________________
औपपाति- विरजसो वा-अपापाः, संचयाओ विरय'त्ति क्वचिद् दृश्यते, तत्र सन्निधेनिवृत्ता इत्यर्थः, 'मुत्त'त्ति मुक्ता ग्रन्थेन 'लहुअ'त्ति लघुका स्वल्पो- श्रमण वृ० कम्प धित्वात् 'णिरवकख'त्ति अप्राप्तकाङ्क्षावियुक्ताः, 'साहू' मोक्षसाधनात् णिहुआ' प्रशान्तवृत्तयः 'चरंति धम्मति व्यक्तम् । अत्र साधुवर्ण के
जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानि च गमान्तरतया निरवद्यानि, यत् पुनरौव गमे पुनरुक्तमवभासते तत् स्तवत्वान्न दुष्ट, यदाह-सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं । संतगुणकित्तणासु य न हुंति पुनरुत्तदोसा उ ॥१॥" ॥ २१॥
ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंति पाउब्भवित्था काल-महाणीलसरिस-णीलगुलिअ-गवल-अयसि-कुसुमप्पगासा विअसिअ-सयवत्तमिव पत्तल-निम्मल-ईसिसित-रत्त-तंब-णयणा गरुलायत-उज्जु-तुंगणासा
उअचिअ-सिलपवाल-बिंबफल-सण्णि-भाहरोठा पंडुर-ससि-सकल-विमल-णिम्मल-संख-गोक्खीर-फेण-दगरय-मुणालिया धवल-दंतसेढी ॥७८॥
हुयवह-णिद्धत धोय-तत्त-तवणिज्ज-रत्त-तल-तालुजीहा अंजण-घण-कसिण-रुयग-रमणिज्ज-णिद्धकेसा वामेग-कुंडलधरा अद्दचंदणाणुलित्तगत्ता १
. असुरवर्णके किमपि लिख्यते-'कालमहाणीलसरिस-णीलगुलिअगवलअयसिकुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सदृशा वर्णतो ये ते यथा, नीलो-मणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्यविशेषपुष्पं एतेषामिव प्रकाशो-दीप्तियेषां ते यथा, ततः कर्मधारयः, कालवर्णा इत्यर्थः, "विअसिअसयवत्तमिवे'ति व्यक्त, 'पत्तलणिम्मल-ईसीसियरत्ततंबणयणा' पत्तलानि-पक्ष्मवन्ति | (पक्ष्मलानि) निर्मलानि-विमलानि ईषत् सितमुक्तानि क्वचिद्देशे मनाक् श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थः क्वचिच्च ताम्राणि-अरुणानि नयनानि येषां ते तथा, शतपत्र-साधयं च व्यक्तमेव, 'गरुले' त्यादिविशेषणचतुष्टयमहावीरवर्णकवन्नेयम् 'अंजणघणकसिण-रुयगरमणिज्जणिद्धकेसा' अञ्जनघनौ-प्रतीतौ कृष्ण:-काल: रुचको-मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केशा येषां ते तथा, 'वामेगकुंडलधरा' वामे कर्णे
१ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥१॥