SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तिकम् औपपा- I महाक्षारे वर्तिता-वृत्ति कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः-क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः, उपपा० 'वज्झवत्तिय'त्ति वप्रेण सह वृत्ति कारिताः वर्द्धपात्रिता वा-तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा, 'सीहपुच्छियय'त्ति इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात ततः सोहपुच्छं कृतं सञ्जातं वा येर्षा ते सिंहपुच्छितास्त एव सिंहपुच्छितकाः, सिंहस्य हि मैथुनान्निवृत्त स्यात्याकर्षणात कदाचिन्मेहनं त्रुटयति एवं ये क्वचिदपराधे राजपुरुषस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा ॥१४॥ कृकाटिकातः पुतप्रदेशं यावद्येषां वध उत्कर्त्य सिहपुच्छाकारः क्रियन्ते ते तथोच्यन्ते इति, 'दवग्गिदड्डिग'त्ति दवाग्निः-दावानलस्तेन ये 6 दग्धास्ते तथोक्ता: 'पंकोसन्नग'त्ति पङ्के ये अवसन्न:-सर्वथा निमग्नास्ते पङ्कावसन्नाः 'पके खुत्तग'त्ति पके मनाङ् मग्नाः केवलं तत उत्तरोतुमशक्ताः 'वलयमयग'त्ति वलन्तः-संयमाद् भ्रश्यन्त: अथवा बुभुक्षादिना वेल्लन्तो ये मृतास्ते वलन्मतका: 'वसट्टमयग'त्ति वशेनविषयपारतन्त्र्येण ऋताः–पीडिता वार्ताः, वशं वा-विषयपरतन्त्रतां ऋता-गता वशास्तेि सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति "णियाणमयगति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसल्लमयग'त्ति अनुद्धृतभावशल्या मध्यवर्तिभल्ल्यादिशल्या वा सन्तो ये मताः 'गिरिपडियग'त्ति गिरे:-पर्वतात्पतिता: गिरिर्वा-महापाषाण: पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'मरुपडियग'त्ति मरौ-निर्जलदेशे पतिता ये ते तथा, मरोर्वा-निर्जलदेशावयवविशेषात स्थलादित्यर्थः पतिता यो ते तथा, 'भरपडियग'त्ति क्वचित्तत्र भरात -तृणकर्पासादिभरात्पतिता भरो वा पतितो योषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षे-पर्वतपार्श्व छिन्नटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा, तेषां च तदन्दोलनमन्दोलकात्पातेनात्मनो मरणार्थम , एवं तरु- ॥१४॥ पक्षान्दोलकादयोऽपीति, 'सत्थोवाडियग'त्ति शस्त्रेणात्मानमवपाटयन्ति-विदारयन्ति मरणार्थं ये ते तथा, 'वेहाणसिग'त्ति विहायसि-आकाशे र तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वहायसं तदस्ति येषां ते प्राकृतशैलीवशात् वेहाणसिया, “गिद्धपट्टगति ये मरणार्थ पुरुषकरिकरभरासभादिकलेवरमध्ये निपतिताः सन्तो गृधेः स्पृष्टास्तुण्डै विदारिता म्रियन्ते ते गघ्नस्पृष्टकाः 'असंकिलिट्ठपरिणामत्ति, अक्लिष्टपरिणामा
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy