________________
।। १४१ ।।
हि महार्त (मोहात) रौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः ६, ११ ।
से जे इमे गामागर-णयर-निगम - रायहाणि - खेड - कब्बड-मडंब - दोणमुह-पट्टणासम-संबाह- संनिवेसेसु मणुआ भवंति, तंजहा - पगइभद्दगा पगइउवसंता पगइपतणुको हमाणमायालोहा मिउमद्दवसंपण्णा अल्लिणा ( भद्दगा) विणी अम्मापि उस्सूसका अम्मापणं अणतिक्कमणिजवयणा अपिच्छा अप्पारंभा अप्यपरिग्गहा अप्पेणं आरंमेण अप्पेणं समारंभेणं अध्पेणं आरंभ समारंभेणं वित्ति कप्पेमाणा बहूई बसाई आज पालति पालिता कालमासे कालं किचा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उबवत्तारो भवति, तर्हि तेसि गती तह तेस ठिनी तहि तेसि उबवाए पण्णत्ते, तेसि णं भंते! देवाणं केवइअं कालं ठिती पण्णत्ता ?, गोयमा ! चउदसवास सहस्सा ७, १५ ।
'पगभग 'त्ति प्रकृत्या स्वभावत एव न परानुवृत्त्यादिना भद्रकाः - परोपकारकरणशीलाः प्रकृतिभद्रकाः 'पगइउवसंता' इत्यत्र उपशान्ताः - क्रोधोदयाभावात् 'पगइतणुको हमाणमायलोह'त्ति सत्यपि कषायोदये प्रतनुक्रोधादिभावा: 'मिउमद्दवसंपन्न त्ति मृदु यन्मार्दवम् - अत्यर्थमहङ्कृतिजयं ये सम्पन्नाः - प्राप्तास्ते तथा 'आलीण' त्ति आलीना - गुरुमाश्रिताः, 'भद्दग'त्ति क्वचित्तत्र भद्रका: - अनुपतापकाः सेव्य (सद्य ) शिक्षागुणात्, तत एव विनीताः, एतदेवाह - 'अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषकाः - सेवकाः, अत एव 'अम्मापिऊणं अणइक्कमणिज्जवयणा' इहैवं सम्बन्धः - अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा 'अपिच्छा' अमहेच्छा : 'अप्पारंभा अप्पपरिग्गह' त्ति इहारम्भः - पृथिव्यादिजीवोपमर्दः कृष्यादिरूपः परिग्रहस्तु धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह - 'अप्पेण आरंभेण' मित्यादि, इहारम्भो - जीवानां विनाशः समारम्भः - तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतद्वयं वित्तिति वृत्ति - जीविकां 'कप्पेमाण'त्ति
कल्पयन्तः कुर्वाणाः ७, १५ ।
से जाओ इमाओ गामागर-णयर- णिगम - रायहाणि खेड- कब्बड - मडंब - दोणमुह-पट्टणासम - संबाहसंनिवेसेसु इत्थियाओ भवंति
।। १४१ ।।