________________
।।१५१॥
| सल्लं अकरणिज्जं जागं पञ्चक्खामो जावज्जीवाए, सध्वं असणं पाणं खाइमं साइमं चउव्विहंपि आहारं पञ्चक्खामो जावज्जीवाए, जपि य इमं सरोरं इटुं कत पियं मणण्णं मणामं पेज्ज (थेज्ज) वेसासियं संमतं बहुमतं अणुमतं भंडकरंडगसमाणं मा णं सीयं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा ण मसगा मा वातिय-सिभिय-पित्तिव-संनिवाइयविविहा रोगातंका परीसहोवसग्गा फुसंतुत्ति कटु एयपि णं चरमेहि ऊसासणीसासेहि वोसिरामित्तिकटु सलेहणाझूसणाझूसिया (संलेहणाझूसणाझूसिया) भत्तपाणपडियाइक्खिया पाओवगया कालं अणवकखमाणा विहरति, तए णं ते परिवाया बहूई भत्ताई अणसणाए छेद न्ति छेदित्ता आलोइअपडिक्कता समाहिपत्ता कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववण्णा, तहि तेसि गई दससागरोवमाई ठिई पणत्ता, परलोगस्स आराहगा, सेसं तं चेव १३, २ ।। सू० ३९ ।।
अथ ये चरकपरिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं समर्थयन्नाह-'तेण' मित्यादि व्यक्तं, नवरं 'जेट्ठामूलमासंसि'त्ति ज्येष्ठामूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः । 'अगामियाए'त्ति अविद्यमानग्रामाया: 'छिन्नावाए'त्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'बीहमद्धाए'त्ति दीर्घावन दीर्घामार्गाया इत्यर्थः १ । 'सद्दाविति'त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गण गवेसणं'ति मार्गणं च-अन्वयधमरन्वेषणं गवेषणं च-व्यतिरेकधमरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तए'त्ति स्वादयितुं-भोक्तुमित्यर्थः, क्वचित्त 'अदिन्नं भुंजित्तए अदिन्नं साइज्जित्तए'त्ति पाठः तत्र 'भंजित्तए'ति भोक्तुं 'साइजित्तए'त्ति भोजयितुं भूचानं वाऽनुमोदयितुमिति व्याख्येयं, "तिदंडए'त्ति त्रयाणां दण्डकानां समाहारविदण्डकानि 'कंडियाओ य'त्ति कमण्डलवः 'कंचणियाओ य' त्ति काञ्चनिका:-रुद्राक्षमयमालिकाः 'करोडियाओ य'त्ति करोटिकाः-मृण्मयभाजनविशेषाः 'भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः (पट्टिका, दर्भासनम् ) 'छण्णालए यत्ति षण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अकुशकाः-देवार्चनार्थ वृक्षपल्लवाकर्षणार्थ अङ्कुशकाः 'केसरियाओ य'त्ति केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गुलीयकानि 'गणेत्तियाओ यत्ति
॥१५