SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥१५३।। | क्रियया ब्रह्मलोकं गता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देशविरतिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेबोच्यते, अन्येषामपि मिथ्यादृशां कपिलप्रभृतीनां तस्योक्तत्वादिति १३, २ ।। सू० ३९ ॥ बहुजणे णं भंते! अण्णमण्णस्त एवमाइक्खइ एवं भासद एवं परूवेइ-एवं खलु अंबडे परिवायए कंपिल्लपुरे णयरे घरसते आहारमाहरे, घरसए वसहि उवेइ, से कहमेयं भंते ! एवं?, गोयमा !, जण्णं से बहुजणो अण्णमण्णस्स, एवमाइक्खड़ जाव एवं परूवेइ-एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे जाव घरसए वसहि उवेइ, सच्चे णं एसम?, अहंपि णं गोयमा ! एवमाइक्खामि जाव एवं परूवेमि एवं खलु अम्मडे परिवायए जाव वसहि उवेइ १। से केण? णं भंते ! एवं वुच्चइ-अम्मडे परिवायए जाव वसहि उवेइ ?, गोयमा !, अम्मडस्स परिव्वायगस्स पगइभद्दयाए जाव विणीययाए छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय २ सूराभिमुहस्स आतावणभभीए आतावेमाणस्स सुभेणं परिणामेणं पसत्थेहि अज्झवसाहिं पस्सत्याहिं लेसाहिं विसुज्झमाणीहि अन्नया कयाइ तदावरणिज्जाणं कम्माणं खओवसमेणं ईहाव्हामग्गणगवेसणं करेमाणस्स वीरियलद्धीए वेउस्वियलद्धीए ओहिणाणलद्धी समुप्पष्णा, तए णं से अम्मडे परिब्वायए ताए वीरियलद्धी ए वेउब्वियलद्धीए ओहिणाणलद्धीए समुप्पण्णाए जणविम्हावणहेउं कपिल्लपुरे णयरे घरसए जाव वसहि उवेइ, से तेण?णं गोयमा ! एवं बुच्चई-अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए जाव वसहि उवेइ २। पहू णं भंते ? अम्मडे परिव्वायए देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए?, णो इणढे सम?, गोयमा! अम्मडे णं परिब्वायए समणोवासए अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ, णवरं उसियफलिहे अवंगुदुवारे चियत्तंतेउरघरदारपवेसी (चित्तघरतेउरपवेसी) एयं ण 'बुच्चइ अम्मडस्स णं परिव्वायगस्स थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे णवरं सवे मेहुणे पच्चक्खाए जावज्जीवाए, अम्मडस्स णं परिव्वायगस्स णो कप्पइ अक्खसोतप्पमाणमेत्तंपि जलं सयराहं उत्तरित्तए णष्णत्थ अद्धाणगणेणं, अम्मडस्स णं णो कप्पइ सगडं एवं तं चेव भाणियध्वं जाव णण्णत्थ १ नेदं प्रत्यन्तरे णवरमित्यादितः.
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy