhiya'tti मुक्तदर्शनान्तरपक्षपात: निवीमिच्छेऽत्ति निविचिकित्सक: फलं प्रति निःशङ्कः 'laddhaTTha'tti लब्धार्थोऽर्थश्रवणतः 'गहियटेऽत्ति गृहीतार्थोऽवधारणतः पुच्छिय?'त्ति पृष्टार्थः संशये सति 'अहिगयटेऽत्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् 'विणिच्छियट्टेऽत्ति विनिश्चितार्थः 'ऐदम्पर्योपलम्भात्, अत एब 'अद्विमिजपेम्माणुरागरत्ते' अस्थीनि च-कीकसानि मिला च-तन्मध्यवर्ती धातुविशेष: अस्थिमिजास्ताः प्रेमानुरागेण-सार्वज्ञप्रवचनओल् प्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अट्टे अयं परमट्ठ सेसे aNa8'त्ति अयमिति-प्राकृतत्वादिदम् 'आउसोऽत्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमो निग्गन्थे' इति दृश्यते' 'सेसेऽत्ति शेष-धनधान्यपुत्रकलत्रमित्रराज्यकुप्रवचनादिकमिति, 'UsiyaphaliheM'tti उच्छ्रितम्-उन्नतं स्फटिकमिव स्कटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परिपुष्टमना इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्वीनः, कपाटपश्चाद्भागादपनीत ऋ इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गहद्वारे यस्यासौ उच्छितपरिघ उत्सृतपरिघो वा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुक ॥ 158 ॥
Page #171
--------------------------------------------------------------------------
________________ / / 159 / / प्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य भिक्षुकत्वाद्, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहे' त्यादिविशेषणत्रयं 'नोच्यते, अवंगुयदुवारे, ति अपावृत्तद्वार:- कपाटादिभिरस्थगितगृहद्वारः, सहर्शनलाभेन न कुतोऽपि पाषण्डिकाविभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, 'केचित्त्वाहुः - भिक्षुक प्रवेशार्थमौदार्यादस्थगिपगृहद्वार इत्यर्थः इदं चाम्मडस्य न घटते, 'ciyattaaMteuragharadArapavesI'ti चियत्तोत्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्र्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः अन्ये त्वाहुः - चियत्तोत्ति - नाप्रीतिकरोऽन्त पुरगृहे द्वारेण नापद्वारेण प्रवेश :- शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति क्वचिदेवं दृश्यते - 'चियतघरंते उरपंवेसी 'ति चियत्तेत्ति- प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा त्यक्तो वा गृहान्तः पुरोरकस्मात प्रवेशो येन स तथा, चउद्दस अट्टमुट्ठिपुण्णमासिणीसु त्ति उद्दिष्टा - अमावास्या 'पडिपुण्णं पोसहं अणुपालेमाणे त्ति आहार पौषधादिभंदाच्चतरूपमपीति, समणे निग्गंथे फासुएस णिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गह कम्बलपायपुच्छणेणं अत्र च पडिग्गहत्ति-प्रतिग्रहः पतग्रहो वा पात्र पायपुच्छति पादप्रोक्षणं रजोहरणं ओसह मे सज्जेणं, ति औषधम् एकद्रव्याश्रथं भैषज्यं द्रव्यसमुदायरूपमथवा औषधं त्रिफलादि भैषज्यं पृथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाहे माणे ऽत्ति प्रतिहारः- प्रत्यर्पणं प्रयोजनमस्येति प्रातिहारिकं तेन पीठम् आसनं फलकम् - अवष्टुम्भनार्थः काष्ठविशेषः शय्या वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरं शयनमेव 'सीलव्वयगुणवेरमणपच्चक्खाणपोस होववासेहि अहापरिगहिएहि तवोकम्मेहि अप्पाणं भावेमाणे त्ति शीलव्रतानि - अणुव्रतानि गुणा - गुणव्रतानि विरमणानि - रागादिविरतिप्रकाराः प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधोपवास:- अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'णो कप्पइ अवखसोयप्यमाणमेत्तंपि जलं सयराहं 1 स्वावासस्थानापेक्षया वा स्यादपि, आगतस्याणिनो याचनापूर्णकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशालां तथाविधां कुयुः, उल्लिखित स्फटिकवद्वा निर्मलान्तःकरण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषले शावकाश:. Xexe । / 159 / /
Page #172
--------------------------------------------------------------------------
________________ औपपातिकम् ॥ 16 ॥ अम्मडा. उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराह-अकस्मात् हेलयेत्यर्थः 3 / 'आहाकम्मिए' इत्यादि व्यक्तं, fol sa0 40 नवरं 'रइय इ बत्ति रचितम्-औद्दशिकभेदो यन्मोदकचूर्णादि पुनर्मोदकतया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तदचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'कान्तारभत्ते इ बत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थं यत्संस्क्रियते । तत्कान्तारभक्तमिति, 'दुभिक्खभत्ते इ वति दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुभिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'बद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं (मेघजं तमः) 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ वत्ति प्राघूर्णकःकोऽपि क्वचिद्गतो यत्प्रतिसिद्धये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यद्दापयति तत्प्राघूर्णकभक्तं 'मूलभोयणे इ वत्ति मूलानि-द्मासि (पद्मसीना) टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दाः-सूरणकन्दादयः 'फलभोयणे इ बत्ति फलानि आम्रादीनां 'हरियभोयणे इ वत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि 'बीयभोयणे इ वत्ति बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए वति पातुं वा आधाकर्मकादिपानकादिनीति 5 / 'अवज्झाणायरिएऽत्ति अपध्यानेन-आर्तादिना आचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, 'पमादायरिए,त्ति प्रमादेन-घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन ! आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्ड: प्रमादाचरितः प्रमादाचरितं वेति हिंसप्पयाणेऽत्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसेऽत्ति पापकर्मोपदेश:-कृष्याधुपदेशः प्रयोजनं विनेति, sAvajjettikaTu'tti यदिदं जलस्य परिमाणकरणं तज्जलं सावधमितिकृत्वा, सावद्यमपि कथमित्याह-जीवतिकट्टत्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूर्त गृहृतीत्यत आह-सावद्यमितिकृत्वा, एतदेव कृत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः । 'अण्णा .थए वत्ति अन्ययूथिका-अर्हत्सवापेक्षया अन्ये शाक्यादय: 'चेइयाईत्ति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः 'णण्णत्थ अरहतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्राहदभ्यः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हता
Page #173
--------------------------------------------------------------------------
________________ To mapi वन्दनादिनिषेधो मा भूदितिकृत्वा णण्णत्थेत्याद्यधीतं, 'उच्चावरहिति उच्चावचैः-उत्कृष्टानुत्कृष्टः 4 / 'AukkhaeNa'ti आयुःकर्मणो ॥ 16 ॥ दलिकनिर्जरणेन 'भवक्खएणति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठीक्खएणति आयु कर्मणस्तदन्येषां च केषाञ्चित् । | स्थितेर्विदलनेनेति 'अणंतरं चयं caitta'tti देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा-विमुच्य अथवा 'चयं caitta'tti च्यवनं चित्वा-कृत्वेत्यर्थः, 5 / 'अड्डाइंति परिपूर्णानि 'दित्ताईत्ति हिप्तानि दर्पवन्ति 'वित्ताइति वित्तानि-व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु kulesu'tti इह क्वचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताएऽत्ति पुंस्त्वतया, पुरुषतयेत्यर्थः, 'paJcAyAhiti'tti 'प्रत्याजमिष्यति उत्पत्स्यतः इत्यर्थः 6 / 'ठीवडियं kAhiti'tti स्थितिपतितं-कुलकमान्तर्भूतं पुत्रजन्मोचितम नुष्ठानं करिष्यतः 'caMdasUradaMsaNiya'ti चन्द्रसूरदर्शनिकाभिधानं सुरजन्मोत्सवविशेषं 'जागरियति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निव्वत्ते असुइजायकम्मकरणेऽत्ति निवृत्ते-अतिक्रान्ते अशुचीनामशौचवतां जातकर्मणां-प्रसवव्यापाराणां यत्करणं-विधानं तत्तथा, तत्र 'बारसाहे दिवसेऽत्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामहां समाहारो द्वादशाहं तस्य दिवसो येनासौ पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरोत्ति अम्बापितरौ 'इमति इदं वक्ष्यमाणम्, अयमिति क्वचिदृश्यते, तच्च प्राकृतशैलीवशात्, 'एयारूवंति एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्येतद्रूपं 'गोणति गौणं, किमुक्तं भवती yAha'guNanippaNa'ti गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, नामधेज्जति प्रशस्तं नामैव नामधेयम्, / ____इह स्थाने पुस्तकान्तरे पंचवाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येयः, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिज्जमाणे',त्ति हस्ताद्धस्तान्तरं संह्रियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः-उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनचिज्जमाणेऽत्ति . upanaya'mAno नर्तन कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषीयमानो गाप्यमानो वा 'उवलालिज्जमाणेऽत्ति उपलाल्यमानः क्रीडादिलालनया 'उवगहिज्जमाणेऽत्ति उपगूह्यमानः आलिङ्गयमानः 'अवयासिज्जमाणेऽत्ति 1'जनक् जनने ह्वादिरयम्' इति न्यायसङ्ग्रहोक्तेर्भवति परस्मैपदेऽपि प्रयोगो जने: ॥ 16 ॥
Page #174
--------------------------------------------------------------------------
________________ कम 2 sU040 आपपाति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकान्निदयालिङ्गनेनापीड्यमानः, अप्रयास्यमानो वा समीहितपूरणेन । अम्मडा0 प्रयासमकार्यमाणः, 'परिवंदिज्जमाणेऽत्ति परिवन्द्यमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्तं, 'परं गिज्जमाणेऽत्ति प(परि) रङ्गयमाणः चड्.क्रस्यमाणः, एतेषां च संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'nivAghAya'ti निर्वातं निर्व्याघातं च यदिगरिकन्दरं तदालीन इति 8 अथाधिकृतवाचना 'sAiregaTTavarisajAyagaM'tti सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 9 / 'अत्थौऽत्ति अर्थतो व्याख्या॥162॥ | नत: 'करणओ यत्ति करणतः प्रयोगत इत्यर्थः । 'sehAvehiti'tti सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यति-अभ्यास कारयिष्यति 10 / 'vinayapariNayametta'tti क्वचित्तत्र विज्ञ एव विज्ञक: स चासौ परिणतमात्रश्च-बुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्धधादिपरिणामस्याभिनवत्वस्यापनपरः, 'नवंगसुत्तपडिबोहिएऽत्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे धाणे एका च जिह्वा त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादब्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, | आह च व्यवहारभाष्ये 'सोत्ताइं नव सुत्ताई' इत्यादि, yajohI'tti हयेन-अश्वेन युध्यत इति ययोधी एवं रथयोधी बाहुयोधी च, 'bAhupramardI'ti बाहुभ्यां प्रमृद्नाती त बाहुप्रमर्दी 'वियालचारी त्ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थेऽत्ति अत्यर्थं भोगानुभवनसमर्थः 12 / 'णो sajjihiti'tti न सङ्ग-सम्बन्धं करिष्यति णो णो rajjihiti'ti न राग-प्रेम भोगसम्बन्धहेतुं करिष्यति 'नो gijjhihiti'tti नाप्राप्तभोगेष्वाकाङ्क्षां करिष्यतीति 'णो अज्झोववज्जि hiti'tti नाध्युपपत्स्यते-नात्यन्तं तदेकानमना भविष्यतीति 'से जहाणामएऽत्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति सम्भावनायाम् एवंशब्दो वाक्यालङ्कारार्थः, "उप्पलेति वा उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीक-सितपद्म 'paMkaraeNa'ti पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणत्ति 1 श्रोत्रादीनि नव सुप्तानि.
Page #175
--------------------------------------------------------------------------
________________ / / 163 / / D कामः-शब्दो रूपं च स एव रजः कामरजस्तेन bhogaraeNa'ti भोगो-गन्धो रसः स्पर्शश्च मित्तणाइणियगसयणसंबंधिपरिजणेणं' ति मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातपुत्रादयः स्वजना-मातुलादयः सम्बन्धिन:-श्वशुरादयः परिजनो-दासादिपरिकर. 'केवलं बोहिं बुज्जिहीत्ति विशुद्धं सम्यग्दर्शनमनुभविष्यति तल्लप्स्यत इत्यर्थः 'अणंतेऽत्यादि, 'अनन्तम्- अनन्तार्थविषयत्वात् 'अनुत्तरं' सर्वोत्तमत्वात् निर्व्याघातं' कटकुटयादिभिरप्रतिहतत्वात "निरावरणं' क्षायिकत्वात् 'कृत्स्नं' सकलार्थराहकत्वात् 'प्रतिपूर्ण सकलस्वांशसमन्वितत्वात् 'केवलवरणाणदंसणेऽत्ति केवलम्-असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञानविशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति 14 / 'होलणाओऽत्ति जन्मकर्ममर्मोद्घट्टनानि निंदणाओऽत्ति मनसा कुत्सनानि 'khisaNAoM'tti तान्येव लोकसमक्षं 'गरहणाओऽत्ति कुत्सनान्यव च गर्हणीयसमक्षाणि 'तज्जणाओऽत्ति शिरोऽङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि 'तालणाओऽत्ति ताडना:-चपेटादिदानानि 'परिभवणाओऽत्ति आभाम्यार्थपरिहारेण न्यक्कयाः, 'पब्वहणाओऽत्ति प्रव्यवथना-भयोत्पादनानि 'uccAvaya'tti उत्कृष्टेतराः 'gAmakaMTaya'tti इन्द्रियग्रामप्रतिकला इति mijjhihii'tti सेस्यति-कृतकृत्यो भविष्यति 'bujjhihii'tti भोत्स्यते-समस्तार्थान् । केवलज्ञानेन 'मुच्चिहीत्ति मोक्ष्यते सकलकर्माशः 'परिणिव्वाहीत्ति परिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, विमुक्तं भववि ?-'सव्वदुक्खाणमंतं काहीत्ति व्यक्तमेवेति 14, 15 / / sU0 40 / / से इमे गामागर जाव सण्णिवेसेसु पवैया समणा भवंति,तंजहा-आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरिय- उवज्झायाणं अयसकारगा अवण्णकारगा अकितिकारगा बहूहि असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाई सामण्णपरियागं पाउणंति 2 तस्स ठाणस्स अणालोइयापडिवकता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहि तेसि गती तेरससागरोवमाई ठिती अणाराहगा सेसं तं चेव 15, 1 / से जे इमे सण्णि-पंञ्चिदिय-तिरिक्खजोणिया पज्जत्तया भवंति, तंजहा-जलयरा खहयरा थलयरा, तेसि णं अत्थेगैयाणं ॥ 163 / /
Page #176
--------------------------------------------------------------------------
________________ 1 औपपाति कम् ॥ 164 ॥ सुभेणं परिणामेणं पसत्येहि अज्झवसाणेहि लेसाहिं विसुज्झमाणाहि तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावहमग्गणगवेसणं करेमाणाणं अम्मडा. sa0 40 सण्णीपुरवजाईसरणे समुप्पज्जइ । तए णं ते समुप्पण्ण-जाइसरासमाणा सयमेव पंचाणुव्वयाई पडिबज्जंतित्ता पडिवज्जि बहूहि सोलव्वय-गुणवेरमण-पच्चक्खाण-पोसहोववाहिं अप्पाणं भावमाणा बहूई वासाई आउयं पालेति पालित्ता भत्तं पच्चक्खंति बहूई भत्ताई अणसणाए छेयंति 2 ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसि गती अट्ठारस सागरोवमाइं ठिती पण्णत्ता, परलोगस्स आराहगा सेसं तं चैव 16, 2 / से जे इमे गामागर जाव संनिवेसेसु आजीविका भवंति, तंजहादुधरतरिया तिघरतरिया सत्तघरतरिया उप्पलबेटिया घरसमुदाणिया विज्जुअंतरिया उट्टियासमणा, ते णं एयारवेणं विहारेण विहरमाणा बहूई वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवति, तहि तेसि गती बावीसं सागरोवमाई ठिती, अणाराहगा, सेसं तं चैव 17, 3 / से जे इमे गामागर जाब सण्णिवेसेसु पब्वैया समणा भवंति, तंजहा अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भज्जो 2 कौयकारका, ते णं एयारवेणं विहारेणं विहरमाणा बहूइं वासाई सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइयापडिक्कता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहि तेसि गई बाबीसं सागरोबमाई ठिई परलोगस्स अणाराहगा, सेसं तं चेव 18, 4 / से जे इमे ॥ 164 ॥ गामागर जाव सण्णिवेसेसु णिण्हगा भवंति, तंजहा-बहुरया 1 जीवपएसिया 2 अन्वत्तिया 3 सामुच्छेइया 4 दोकिरिया 5 तेरासिया 6 अबद्धिया 7 इच्चेते सत्त पवयणणिण्हगा केवल (लं) चरियालिंगसामण्णा मिच्छद्दिट्ठी बहूहि असभाबन्भावणाहि मिच्छत्ताभि- 2 णिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा बुप्पाएमाणा बिहरित्ता बहूई वासाइं सामण्णपरियागं पाउणंति 2 तस्स ठाणस्स अणालोइय अप्पडिक्कता कालमासे कालं किच्चा उक्कोसेणं उपरिमेसु गेवेज्जेसु देवत्ताए उबवत्तारो भवंति, तहि तेसि गती एक्कत्तीसं सागरोबमाई ठिती, परलोगस्स अणाराहगा, सेसं तं चेव 19, 5 / से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, द
Page #177
--------------------------------------------------------------------------
________________ / / 165 / / तंजहा-अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मखाई धम्मप्पलोइया धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चैव वित्ति कप्पेमाणा सुसीला सुब्बया सुप्पडियाणंदा साहूहि एकच्चाओ (एगैयाओ) पाणाइवायाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एवं जाव परिग्गहाओ एकच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेन्जाओ कलहाओ अब्भवखाणाओ पेसुण्णाओ परपरिवायाओ अरतिरतीओ मायामोसाओ मिच्छादसणसल्लाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, एकच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, एकच्चाओ करण कारावणाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एगच्चाओ पयणपयावणाओ पडिविरया जावज्जीवाए एकच्चाओ पयणपयावणाओ अपडिविरया, एकच्चाओ कोट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, एकच्चाओ ण्हाणमद्दण-वण्णगविलेवण-सद्दफरिस-रसरूवगंध-मल्लालंकाराओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, जे यावण्णे तहप्पगारा सावज्जजागोवहिया (सावन्ना अबोहिया) कम्मता परपाणपरियावणकरा कजति तओ पडिविरया जावज्जीवाए एकच्चाओवि अपडिविरया तंचहा-समणोवासगा भवंति, अभिगयजीवाजीवा उवलद्धपुण्णपावा आसव-संवर-निज्जर-किरिया-अहिगरण-बंध-मोक्खकुसला असहाज्जओ देवासुरणाग-जकख रक्खस-किन्नर-किंपुरिसगरुल-गंधव्व-महोरगाइएहि देवगणेहं निग्गंथाओ पावयणाओ अणैक्कमणिज्जा, णिग्गंथे पावयणे णिस्संकिया णिक्खंखिया निम्वितिगिच्छा लट्ठा गहियट्ठा पुच्छियठ्ठा अभिगयट्ठा विणिच्छियट्ठा अट्टिमिज-पेम्माणुरागरता, अयमाउसो! णिग्गंथे पावयणे अटे अयं परम8 सेसेस aNa8, ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउर-परघरदारप्पवेसा चउद्दसटुमुद्दिट्ट-पुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेत्ता समणे णिग्गथे फासुएसणिज्जेणं असणपाण-खाइमसाइमेणं वत्थपडिग्गह-कंबल-पापपुंछणेणं ओसहभेसज्जेणं पडिहारएण य पीढफलग-सेज्जासंथारएणं पडिलाभेमाणा विहरंति, विहरित्ता भत्तं पच्चक्खंति, ते बहूई भत्ताई अणसणाए छेदिति छेदित्ता आलोइपपडिक्वंता समाहिपत्ता प्रतिविरताप्रतिविरत्वसूचनार्थमेष द्विक: ॥ 165 ॥
Page #178
--------------------------------------------------------------------------
________________ औपपाति- कम् ॥ 166 / / कालमासे कालं किच्चा उक्कोणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसिं गई बावीसं सागरोवमाई ठिई आराया से तहेव 20, 6 / से जे इमे गामागर जाव सण्णिवेसेसु मणुआ भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया जाव कप्पेमाणा सुसीला सुव्वया सुपडियाणंदा साहू सव्वाओ पाणाइवाआओ पडिविरया जाव सव्वाओ परिग्गहाओ पडिबिरया, सव्वाओ कोहाओ माणाओ मायाओ लोभाओ जाव मिच्छादसणसल्लाओ पडिविरया, सव्वाओ आरंभसमारंभाओ पडिविरया, सव्वाओ करणकारावणाओ पडिविरया, सव्वाओ पयणपयावणाओ पडिविरया, सव्वाओ कुट्टण-पिट्टण-तज्जण-तालण-बह-बंध-परिकिलेसाओ पडिविरया, सव्बाओ पहाण-मद्दण वष्णग-विलेवण-सद्द-फरिसरस-रूव-गंध-मल्लालंकाराओ पडिविरया, जे यावण्णे तहप्पग्गारा सावज्जोगावहिया कम्मंता परपाणपरियावणकरा कज्जति तओवि पडिविरया, जावज्जीवाए से जहाणामए अणगारा भवति-ईरियासमिया भासासमिया जाव इणमेव णिग्गथं पावयणं पुरओकाउं विहरति तेसि णं, भगवंताणं एएणं विहारेणं विहरमाणाणं अत्थेगैयाणं अणंते जाव केवलवरणाणदसणे समुप्पजइ, ते बहूई वासाइं केवलिपरियागं पाउणंति जाव पाउणित्ता भत्तं पञ्चक्खंति भत्तं2 बहूई भत्ताई अणसणाइ छेदेन्ति 2त्ता उस्सट्टाए कोरै णग्गभावे जाव अंत करंति, जेसिपि य णं एगैयाणं णो केवलवरनाणदंसण समुप्पञ्जइ ते बहूई वासाई छउमत्थपरियागं पाउणन्ति2 आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पञ्चक्खंति, ते बहूई भत्ताई अणसणाए छेदेन्ति 2त्ता जस्सट्टाए कोरै णग्गभावे जाव तमट्ठमाराहित्ता चरिमेहि उसासणीसासेहि अणंतं अणुत्तरं निवाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदसणं उप्पाडिति, तओ पच्छा सिज्झिहिन्ति' जाव अंतं करेहिन्ति । एगचा पुण एगे भगतारो पुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्लोसेणं सम्वसिद्ध महाविमाणे देवत्ताए उववत्तारो भषंति, तहि तेसि गई तेत्तीसं सागरोमाइंठिई आराहगा, सेसं तं चेव 21, 7 / से जे इमे गामागार जाव सण्णिवेसेसु मणुआ भवंति, तंजहा-सव्वकामविरया सव्वरागविरया सव्वसंगातीता सम्वसिणेहातिक्कता अकोहा णिक्कोहा खीणक्कोहा एवं माणमायालोहा अणुपुश्वेणं अट्ठ कम्मपयडीओ खवेत्ता उप्पि लोयगपइट्ठाणा हवंति 22, 8 ॥ sU0 41 / /
Page #179
--------------------------------------------------------------------------
________________ // 167 / / 'ayasakAraga'tti पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयशः 'avaNNakAraya'tti अबज्ञा-अनादरः अवर्णों वावर्णनाया अकरणं 'akittikAraga'tti दानकृता एकदिग्गामिनी वा प्रसिद्धिः कोर्तिस्तन्निषेधादकीतिः 'असभावुब्भावणाहिति असद्भावानाम् -अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वे-वस्तुविपर्यासे मिथ्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:-चित्तावष्टम्भा मिथ्यात्वाभिनिवेशास्तैः 'buggAhemANa'tti व्युद्ग्राह्यमाणाः-कुग्रहे योजयन्तः 'बुप्पाएमाण' त्ति व्युत्पादयमाना:-असद्भावोद्भावनासु समर्थीकुर्वन्त इत्यर्थः, 'aNAloiyaapaDikta'tti गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः, एतेषां च विशिष्टश्रामण्यजन्यं देवत्वं प्रत्यनीकताजन्यं च किल्बिषिकत्वं, ते हि चण्डालप्राया एव देवमध्ये भवन्तीति 15, 1 / 'सण्णोपुव्वजाईसरणेऽत्ति संजिनां सतां या पूर्वजाति:-प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा 16, 2 / आजीविका-गोशालकमतानुवर्तिनः 'dugharaMtariya'tti एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनभिक्षां गृह्णन्ति न निरन्तरमेकान्तरं वा ते द्विगु हान्तरिकाः, द्वे गुहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निवचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च uppalabeMTiya'tti उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भक्षत्वेन येषां सन्ति ते उत्पलवृन्तिका: 'घरसमुदाणियत्ति गृहसमुदान-प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिका: 'vijjuyaMtariya'tti विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षा नाटन्तीति भावार्थः, 'uTTiyAsamaNa'tti' उष्ट्रिका-महामृण्यमयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषांश तदस्ति च पदानामुत्प्रेक्षया व्याख्या कृतंति 17, 3 / attukkosiya'tti आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'paraparivAiya'tti परेषां परिवादो-निन्दाऽस्ति येषां ते परपरिवादिकाः 'bhUikammiya'tti भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं । येषां ते भूतिकमिकाः, 'भुज्जो भुज्जो kougakAraga'tti भूयो भूयः-पुनः पुनः कौतुक-सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः 'आभिओगिएसुत्ति अभियोगे-आदेशकर्मणि नियुक्ता अभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं चारित्रादाभियोगि
Page #180
--------------------------------------------------------------------------
________________ कम् औपपातिकत्वं चात्मोत्कर्षादेरिति 18, 4 / बहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः: कार्य निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहुरताः । sU0 41 -जमालिमतानुपातिनः, 'जीवपएसित्ति जीवः प्रदेश एगैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवत्यतो येनकेन l प्रदेशेन पूर्णः सन् जीवो भवति स एकः प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः, 'avvattiya'tti अव्यक्तं सम स्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतिमस्ति येषां ते अव्यतिक्ताः, ॥ 168 ॥ अविद्यमाना वा साध्वादिव्यक्तिरेषाभित्यव्यक्तिका: अषाढाचार्यशिष्यमतान्त पातिनः 'sAmuccheiya'tti नारकादिभावानां प्रतिक्षणं समुच्छेद क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः, 'दोकिरियत्ति द्वे क्रिये-शीतोष्णे-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गङ्गाचार्यमतानुवर्तिनः, 'तेरासियत्ति त्रीन राशीन जीवाजोवनोणीवरूपान, वदन्ति ये ते त्रैराशिकाः । रोहगुप्तमतानुसारिणः, 'abaddhiya'tti अबद्धं सत्कर्म कञ्चुकवत्पार्श्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीत्येवं वदन्तीत्यबद्धिकाः । KI गोष्ठामाहिलमतावलम्बिन' उपलक्षणं चैतत् सक्रियावर्तिव्यापनदर्शनानामन्येषामपीति, 'pavayaNaniNhaya'tti प्रवचन-जिनागमं निह नुवते अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिह्नवकाः, केवलं 'चरियालिंगसामण्णा micchAdiTThI'tti मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन च-रजाहरणादिना सामान्या:-साधुतुल्या इति 19, 5 / 'dhammiya'tti धर्मेण-श्रुतचारित्ररूपेण चरन्ति । ये ते धार्मिकाः, कुत एतदेवमित्यत A-'dhammANu'tti धर्म-श्रु तरूपमनुगच्छन्ति अनुसरंति ये ते धर्मानुगाः, कुत एतदेवमित्यत आह IPS 'dhammiTuM'tti धर्मः । तरूप एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टा: धर्मिष्टाः अथवा धर्मोऽस्ति येषां ते धर्मिणः त E एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'dhammakkhAi'tti धर्ममाख्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनः धर्माद्वा ख्यातिः। प्रसिद्धि र्येषां ते धर्मख्यातयः, 'धम्मपलोइयत्ति धर्म प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'dhammapalajjaNa'tti धर्म प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररज्यनाः, ततश्च 'dharmasamudAcAra'tti धर्मरूपचारित्रात्मकः समुदाचारः सदाचारः
Page #181
--------------------------------------------------------------------------
________________ सप्रमोदो वाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्ति kappemANa'tti धर्मेणैव-चारित्राविरोधेन श्रु ताविरोधेन वा वृत्ति ॥ 169 ॥ | -जीविका कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'suvvaya'tti सद्वताः शोभनचित्तवृत्तिवितरणा वा, 'सुप्पडियाणंदा sAhUhi'ti पुष्ठु प्रत्या DH नन्द:-चित्तालादो येषां ते सुप्रत्यानन्दाः साधुष-विषयभूतेषु अथवा साहहिति उत्तरवाक्ये सम्बध्यते, ततश्च साधुभ्यः सकाशात् साध्व. न्तिके इत्यर्थः, एगच्चाओ पाणाइवायाओऽत्ति एकस्मात् न सर्वस्मात् पाठान्तरे एगैयाओऽत्ति. तत्र एकक एव एककिकः तस्मादेककिकात्, इत इदं सूत्रं प्रायः प्रागुक्तार्थ नवरं 'मिच्छाईसणसल्लाओऽति इह मिथ्यादर्शनं-तज्ज(द)न्यान्यथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुद्रणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओऽत्ति कुद्नं-खदिरादेरिव छेदविशेषकरणं पिट्टनं-बस्त्रादेरिव मुदगरादिना हननं तर्जनं-पर प्रति ज्ञास्यसि रे जाल्मेत्यादिभणनं ताडन-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगन । बधो-मारणं बन्धो-रज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'sAvajjajogovahiya'tti सावद्ययोगा औपधिका-म याप्रयोनाः कषाय प्रत्यया इत्यर्थ उपकरणप्रयोजना वा येते तथा 'kammata'tti व्यापारांशाः, वाचनान्तरे ऽसावज्जा अबाहिया kammata'tti अत्र अबोधिकाः अविद्यमानबोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-'taMjaha'tti त एते इत्यर्थः 'से जहानाभएऽत्ति क्वचित्तत्राप्ययमेंवार्थः 20, 6 / 'आबाहेऽत्ति रोगादिबाधाया 'एगच्चा पण एगे भयंतारोऽत्ति एका-असाधारणगणत्वाद् अद्वितीया मनुजभवभाविनी वा अचा बोन्दिस्तनुर्वेषां ते एकार्चाः, पुनः शब्दः पूर्वोक्तार्थापेक्षया उत्तरवाल्यार्थस्य विशेषद्योतनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे ऽभयंतारोत्ति XI भक्तार:-अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वारस्त्वलाक्षणिकः, 'पथ्वकम्मावसेसेण' क्षीणविशेषकर्मणा देवतयोत्पत्तारो भवन्तिईति योग: 21, 7 / 'savvakAmaviraya'tti सर्वकामेभ्यः-समस्तशब्दादिविषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'samparAgaviraya'tti सनरागात-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणाम विशेषाद्विरता-निवत्ता ये ते तथा, 'savvasaMgAtIta'tti सोरमात्संङ्गात्-मातापित्रादिसम्बन्धादतीता:-अपक्रान्ताः सर्वसङ्गातीताः यतः 'savvasiNehAikta'tti सर्वस्नेह-मात्रादिसम्बन्धहेतुं अतिक्रान्ताः-स्य
Page #182
--------------------------------------------------------------------------
________________ जीवोप । sU0 41 कम् । औपपाति क्तवन्तो ये ते सर्वस्नेहातिक्रान्ता: 'akkoha'tti क्रोधविफलीकरणात् 'nikkoha'tti उदयाभावात्, एतदेव कुत इत्याह-'khoNakoha'tti क्षीणक्रोधमोहनीयकमाण इत्यर्थः, एकार्था चैते शब्दाः 22, 8 sU0 41 / / - अणगारे णं भंते ! भाविअप्पा केवलिसमुग्धाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठइ हंता चिट्ठइ 1 / से गुणं भंते ! केवल कप्पे लोए तेहि णिज्जरापोग्गलेहि फुडे ?, हता फुडे 2 / छउमत्थे गं भंते ! मणुस्से तेसि णिज्जरापोग्गलाणं किंचि वणेणं वणं ॥ 170 ॥ * गंधेणं गंघं रसेणं रसं फासेणं फासं जाणइ पासइ ?, गोयमा !, णो इणटे समढे 3 / से केणठेणं भंते ! एवं बुच्चै-छउमत्थे णं मणुस्से तेसि णिज्जरापोग्गलाणं णो किंचि वणेणं वण्णं जाव जाणइ पासइ ?, गोयमा ! अयं णं जंबुद्दीवे 2 सव्वदीवसमुसणं सव्वभंतरए सव्वखुड्डाए वट्ट तेलपूयसंठाणसंठिए पट्टे रहचक्कवाल-संठाणसंठिए वट्टे पुक्खरकण्णिया-संठाणसंठिए वट्टे पडिपुष्णचंद-संठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खभेणं तिण्णि जोयणसयसहस्साइं सोलससहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अठ्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियां च किचि बिसेसाहिए परिक्खेवेण पप्णत्ते, देवे णं महिड्डीए महजुइए महब्बले महाजसे महासुक्खे महाणभावे सक्लेइवणं गंधसमुग्गयं गिण्हइ 2तं अवदालेइ 2 जाव इणामेवत्तिकटु केवलकप्पं जंबुद्दीव तिहि अच्छराणिवाएहि तिसत्तखुत्तो अणुपरिअट्टित्ता णं हव्वमागच्छेज्जा । , से णूणं गोयमा ! से केवल कप्पे जंबूद्दीवे 2 तेहिं घाणपोग्गलेहि फुडे ?, हता । फुडे । , छउमत्थे णं गोयमा ! मणुस्से तेसिं घाणपोग्गलाणं किंचि वण्णेणं वणं जाव जाणति पासंति ?, भगवं ! णो इणट्टे सम? / से तेणटुणं गोयमा ! एवं बुच्चै-छ उमत्थे शं मणुस्से तेंसि णिज्जरापोग्गलाणं नो किंचि वण्णेणं वणं जाव जाणइ पासइ, एसुहुमा णं ते पोग्गला पण्णत्ता, समणाउसो ! सव्वलोयंपि य ते फुसित्ता गं चिटुंति 4 / कम्हा णं भते । केवली समोहणंत्ति ? कम्हा णं केवली समुग्घायं गच्छंति ?, गोयमा ! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा (अवेइया अनिजिण्णा) भवंति, तंजहा-वेयणिज आउयं णाम गुत्तं, सव्वबहुए से वेयजिज्जे कम्मे भवै, सव्वत्थोवे से आउए कम्मे भवै, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमकरणयाए । / 170 / /
Page #183
--------------------------------------------------------------------------
________________ // 171 / बंधणेहि ठिईहि य एवं खलु केवली समोहणंति एवं खलु केवली समुग्धागं गच्छंति, 5 / सम्वेवि णं भंते ! केवली समुग्धार्ग गच्छंति ?, णो इणढे सम8, 'अकित्ता णं समुग्घागं, अर्णता केवली जिणा । जरामरणविप्पमुक्का, सिद्धि वरगई गया ॥ 1 ॥ ' कैसमए णं भंते ! आउजीकरणे पण्णत्ते, ? गोयमा ! असंखेजसमाए अंतोमुहुत्तिए पण ते 6 / केवलिसमुग्धाए णं भंते ! कइसमइए पग्णते ?, गोयमा ! अट्ठसमइए पण्णत्ते, तंजहा-पढमे समए दंड करेइ बीए समए कवाडं करेइ तईए समए मंथं karei cautthe samae लोगं पूरेइ पंचमे समए लोयं पडिसाहरै cha8 समए मंथं पडिसाहरै सत्तमे समए कवाडं पडिसाहरै अट्ठमे समए दडं पडिसाहरै पडिसाहरित्ता तओ पच्छा सरीरत्थे भवै 7 / सेणं भंते ! तहा समुग्धायं गए कि मणजोगं जुजै ? वयजोगं जुजै ?, काययोग जुंजइ ?, गोयमा ! णो मणजोगं जुंजइ जो वयजोगं जुजै कायजोगं जुंजइ, कायजोगं जुजमाणे कि ओरालिय-सरीरकायजोग जुंजइ ? ओरालिय-मिस्ससरीरकायजोगं जुजै ? वेउव्वियसरीरकायजोगं जुजै ? देउब्विय-मिस्ससरीर-कायजोगं जुजै ? आहारसरीरकायजोगं जुंजइ ? आहारसरीर-मिस्स-कायजोगं जुजै ?, कम्मासरीरकायजोगं जुजै ? गोयमा ! ओरालियसरीरकायजोगं जुजै, ओरालिय-मिस्ससरीरकायजोगपि जुजै, णो वेउब्वियसरीरकायजोगं जुजै, गो वेउब्विय-मिस्स-सरीरकायजोगं जुंजइ, णो आहारगसरीरकायजोगं जुजै, णो आहारगमिस्सरीरकायजोगं जुजै,कम्मसरीरकायजोगपि जुंजइ, पढमट्ठमेसु समएसु ओरालिय-सरीरकायजोगं जुजै, बीयैछटुसत्तमेसु समएसु ओरालिय-मिस्स-सरीरकायजोगं जुंजइ, तईयचउत्थपंचमेहि कम्मासरीरकायजोगं जुजै 8 / से णं भंते ! तहा समुग्धायगए सिज्झिही बुज्झिही मुच्चिही परिनिव्वाही सव्वदुक्खाणमंत करेही ?, णो इण? सम8, से णं तओ पडिनियत्तै तओ पडिनियत्तित्ता इहमागच्छइ 2 ता तओ पच्छा मणजोगपि जूंज इ वयजोगपि जुंजइ कायजोगपि जुंजइ, मणजोगं जूंजमाणे किं सच्चमणजोगं जुंजइ, णो मोसमणजोग राजुंजइ, णो सच्चामोसमणजोगं जुंजइ, असच्चामोसमणजोगंपि जुंजइ, वय जोगं जुंजमाणे कि सच्चवैजोगं जुजै, मोसवैजोगं जुंज i, सच्चा मोसवैजोग जुंजइ, असच्चामोसवैजोगं जुजै ?, गोयमा ! सच्चवैजोगं जुजै, णो मोसवैजोगं जुजै, णो सच्चामोसवैजोगं जुजै, ॥ 171 / / ककककक
Page #184
--------------------------------------------------------------------------
________________ औपपाति जीवोप0 कम् ॥ 172 ॥ असच्चामोसवैजोगपि जुजै, कायजोगं जुजमाणे आगच्छेज्ज वा चिट्रेज वा णिसीएज वा तुयट्टेज वा उल्लंघेज्ज वा पल्लंघेज्ज वा । उक्खेवणं वा अवक्खेवणं वा तिरियक्खेवणं वा करेज्जा पाडिहारियं वा पीढ-फलहग-सेजसंथारगं पच्चप्पिणेजा 23, 9 ॥suu0 42 // तदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेन तत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह-'अणागारे Na'mityAdi व्यक्तं, नवरं kevalisamugghAeNaM'ti न कषायादिसमुद्घातेन 'समोहएऽत्ति समवहतो-विक्षिप्तप्रदेश: 'केवलकप्पति केवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवल:-सम्पूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्वासौ कल्पश्चेति समासोऽतस्तं 1 / 'निज्जरापोग्गलेहिति निर्जराप्रधानाः पुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैनिर्जरापुद्गल: 'फुडेऽत्ति स्पृष्टो व्याप्तः, 2 / 'छउत्थे गति छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थौऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं (चेव) lahaisavva'miti वचनात् 'वष्णेण vaNNa'ti वर्णण-वर्णतया याथात्म्येनेत्यर्थः वर्ण-कालवर्णादिकं जानाति विशेषतः पश्यति सामान्यतः, 'णो इणट्टेऽत्ति नायमर्थः 'समडेऽत्ति समर्थ:-सङ्गतः, कर्मपुद्गलानां सातिशयज्ञानगम्यत्वात् 3 / 'सव्वभंतराएऽत्ति सर्वाभ्यन्तरकः 'सध्वखुड्डाएऽत्ति सर्वक्षुल्लकः, दीर्घत्व चात्र प्राकृतत्वात् 'बट्टेऽत्ति वृत्तः, वृत्तश्च मोदकवद् घनवृत्तोऽपि स्यादतस्तद्वयवच्छेदेन प्रतरवृत्तताभिधानार्थमाह-'तेल्लापूयसंठाणसंठिएऽत्ति उपलक्षणत्वादस्य घतापपादेरप्यत्र ग्रहः, 'rahacakkavAla'tti चक्रवालं-मण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'pukkharakaNNiya'tti पद्मबीजकोश:, 'जाव इणामेवत्तिकट्टत्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः, 'iNAmeva'tti इदं-गमनम्, एवमिति-चप्पुटिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात, द्विवंचनं च शीघ्रतातिशयोपदर्शनपरम्, इतिरूपप्रदर्शनार्थः, कृत्वा-विधाय "तिहिं अच्छरानिवाएहिति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तोऽति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारास्त्रिःसप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'havva'ti शीघ्र 'घाणपोग्गलेहिति गन्धपुद्गलः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, "essuhumANaM'ti एतत्सूक्ष्माः, कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा । / 172 / /
Page #185
--------------------------------------------------------------------------
________________ die तांश्छद्मस्थो वर्णादिभिर्न जानातीति 'समणाउस्सोऽत्ति हे श्रमण ! हे आयुष्मन् !, अथवा श्रमणश्चासावायुष्मांश्चेति समासस्तस्यामन्त्रणं ॥ 1739 हे श्रमणायुष्मन् ! यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलाप्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः 4 / 'कम्हा गं भंते ! केवली samohaNaMti'tti प्रमवघ्नन्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह-कम्हा णं केवली समुग्घायं gacchaMti'ti अपलिक्खीणेऽत्ति स्थितेरक्षयात् 'अवेइया anijjiSNa'tti क्वचिदृश्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात अनिजीर्णाः-तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जेत्ति से-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् 'बंधणेहि ति प्रदेशबन्धानुभागबन्धावाश्रित्येयर्थः, 'ठिईहि ya"tti स्थितिबन्धविशेषानाश्रित्येत्यर्थः, "विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्ष रघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति 5 / 'आवज्जीकरणे त्ति आवर्जीकरणम्-उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपं, तच्च केवलिसमद्घातं प्रतिपद्यमानः प्रथममेव करोति 6 / 'पढमे समए दंडं karei'tti प्रथमसमय एव स्वदेहविष्कम्भमूर्ध्वमधश्चायतमभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, "बीए कवाडं karei'tti द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात्पावतो लोकान्तगामिकपाटमिव कपाटं करोति, 'maya'ti तृतीये समये तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मथिसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, 'लोगं पूरेइत्ति चतुर्थसमये सह लोकनिष्कुटर्मन्थान्तरणि पूरवति, ततश्च सकलो लोकः पूरितो भवति, लोयं पडिसाहरैऽत्ति पञ्चमे समये मन्थान्तरालपूरकत्वेन ये लोकपूरकाः प्रदेशास्ते लोकशब्देन उच्यन्ते, अतो मन्थान्तरालपूरकान् प्रदेशान् संहरति मथिस्थो भवतीतियावत्, 'मंथं पडिसाहरैत्ति षष्ठ समये मध्याकारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत्, 'कवाड पडिसाहरैऽत्ति सप्तसमये कपाटाकारधारकप्रदेशसहरणाइण्डस्थो भवतीत्यर्थः, 'अट्ठमे समए दंड पडिसाहरै, साहरिता सरीरत्थे भवैऽत्ति, इह यद्यपि संहृत्येत्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति 7 / 'नो मणजोग ॥ 173 ॥
Page #186
--------------------------------------------------------------------------
________________ COM pAti- no vayajogaM jujai'tti प्रयोजनाभावात् काययोगचिन्तायां सप्तविध: काययोगः, तत्र-orAliyasarIrakAyajoga'ti योगो-व्यापारः स च जाव कम् बागादेहरप्यस्तीति कायेन विशेषितत्वाकाययोगः स चानेकधेति औदारिकशरीरेण विशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूल: पुद्गलनिर्वृत्तमियौदारिकं, तच्च तज्छरीरं चेति समासस्तस्य काययोगाउदारिकशरीरकाययोग, 'ओरालियमोससरीरकायजोगति औदारिकमिश्रक नाम । | यच्छरीरं तस्य यः काययोग: स यथा, स च कार्मणौदारिकयोर्युगपद्व्यापाररूप औदारिकशरीरणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिक्॥174॥ वैक्रिययोरौदारिकाहारकयोर्वा युगपद्वयापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'veubdiyasarIrakAyajogaM'ti टोल्ल् पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्ठकार्यकरणक्षमपुद्गलनिवृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां बादरवायुकायिक पञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति । veuvvimissasarIrakApajoga'ti वैक्रिय सन्मित्रं यत्कार्मणादिना तद्वक्रियमिथं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्वयापाररूपः, स च देवनारकाणामुत्पत्तिकाले । यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितक्रियशरीराणां तत्त्यागेनौदारिक गणतामिति, 'आहारगसरीर- 1 kAyajogaM"ti प्राग्वत् नवरम्-आहारका-विशिष्टत (प्टान्त) रपद्गलारतन्निष्पन्नमाहारकम्, अयं च चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, 'AhAraganIsasarIrakAyajoga'ti आहारक सन्मिठां यदौदारिकेण तदाहारकमियां तच्च तच्छरोरं चेति, | शषस्तथैव, अयं चाहारकौदारिकयोर्युगपद्व्यापाररूपः, स च कृताहारकस्य तत्त्यागेनौदारिकं गृह्मतो भवतीति, 'कम्लगसरोरकायजोगति । प्राग्वत्, अयं चापान्तरालगतौ केवलिसमुद्घाते वा स्यादिति 'पढमट्टमेसु समएसु' इत्यादेरयमभिप्राय-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारियाकायब्यापारादौदारिक काययोग एव द्वितीयषष्ठसप्तमसमयेषु पुनः 2 प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च । बहिः कामेण वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचर्थपञ्चमेष तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थकरणे कपाटन्यायेनौदारिकस्यापि व्यापार: सम्भाव्यते तथाऽपीत एव वचनादसौ कथञ्चिन्नास्त ति मन्तव्यमिति YIn
Page #187
--------------------------------------------------------------------------
________________ // 175 / / 8 / 'सच्चमणजोगं जुजै, असञ्चामोसामणजोगपि जुंजइत्ति मनःपर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव अस्ति जीव-एवं कूवित्यादिकमुत्तरं यच्छन्, 'saccavaijoya'ti जीवादिपदार्थान् प्ररूपयन 'asaccAmosAvayajogaM'ti आमन्त्रणादिष्विति, समद्घातान्निवत्तश्चान्तर्मुहूर्तेन योगनिरोधं करोति 23, 9 ॥ sU0 42 // | से णं भंते ! तहा सजागी सिज्झिही जाब अंतं करेहिए?, णो इण? समढे, से, णं पुव्वामेव, संण्णिस्स पंचिदियस्स पजत्तगस्स जहण्णजोगस्स हेट्ठा असंखेजगुणपरिहीणं पढम मणजोगं निरंभइ, तयाणंतरं च णं बिदियस्स पजत्तगस्स जहण्णजोगस्स हेठा असंखेजगुण-2 परिहीणं विश्यं वैजोगं निरंभइ, तयाणंतरं च णं सुहमस्स पणगजीवस्स अपज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं तईगं कायजोगं णिरुभै, से णं एएणं उवाएणं पढममणजोगं णिरंभइ मणजेआग णिरुभित्ता वयजोगं णिरुंभइ वयजोगं णिरु भित्ता कायजोगं णिरु भै कायजोगं निरुभित्ता जोगनिरोहं करै, जोगनिरोहं करेत्ता अजागतं पाउणति, अजोगत्तं पाउणित्ता इसिंहस्सपंचक्खरौच्चारणद्धाए असंखेज्जसमैयं अंतोमुहुत्तियं सेलेसि पडिवज्जइ, पुवरैयगुणसेढीयां च णं कम्म तोसे सेलेसिमद्वाए असंखेज्जाहिं गुणसेढीहि अणंते कम्मसे खवेति वेयणिज्जाउयणामगुत्ते, इच्चे ते चत्तारि कम्मसे जुगवं खवेइ वेदणिज्जा 2 ओरालियतेयाकम्माई सव्वाहि विप्पयहणाहि विप्पजहै, ओरालियतेयाकम्माई सव्वाहि विप्पयहणाहिं विप्पयहिता उज्जसेढीपडिबन्ने अफुसमाणगई उड्डे एक्कसमएणं अविग्गहेणं गंता सागारोवउत्ते सिज्झिही 1 / . ते णं तत्थ सिद्धा हवंति सादीया अपज्जवसिया असरीरा जीवघणा दंसणनाणोवउत्ता निट्टियट्टा निरयणा नीरया णिम्मला विति। मिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति 2 / से केणटुणं भंते ! एवं बुच्चै-ते णं तत्थ सिद्धा भवंति सादीया अपञ्जवसिया जाव चिटुंति ?. गोयमा ! से जहाणामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती ण भवै, एवामेव सिद्धाणं कम्मबीए दड्डे पुणरवि जम्मु। प्पत्तो न भवै, से तेणटेणं गोयमा! एवं बुच्चै-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिटुंति 3 / जीवा गं bhNte। SUI 1975 //
Page #188
--------------------------------------------------------------------------
________________ औपपाति कम् सिद्धाधि0 सू. 43 ' ॥ 176 ॥ सिज्ममाणा कयरंमि संघयणे सिझंति ?, गोयमा! बैरोसभणारायसंघयणे सिझंति 4 / जीवा णं भंते! सिज्झमाणा कयरंमि संठाणे सिझंति ?, गोयमा! छोहं संठाणाणं अण्णतरे संठाणे सिझंति 5 / जीवा णं भंते! सिज्झमाणा कयरम्मि उच्चत्ते सिझंति ? गोयमा ! जहण्णेणं सत्तरयणोओ उक्कोसेणं पंचधणुस्सए सिझंति 6 / जीवा गं भंते ! सिज्झमाणा कयरम्मि आउए सितंति ?, गोयमा! जहणेणं साइरेगट्टवासाउए उक्कोसेणं पुवकोडियाउए सिझंति 7 / अत्थि णं भंते ! इमोसे रयणप्पहाए पुढवीए अहे सिद्धा परिवति ?, जो इणटे समटे, एवं जाव अहे सनमाए अस्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ?, जो इमट्ठ सम?, एवं सवेसि पुच्छा, ईसाणस्स सणकुमारस्स जाव अच्चुयस्स गेविज्जविमाणाणं अणुत्तरविमाणाणं अत्थि णं भंते ! ईसीपम्भाराए पुढवीए अहे सिद्धापरिवसंति ?, जो इण? सम18 / से कहिं खाइ णं भंते ! सिद्धा परिवसंति ?, गोयमा ! इमोसे रयणप्पहाए पुढवीए बहु समरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरियग्गह-गण-णक्खत्त-ताराभवणाओ बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उद्धृतरं उप्पैत्ता सोहम्मीसाण-सणंकुमार-माहिंद-बंभ-लंतग-महासुक्क-सहस्सार-आणय-पाणय आरणच्चय तिणि य अट्ठारे गेविज्जविमाणावाससए बीइवैत्ता विजय-वेजयंत-जयंत-अपराजिय-सव्वदृसिद्धस्स य महाविमाणस्स सव्वौपरिल्लाओ थूभियग्गाओ दुवालसजोयणाई अबाहाए एत्थ णं ईसीपब्भारा णाम पुढवी पण्णता पणयालीसं जोयणसयसहस्साई आयामपिक्खंभेणं एगा जोयणकोडी बायालीस सयसहस्साई तीसं च सहस्साई दोण्णि य औणापण्णे जोयणसए किंचि विसेसाहिए परिरएणं, ईसिपम्भारा य णं पुढबीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठजोयणाई. बाहुल्लेणं, तयाऽणंतरं च णं मायाए 2 पडिहायमाणो 2 सव्वेसु चरिमपेरंतेसु मच्छियपत्ताओ तणुयतरा अंगुलस्स असंखेज्जइभागं बाहुल्लेणं पण्णत्ता । ईसीपब्भाराए णं पुढवीए दुवालस णामधेज्जा पण्णत्ता, तंजहा-ईसी इवा इसीपम्भारा इ वा तणू इ वा तणूतणू इ वा सिद्धी इ वा सिद्धालए इ वा मुत्ती इ वा मुत्तालए इ वा लोयग्गे इ वा लोयग्गथूभिया इ वा लोयग्गपडिबुझणा इ वा सव्वपाणभूयजीवसत्तसुहावहा इ वा 9 / ईसीपब्भारा णं पुढवी सेया आयंस
Page #189
--------------------------------------------------------------------------
________________ / / 177 / / (संख)-तल-विमल-सोल्लिय-मुणाल-दगरय-तुसार-गोक्खीरहारवण्णा उत्ताणय-छत्त-संठाणसंठिया सव्वज्जुण-सुवण्णयमई अच्छा सण्हा । लण्हा घट्टा मट्ठा णोरया णिम्मला णिप्पंका णिक्कंडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा 10 / ईसोपन्भाराए णं पुढवीए सोयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउअस्स जे से उवरिल्ले छभानिए तत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिया अणेगजाइ-जरा-मरण-जाणि-वेयणं संसारकलंकलीभाव-पुणब्भव-गब्भवासवसहीपवंचसमैका सासयमणागयमद्ध चिटुंति 11 ॥ sU0 43 ॥ . से णं पुवामेव सन्निस्सेऽत्यादि, अस्यायमर्थ -स-केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'pajattassa'tti मनःपर्याप्त्या पर्याप्तस्य, तदन्यस्य मनोलब्धिमतो|'पि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि स्यादित्याह-'jahaNNajogissa'tti जघन्यमनोयोगवतः 'heTa'tti अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्वयापारश्चेति, जघन्यमनोयोगाधोभागवतित्वमेव दर्शयन्नाह-'asaMkhejaguNaparihINa'ti-असङ्ख्यातगुणेन परिणीणो यः स तथा तं जघन्यमनोयोगस्यासङ्घय यभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुतरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-पढम मणजोगं निरंभइति प्रथम-शेष वागादियोगापेक्षया प्राथम्येन-आदितो मनोयोगं निरुणद्धीति उक्त च-'पजत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स होंति मणोदवाई तव्यावारो य जम्मत्तो । / 1 / / तदसंखगुणविहीणं समए समए निरंभमाणो सो । मणसो सव्वनिरोहं करेअसंखेजसमएहि । ॥2॥'ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगां पाउणैत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाएऽत्ति ईसिंति-ईषत्स्पृष्ठानि ॥ 177 ॥ 1पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यावन्मात्रः ॥ 1 ॥ तदसङ्ख्यगुणविहीनं समये समये निरन्धन् स्ः। मनसः सर्वनिरोधं कुर्यादसङ्ख्यसमयं । / 2 / /
Page #190
--------------------------------------------------------------------------
________________ कम औपपाति- ह्रस्वानि यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोच्चारणं न विलम्बितं द्रुतं वा किन्तु मध्यममेव सिद्धाधि0 / गृह्यते, यत आह-"हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥ 1 ॥ ' शैलेशी-मेरु- sU0 43 स्तस्येवस्थिरतासाम्याद्याऽवस्था स शैलेशी अथवा शोलेशः-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, AI ततः 'पुव्वरैयगुणसेढीगं च णंति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुणोणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणोणी चैव्ण्-सामा॥178॥ न्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तवेद्यमल्पं बहु बहुतरं बहतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणोणीत्युच्यते, स्थापना चैवं 'कम्मति वेदनीयादिकं भवोपग्राहि, 'तीसे सेलेसिमद्धाएऽत्ति तस्यां शैलेश्यद्धायां-शैलेशीकाले क्षपयन्निति योगः, एतदेव विशेषेणाह-'असंखेजाहि गुणसेढीहि न्ति असङ्खचाताभिर्गुणोणीभिः शैलेश्यवस्थाया असङ्खचातसमयत्वेन गुणोप्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्याता गुणोणयो भवन्ति, अतोऽसङ्खचाताभिः गुणशेणीभिरित्युक्तम्, असङ्ख्यातसमयरिति हृदयम् 'अणंते कम्मसे खवयेतो' त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् काशान्-भवोपग्राहिकर्मभेदान् क्षपयन् निर्जरयन् 'वेयणिज्जाउयणामगोएऽत्ति वेदनीयं सातादि आयु:मनुष्यायुष्कं नाम-मनुष्यगत्यादि गोत्रम -उच्चैर्गोत्रम् 'इच्चेतेऽत्ति इत्येतान् 'चत्तारित्ति चतुरः 'कम्मंसेऽत्ति कर्मांशान्मूलप्रकृती: 'जुगवं khavei'tti ॥ 178 / / योगपद्येन निर्जरयतीति । एतच्चता भाष्यगाथा अनुश्रित्य व्याख्यातं, यदुत-"तदसंखेजगुणाए सेढीए विरैगं पुरा कम्मं । समए समए खवगं कम्म सेलेसिकालेणं । / 1 / / सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्च होइ चरमे सेलेसीए तणं वोच्छं ॥ 2 ॥ मणयगइजाइतसबायरं च पजत्तसुभगमाएजं । अन्नयरबेयणिज्जं नराउमुच्चं जसोनाम । / 3 / / संभवओ जिणनाम नराणुपुवी य चरिमसमगंमि । 1 हस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मात्रं ततः कालं ॥ 1 ॥ 2 तदसङ्खयेयगुणया श्रेण्या विरचितं पुरा कर्म । समये समये क्षपयन् कर्म शैलेशीकालेन ॥ 1 ॥ सर्व क्षपयति तत्पुननिर्लेप किञ्चिदुपरितने समये ।
Page #191
--------------------------------------------------------------------------
________________ / / 179 / / सेसा जिणसंताओ दुचरिमसमयमि निट्टेति ॥ 4 ॥ त्ति 'सव्वा हि विप्पयहणाहि ति सर्वाभिः - अशेषाभिः विशेषेण - विविधं प्रकर्षतो हानयत्यागा विप्राणयो व्यक्त्यपेक्षया बहुवचनं ताभिः किमुक्तं भवति ! - सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः 'vippajahitta'tti विशेषेण प्रहाय - परित्यज्य 'उज्जू सेढिपडिवले त्ति ऋजुः - अबक्रा श्रश्रेणिः- आकाशप्रदेश पङ्क्तिस्तां ऋजुश्रेणि प्रतिपन्न: - आश्रितः 'अफुसमा गई 'त्ति अस्पृशन्ती - सिद्धयन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धि:, इष्यते च तक एवं समयः य एव, चायुष्कादिकर्मणां क्षयसमयः सः एव निर्वाणसमय:, अतोऽन्तराले समयान्तरस्याभावादन्तर (लप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, 'एगेणं samaeNaM'tti, कुत इत्याह- 'अविग्गहेणं' ति अविग्रहेण वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उड्डुं गंता' ऊर्ध्वं गत्वा 'सागारोवउत्तइत्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति 1 1 गतमानुषङ्गिकमथ प्रकृतमाह किं च प्रकृतं ?, "से जे इमे गामागर जाव सन्निवेसेसु मणुया हवंति - सव्वकामविरया जाव अट्ठ कम्मपयडीओ खबत्ता उप्पि लोयग्गपट्टाणा हवंती 'त्ति लोकाग्र प्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तद्दर्शयितुमाह- 'ते णं तत्थ सिद्धा havaMti''tti ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते यदुत - "रागादिवासनामुक्तं, चित्तमेव निरामयम् । सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते ॥ 1 ॥ यच्चापरे मन्यन्ते - "गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापजताः ॥ 1॥ तदनेन निरस्तं यच्चोच्यते - सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत - " अणिमाद्यष्टविधं प्राप्यंश्वयं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥1॥' इति तदपाकरणायाह- 'अशरीरा' अविद्यमानपञ्च प्रकारशरीरा:, तथा 'जीवधण 'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवधना इति, 'daMsaNanANovautta'tti ज्ञानं साकारं किञ्चिच्च भवति चरमे शैलेश्यां तद्वक्ष्ये ॥2॥ मनुजगतिजातित्रसबादरं च पर्याप्तं सुभगमादेयम् । अन्यतरवेदनीयं नरायुरुच्चैः यशोनाम । / 3 / / सम्भवतो जिननाम नरनुपूर्वी च चरमसमये । शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति (निष्ठां यान्ति ) ॥4॥ / / 179 / /
Page #192
--------------------------------------------------------------------------
________________ औपपातिदर्शनम् अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, "nidviyadR'tti निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'nirayaNa'tti निरेजनाः-निश्चलाः । IM सिद्धाधि0 कम् 'noraya'tti नीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः nimmala'tti निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवजिता वा 'vitimira'ti विगताज्ञानाः 'visuddha'tti कर्मविशुद्धिप्रकर्षमुपगताः 'सासयमणागयद्धं कालं चिटुंति' शाश्वतीम्-अविनश्वरी सिद्धत्वस्याविनाशाद्, ! अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति 2 / 'जम्मुप्पत्तीति जन्मना-कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा, जन्मग्रहणेन प्रिन्नामान्त्र्रूपा॥180॥ तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादध्ययध्रौव्ययुक्तस्वात्सद्भावस्येति, 3 / 'जहण्णेणं सत्त रयणीएऽत्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महा वीरवत्, 'उक्कोसेणं पंचधणुस्सएऽत्ति ऋषभस्वामिवद् एतच्च द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभि15 चारो न वा मरुदेव्या सातिरेकपञ्चधनुः शतप्रमाण येति 6 / 'साइरेगट्ठवासाउएऽत्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायु श्चेति तत्र सातिरेकाष्टवर्षायुषि, तत्र किलाष्टवर्षवयाचरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, "उक्कोसेणंपुवकोडाउएऽत्ति पूर्वकोटघायुनरः पूर्वकोटया अन्ते सिध्यतीति न परतः 7 / 'ते णं तत्थ सिद्धा भवतीति प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते तथापि मुग्धविनेयस्य कल्पितविविधलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नो- तरसूत्रमाह-अस्थि ण' मित्यादि व्यक्तं, नवरं यदिदं रत्नप्रभा (या) अधस्तदेव लोकाग्रमिति तत्र सिद्धाः, परिवसन्तीति प्रश्नः तत्रो- / / 180 ॥ तरं-नायमर्थ इति, एवं सर्वत्र 8 / 'से कहि खाइ णं भंते !'त्ति इत्यत्र सेत्ति-ततः कहिति-क्व देशे खाइ णंति-देशभाषया वाक्यालङ्कारे ऽबहुसमेऽत्यादि बहुसमत्वेन रमणीयो यः स लथा तस्मात् 'अबाहाएऽत्ति अबाधया-अन्तरेण 'IsiMpanbhAra'tti ईषद्-अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा ईषत्प्राग्भारा । नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वा-ईषत- अल्पा पृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे ऽलोयग्गपडिबुज्मणा इ वत्ति लोकाग्रमिति प्रतिबुध्यते-अवसीयते या लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'savvapANabhUyajIvasattasuhAvaha'tti इह प्राणा-द्वीन्द्रियादयः भूता-वनस्पतयः जीवाः पञ्चेन्द्रियाः पृथिव्यादयस्तु
Page #193
--------------------------------------------------------------------------
________________ / / 1811. सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति 9 / 'seya'tti श्वेता, एतदेवाह-'AyasatavavimalasolliyamuNAladagarayatusAragoSakhIrahAravaSNa'tti व्यक्तमेव, नवरम् आदर्शतलं दर्पणतलं क्वचिच्छ सतलमिति पाठः, आदर्शतलमिव विमला या सा तथा, 'solliya'tti कुसुमविशेषः, 'सव्वज्जुणसुवण्णमई त्ति अर्जुनसुवर्ण-श्वेतकाशनं अच्छा आकाशस्कटिकमिव 'saNha'tti श्लक्ष्णपरमाणुस्कन्धनिष्पन्ना श्लक्ष्णतन्तुनिष्पन्नपटवत् 'laNha'tti मसृणा घुण्टितपटवन्, 'ghaTTa'tti घृष्टेव घृष्टा खरशानया पाषाणप्रतिमावत्, 'maTTa'tti मुष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'NIraya'tti नीरजा:-रजोरहिता 'णिम्मला' कठिनमलरहिता 'NippaMka'tti निष्पङ्का-आर्द्रमलरहिता अकलङ्का वा "NikkakaDacchAya'tti निष्कङ्कटा-निष्कवचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, 'समरीचियत्ति समरीचिका-किरणयुक्ता, अत एव 'suppabha'tti सुष्ठ प्रकर्षेण च भाति-शोभते या न सा सुप्रभेति 'pAsAdIya'tti प्रसादो-मनःप्रमोदः प्रयोजनं यस्याः सा प्रासादीया 'darisaNijja'tti दर्शनाय-चक्षुर्व्यापाराय हिता दर्शनीया, तां पश्यच्चक्षुर्न श्राम्यतीत्यर्थः, abhirUba'tti अभिमतं रूपं यस्या सा अभिरूपा, कमनीयेत्यर्थः, 'paDirUva'tti द्रष्टारं द्रष्टारं प्रति रूपं यस्या सा प्रतिरूपा 10 / 'जोयणमि लोगंतेति इह योजनमुत्सेधाङ्गुलयोजनमवसेयं, तदीयस्यैव हि क्रोशषड्भागस्य सत्रिभागस्त्रयस्त्रिंशदधिकधनुः शतत्रयीप्रमाणत्वादिति, 'अणेगजाइजरामरणजोणिवेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं संसारकलंकलीभावपुणब्भवगब्भवासवसहीपवंचमैक्कता' संसारे कलङ्क-(ग्रन्था0 3000)लीभावेन- असमन्जसत्वेन ये पुनर्भवाः-पौनःपुन्येनोत्पादा गर्भवासबसतयश्च-गर्भाश्रयनिवासास्तासां यः प्रपञ्चो-विस्तरः स तथा तमतिक्रान्ता-निस्तीर्णाः, पाठान्त रमिदम् 'अणेगजाइजरामरणजोणिसंसारकलंकली-भावपुणब्भवगब्भवासवसहिपवंचसमैक्वंतत्ति अनेकजातिजरामरणप्रधाना योनयो यत्र स तथा स चासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यः पुनर्भवेन- पुनःपुनरुत्पत्त्या गर्भवासवसतीनां प्रपञ्चस्तं समतिक्रान्ता ये ते तथा 11 ॥ sU0 43 / / गाथा:-कहिं पडिहया सिद्धा?, कहिं सिद्धा पडिट्टिया? / कहिं बोंदि चैत्ता णं, कत्थ गंतूण सिज्झई ? / / 1 / / 181 / /
Page #194
--------------------------------------------------------------------------
________________ ओपपाति कम् । / 182 ॥ XXX अलोगे पसिहया सिद्धा, लोयग्गे य पडिट्ठिया । इहं बोदि चैता णं, तत्थ गंतूण सिज्झई ॥2॥ जं संठाणं तु इहं भवं चयं तस्स चरिमसमयमि । आसी य पएसघणं तं संठाणं तहि तस्स ॥3॥ दोहं वा हस्सं वा जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया ॥4॥ तिष्णि सया तेत्तीसा धणत्तिभागो य होइ बोद्धव्वा । एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया ॥5॥ चत्तारि य रयणीओ रयणित्तिभागूणिया य बोद्धव्या । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥6॥ एक्का य होइ रयणी साहीया अंगुलाई अट्ठ भवे । एसा खलु सिद्धाणं जहण्णओगाहणा भणिया ॥7॥ ओगाहणाएं सिद्धा भवत्तिभागेण होइ परिहीणा । संठाणमणित्थंथं जरामरण- विप्यमुक्काणं ॥8॥ जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अण्णोष्णसमवगाढा पुट्ठा सव्वे य लोगंते ॥ 9 ॥ फुसइ अणते सिद्धे सव्वपएसेहि नियमसो सिद्धा । तेवि असंखेजगुणा देसपएसेहि जे पुट्ठा ॥10॥ असरीरा जीव घणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खयणमेयं तु सिद्धाणं । / 11 / / केवलणाणुवत्ता जाणंति सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठी अणताहि ॥ 12 ॥ णवि अत्थि माणुसाण तं सोक्खं णविय सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥13॥ जं देवाणं सोक्खं सव्वद्धापिडियं अनंतगुणं । ण य पावै मुत्तिसुहं णंताहि वग्गग्गूहि ॥14॥ सिद्धस्स सुहो रासी सम्बद्धापिडिओ जै हवेज्जा । सोऽणंतवग्ग भइओ सव्वागासे ण माएज्जा ॥ 15 ॥ जह णाम कोई मिच्छो नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाए तह असंतोए । / 16 / इय सिद्धाणं सोक्खं अणोवमं णत्थि तस्स ओवम्मं । किचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं ॥17॥ 1) siddhasva 0 0 43 excxcxcxcxcxco / / 182 //
Page #195
--------------------------------------------------------------------------
________________ // 183 // जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोइ । तण्हाछहाविमुक्को अच्छेज्ज जहा अमियतित्तो ॥ 18 ॥ इय सम्वकालतित्ता अतुलं निवाणमुवगया सिद्धा । सासयमव्वाबाह चिट्ठति सुही सुहं पत्ता । / 19 / / सिद्धत्ति य बुद्धत्ति य पारगयत्ति य परंपरगयत्ति । उम्मुक्तकम्मकवया अजरा अमरा असंगा य ॥ 20 / / णिच्छिण्णसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं अणुहोंति सासयं सिद्धा । / 21 / / अतुलसुहसागरगया अन्वाबाहं अणोवमं पत्ता । सव्वमणागयमद्धं चिट्ठति सुही सुहं पत्ता ॥ 22 ॥ ॥ उववाई उवंग समत्तं । / शुभं भवतु ॥ ग्रन्थानं 1600 / / सूत्राणि त्रिचत्वारिंशत्, गाथाः 25 |shrii॥ ॥ इति श्रीमदौपपातिकसूत्रं आद्यमुपाङ्गम् । / अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह-'कहि' इत्यादिश्लोकद्वयं, क्व प्रतिहता:-क्व प्रस्खलिता: सिद्धाः-मुक्ता: ?, तथा : क्व सिद्धाः प्रतिष्ठिता-व्यवस्थिता इत्यर्थः ?, तथा क्व बोन्दि (वपु)-शरीरं त्यक्त्वा ?, तथा क्व गत्वा सिज्झइत्ति-प्राकृतत्वात् 'से हु चाइत्ति वुच्चई' 'त्यादिवत् सिध्यन्तीति व्याख्येयमिति ॥ 1 / / अलोके-'अलोकाकाशास्तिकाये प्रतिहताः-स्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्र, तथा लोकाग्रे च-पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिता-अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह-मनुष्याक्षेत्रे बोन्दि (वपुः)-तनुं परित्यज्य तोति-लोकाग्रे गत्वा सिज्झईत्ति-सिध्यन्ति निष्ठितार्था भवन्ति ॥ 2 ॥ किञ्च 'जं संढाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्रपूरणादिति, 'तहिति सिद्धिक्षेत्रे 'tassa'tti सिद्धस्येति ॥ 3 ॥ तथा चाह-'दीह वा' गाहा, दीर्घ वा-पञ्चधनुःशतमानं ह्रस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः तस्मात् संस्थानात् त्रिभागहीना 1 बहुवचनप्रक्रमेऽप्युपसंहार एकवचनेन यथा तत्र 'जे य कन्ते' इत्यादिनोपक्रम्य 'वुच्चै' इति क्रिययोपसंहार एकवचनेन, व्याख्यायां तु बहुवचनं कृतं तथाऽत्रापीतिभावः 2 केवलाकाशास्तिकाये pra0 ॥183 ॥
Page #196
--------------------------------------------------------------------------
________________ सिद्धस्व0 sU0 ओपपाति- त्रिभागेन शूषिरपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति कम् ॥ 4 / / अथावगाहनामेवोत्कृष्टादिभेदत आह-तिणि सयेत्यादि, इयं च पञ्चधनुःशतमानाना 'चत्तारि येत्यादि तु सप्तहस्तानाम् 'एगा ये' त्यादि द्विहस्तमानानामिति । इयं च त्रिविधाऽप्यूध्वं मानमाश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्धयतामन्यथाऽपि स्यादिति । आक्षेपपरिहारौ पुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानः प्रतीत एव, तद्भार्याऽपि मरुदेवी तत्प्रमाणैव, ॥ 184 ॥ "उच्चत्तं चेव कुलगरेहि sama'miti वचनात्, अतस्तदवगाहना उत्कृष्टावगहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः?, अत्रोच्यते, यद्यप्युच्च वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चव धनुःशतान्यसावभवत्, वृद्धकाले वा साङ्कोचात् पञ्चधनुःशतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टामुलाधिकहस्तप्रमाणा भवतीति ?, अत्रोच्यते, सप्तहस्तोच्छितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्येत्वाहुः-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति । / 7 / / 'ओगाहणाए' गाहा व्यक्ता, नवरम् 'अणित्थंथति अम प्रकारमापनमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति । / 8 / / अथैते कि देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह-'जत्थ यगाहा, यत्र च-तत्रैव देशे एकः सिद्धो-निवुत्तस्तत्र देशे अनन्ताः किम् ?-'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवा-वतरणशक्तिमत्सिद्धव्यवच्छेदमाह । अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पयर्3हियाऽइत्युक्तमिति ॥ 9 ॥ तथा फुसई' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशरात्मसम्बन्धिभिः 'णियमसोऽत्ति नियमेन सिद्धः, तथा तेऽप्यसङ्ख्य यगुणा 1 उच्चत्वं चैव कुलकरैः समं.
Page #197
--------------------------------------------------------------------------
________________ / / 185 / / वर्तन्तेदेशैः प्रदेशश्च ये स्पृष्टाः, केभ्यः ?-सर्वप्रदेशस्पृष्टेभ्यः कथम् ?-सर्वात्मप्रदेशस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात, तथैकैकदेशेनाप्यनन्ता एवमेककप्रदेशेनाप्यनन्ता एव, नवरं देशो-द्वयादिप्रदेशसमुदायः, प्रदेशस्तु-nivibhAgoM'za इति, सिद्धश्चासङ्खये यदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्खय यर्देशानन्तकैरसङ्खच रेव च प्रदेशानन्तकेर्गुणितं यथोक्तमेव भवतीति । स्थापना चेयं ॥ 10 ॥ अथ सिद्धानेव लक्षणत आह-'असरीराऽगाहा, उक्तार्था, सङ्ग्रहरूपत्वाच्चास्या न पुनरुक्तत्वमिति ॥ 11 ॥ 'उवउत्ता दंसणे य णाणे यत्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-'केवल गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तःकरणोपयुक्ताः, भावतस्तदभावात्, जानन्ति 'सर्वभावगुणभावान्' समस्तवस्तुगुणपर्यायान्, तत्र गुणा:-सहवर्तिनः पर्यायास्तु-क्रमवर्तिन इति, तथा पश्यन्ति 'सर्वतः खलु' सर्वत एवेत्यर्थः केवलदृष्टिभिरनन्ताभिः-केवलदर्शनैरनन्तरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवल दृष्टिभिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ॥ 12 ॥ अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह-'णवि atthi'gAhA व्यक्ता, नवरम् 'अव्वाबाहति विविधा आबाधा व्याबाधा तनिषेधादव्याबाधा तामुपगताना-प्राप्तानामिति । / 13 / / कस्मादेवमित्याह-जं devANaM'gAhA 'यतोऽयस्माद्देवानाम्-अनुत्तरसुरान्तानां 'सौख्यं' कालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं-गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवर्गवगितमपि, तत्र तद्गुणो वर्गो यथा-द्वयोर्वर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वगितमपि । चूर्णिकारस्त्वाह-अनन्तैरपि वर्गवर्गः-खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रवृतम् । / 14 / / सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह-siddhassa'gAhA, "सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वादापिण्डितः' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तो ॥ 185 ॥
Page #198
--------------------------------------------------------------------------
________________ ओण्पपाति- अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशे' लोकालोकरूपे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाहादरूपं सुखं ओ सिद्धस्व. / कम् sU0 43 गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमालादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसाबाह्लादो विशिष्यते यावदनन्तगुणवृद्धया निरतिशयनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतकान्तिकौत्सुक्यविनिवृत्तिरूपः रितमिततमहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवतिनो ये तारतम्येनालादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्त्ण्-'स्व्वा11186॥ गासे ण mAejja'tti, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति ॥ अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थः-य एते सुखभेदास्ते सिद्धसुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थानवतित्वेनोपचारात्, तद्राशिश्च किलासद्भाबस्थापनया सहस्र समयराशिस्तु शतं, सहस्र च शतेन गुणितं जातं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिना सुखपर्यायाणां मीलनार्थ, तथाऽनन्तराशि: किल दश, तद्वर्गश्च शतं, तेनापतितं लक्षं जातं सहस्रमेव, अतः पज्यैरुक्तं 'समीभूत एवेति भावार्थ इति, यह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः यत्र किलानन्तराशिना गुणितेऽपि सति अनन्तवर्गेणानन्तानन्तकरूपेणातीव महास्वरूपेणापतिते किञ्चिदवशिष्यते, स राशिरतिमहान् , ततश्च सिद्धसुखराशिमहानिति बुद्धिजननार्थ शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति । अन्ये पुनरिमां गाथामेवं व्याख्यान्ति-सिद्धसुखपर्याय राशिः नभःप्रदेशाग्रगुणितनभःप्रदेशाग्रप्रमाणः, तत्परिमाणत्वात्सिद्धसुखपर्यायाणां, सर्वाद्धापिण्डितः-सर्वसमयसम्बन्धी सङ्कलितः सन , स चानन्तैः अनन्तशो इत्यर्थः, वर्ग:-वर्गमूलभक्तः-अपवतिः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशच्चेति (65536), स च वर्गणापवर्तितः सन जाते द्वे शते षट्पञ्चाशदधिके (256) सोऽपि स्ववर्गापतितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येवमतिलघुकृतोऽपि सर्वाकाशे न मायाद् एतदेवाह-'सव्वागासे-'सव्वागासे न mAeja'tti । / 15 / / अथ सिद्धसुखस्यानुपमतां दृष्टान्तेनाह-'जह' गाहा, पूर्वाधं व्यक्तं 'न caei'tti न शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कृत इत्याह-उपमायां तक
Page #199
--------------------------------------------------------------------------
________________ // 187 // त्वत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम् म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः । / 1 / / म्लेच्छेनासौ नपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् ॥ 2 ॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां भाजनं जनपूजितः । / 3 / / ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च । वृतो विलासिनीसाथै क्ते भोगसुखान्यसौ ॥ 4 ॥ अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स मनोहरम् ॥ 5 ॥ जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति । विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः ॥ 6 / / पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् ? / स स्वभावान् पुरः सर्वान् जानात्येव हि केवलम् ॥ 7 ॥ न शशाक तका (तरां) तेषा, गदितुं स कृतोद्यमः बने बनेचराणां हि, नास्ति सिद्धोपमा यत: (तथा) ॥ ॥ 16 / अथ दाष्टान्तिकमाह-'इय' गाहा, 'इति' एवम्-अरण्ये नगरगुण इवेत्यर्थः सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह 'एतोऽत्ति आर्षत्वादस्य सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम्-उपमानम् 'इदं वक्ष्यमाणं शृणुत । वक्ष्ये इति । / 17 / / 'जहगाहा, 'यथेऽत्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सञ्जातसमस्तकमनीयगुणं, शेष व्यक्तम्, इह च रसनेन्द्रियमेवा- | धिकृत्येष्टविषयप्राप्त्या औत्सुक्यनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्त्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम, अन्यथा बाधान्तरसम्भवात् सुखा। र्थाभाव इति ॥ 18 ॥ 'इय' गाहा, 'इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः ,शाश्वतं' 'सर्वकालभावि' 'अव्याबाघ' व्याबाधावजितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः सुख प्राप्ता इत्युक्ते सुखिन इत्यनकिमिति चेत्, नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमप्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति ॥ 19 ॥ साम्प्रतं वस्तुत: सिद्धपर्यायशब्दान प्रतिपादयन्नाह-'सिद्धत्ति य' गाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धा इति केवलज्ञानेन विश्वावबोधात, पारगता इति च भवार्णवपारगमनात् परंपरगयत्ति 187 / /
Page #200
--------------------------------------------------------------------------
________________ औपपाति सीद्धस्व0 sU0 4 ॥ 188 ॥ पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्राप्त्युपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति । / 20 / / 'nicchaNNa'gAhA 'atula'gAhA व्यक्तार्थ एवेति । / 21-22 / / इति श्रीऔपपातिकवृत्तिः समाप्तेति ॥ चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकरूपतरोः । कुसुमोपमस्य सूरेः गणसौरभभरितभवनस्य ॥ 1 ॥ निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्वस्य । शिष्येणाभयदेवाल्यसूरिणेयं कृता वृत्तिः ॥ 2 ॥ अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवस्त्रियेण संशोधिता चेयम् । / 3 / / , ग्रन्थानम् 3125 / / अक्षरगणनया स्थापितमिति ॥ ॥ इति श्रीमदभयदेवसूरिसूत्रितश्रीमद्रोणाचार्यशोधितवृत्तियुतमौपपातिकमाद्यमपाङ्गं समाप्तम् ॥ ॥ 188