________________
उपपात स०३८
औपपाति
जहा-अंतो अंतेउरियाओ गयपइआओ मयपइआओ बालविहवाओ छड्डितल्लिताओ माइरक्खिआओ पिअरविखआओ भायरविखआओ (पइरविखकम् । Moयाओ) कुलघररक्खिआओ ससुर-कुल-रक्खिाओ (मित्तनाइ-नियग-संबंधि-रक्खियाओ) परूढ-णह-केस-कक्ख (मंसु) रोमाओ बबगय| पुप्फ-गंध-मल्लालकाराओ अण्हाणग-सेअ-जल्ल-मल-पंकपरिताविआओ ववगयखीर-दहि-णवणीअ-सप्पि-तेल्ल-गुल-लोण-महु-मज-मस-परि
चत्तकयाहाराओ अप्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्ति कप्पेमा।।१४२।।
जीओ अकामबंभचेरवासेणं तमेव पइसेज्जं णाइक्कमइ, ताओ णं इत्थिआओ एयारूवेणं विहारेण विहरमाणीओ बहूई वासाई से तं चेव जाव चउट्टि वाससहस्साई ठिई पण्णत्ता ८, १६, ।
से जाओ इमातोत्ति अथ या एता अंतो अंतेउरियाओ'त्ति अन्तः-मध्ये अन्तःपुरस्येति गम्यं 'कुलघररक्खियाओत्ति कुलगृह पितृगह 'मित्तनाइनिययसंबंधिरक्खियाओ'त्ति ववचित्, तत्र मित्राणि पितृपत्यादीना तासामेव वा सुहृदः एवं ज्ञातयो-मातलादिस्वजना निजका-गोत्रीयाः सम्बन्धिनो-देवरादिरूपाः 'परूढणहकेसकक्खरोमाओ'त्ति प्ररूढा-वृद्धिमुपगताः विशिष्टसंस्काराभावान्नखादयो यासां तास्तथा, पाठ.न्तरे 'परूढनहकेसमंसुरोमाओत्ति इह श्मश्रुणि-कूर्चरोमाणि, तानि च यद्यपि स्त्रीणां न भवन्ति तथापि कासाञ्चिदल्पानि भवन्त्यपीति तद्ग्रहणम्, 'अण्हाणग-सेयजल्लमलपंकपरितावाओं' अस्नानकेन हेतुना स्वेदादिभिः परितापो यासां तास्तथा, तत्र स्वेदः-प्रस्वेदः जल्लो-रजोमात्रं मल:-कठिनीभूतं तदेव पङ्कः-स्वेदेनार्दीभूतं तदेव, 'ववगयखीरदहि-णवणीय-सप्पितेल्ल-गुललोण-महुमज्जमंस-परिचत्तकयाहाराओ'त्ति व्यपगतानि क्षीरादीनि यतस्तथा परित्यक्तानि मध्वादीनि ३ येन स एवंविधः कृतः-अभ्यवहृत आहारो यकाभिस्तास्तथा, 'तमेव पइसेजं नाइक्कमति' या निधुवनार्थमाश्रीयते तामेव पतिशम्यां-भर्तृशयनं नातिकामन्ति-उपपतिना सह नाऽऽश्रयन्तीति ८, १६ ।
से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाहसन्निवेसेसु मणुआ भवंति, तंजहा-दगबिइया दगतइया दगसत्तमा दगसए क्कारसमा गोअम-गोल्बइअ-गिहिधम्म-धम्मचितक-अविरुद्ध-विरुद्ध-वुड्डसावकप्पभिओ तेसि मणुआणं
KI॥१४२॥