________________
॥१५२॥
औपपाति
अम्बड० गणेत्रिका:-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता-गरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति' कम्
त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्नत्ति सम्पर्यङ्क-पद्मासनं, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्'इट्ठति वल्लभं 'कंतति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् 'मणुण्ण ति मनोज्ञं-सुन्दरमित्यर्थः, 'मणाम ति मनसा अम्यतेप्राप्यते पुन: पुन: संस्मरणतो यत्तम्मनोऽमं 'पेजति सर्वपदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं प्रेयं वा कालान्तरनयनात्, 'थेजति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढः स्थैयसमारोपणात्, ‘बेसासिय'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'समय'ति सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुशो बहूनां वा मध्ये मतम्-इष्टं यत्तद्वहुमतम् 'अणुमय'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा 'मा गं सीय' मित्यादि व्यक्तं, नवरं, माशब्दो निषेधार्थः, णङ्कारो वाक्यालङ्कारार्थः, इह च स्पशत्विति यथायोगं योजनीयम्, अथवा 'मा णं'ति मा AI एतच्छरीरमिति व्याख्येयं, 'मा णं वाल'त्ति व्याला:-श्वापदभुजगाः 'रोगायक'त्ति रोगाः-कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहा:-क्षुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः ‘फसंतु' स्पृशन्तु 'इतिकट्ट'त्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालित| मिति शेषः, 'एयपि गंति एतदपि शरीरं 'वोसिरामित्ति कटु' इत्यत्र तिकटुत्ति-इतिकृत्वा इति विसर्जन विधाय विहरन्तीति योगः, 13 सलेहनाझसिय'त्ति संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'झसिअ'त्ति जुष्टा वा सेविता ये ते तथा 'सलेहणझूसणाझूसिय'त्ति 01
क्वचित् तत्र संलेखनायां-कषायशरीरकृशीकरणे या जोषणा-प्रीतिः सेवा वा 'जुषी प्रीतिसेवनयो' रिति वचनात् सा तथा तया तां वा ये जुष्टा:सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति झूषिताः क्षीणा ये ते तथा, 'भत्तपाणपडियाइविखय'त्ति प्रत्याख्यातभक्तपानाः 'पाओवगया' पादपोपगता वृक्षवन्निष्पन्दतयाऽवस्थिता इत्यर्थः 'कालं अणवकखमाण'त्ति मरणमनवकाङ्क्षन्तः, आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तनिषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एते च यद्यपि देशविरतिमन्तस्तथापि पहिवाजक