________________
णो कप्पइ इमाओ नव रसविगईओ आहारित्तए, तंजहा-खीरं दहि णवणीयं सप्पि तेल्लं फाणिय महुँ मज्जं मंसं, णण्णत्थ एकाए सरसवविगइए. ते णं मणुआ अप्पिच्छा तं चेव सव्वं णवरं चउरासीइ वाससहस्साई ठिई पण्णत्ता ९, १७ ।
'दगबीय'त्ति ओदनद्रव्यापेक्षया दकम-उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः 'दगतइय'त्ति . ओदनादिद्रव्यद्वयापेक्षया दकम्उदकं तृतीयं येषां ते दकत तीया 'दगसत्तम'त्ति ओदनादीनि षट् द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, एवं दगएक्कारसमा
एतदपीति, 'गोतमगोव्वइय-गिहिधम्मधम्मचितक-अविरुद्धविरुद्धवुड्डसावगप्पभिवओ'त्ति गौतमो-ह्रस्वो बलीवर्दस्तेन गृहीतपादपतनादिवि॥१४३॥
चित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोव्वइयति-गोव्रतं योषामस्ति ते गोत्रतिकाः, ते हि गोषु ग्रामानिर्गच्छन्तीषु निर्गच्छन्ति चरन्तीषु चरन्ति पिबन्तीषु पिबन्ति आयान्तीष्वायान्ति' शयानासु च शेरते इति, उक्तं च-गावीहि समंनिग्गमपवेससयणा
सणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विहाविता ॥१॥' 'गृहधर्माणो' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादि. IN रूपगृहस्थधर्मानुगताः 'धर्मचिन्तका' धर्मशास्त्रपाठकाः सभासदा इत्यर्थः, 'अविरुद्धाः' वैनयिकाः उक्तं च-"अविरुद्धो विणयकरो देवाईण
पराएँ भत्तीए। जह वेसियायणसुओ एवं अन्नेऽवि नायव्वा ॥१॥' विरुद्धा-अक्रियावादिनः केचिदात्माद्यनभ्युपगमेन बाह्यान्तरविरुद्धत्वात्, वृद्धाः-तापसा वृद्धकाल एव दीक्षाभ्युपगमात्, आदिदेवकालोत्पन्नत्वेन च सकललिङ्गिनामाद्यत्वात्, श्रावका-धर्मशास्त्रश्रवणाद् ब्राह्मणाः अथवा वृद्धशावका ब्राह्मणाः, एते प्रभृति:-आदियेषां ते 'तथा, 'णवणीय'ति म्रक्षणं 'सप्पिति घृतं 'फाणिय'ति गुडं 'णण्णत्थ एक्काए सरिसवविगईए त्ति न इति आहारनिषेधः अन्यत्र तां वर्जयित्वेत्यर्थः, एकस्याः सर्षपविकृतेः सर्षपतैलविकृतरित्यर्थः ९, १७ ।
से जे इमे गंगाकुलगा वामपत्था ताबसा भवंति, तंजहा-होत्तिया पोत्तिया कोत्तिया जण्णई सड्डई घालई हुंपउट्ठा दत्तुक्खलिया १ गोभिः समं निर्गमप्रवेशशयनाशनादि प्रकृर्वन्ति । भुञ्जते यथा गावस्तिर्यग्वासं विभावयन्तः ।।१॥ २ अविरूद्धो विनयकरो देवीदानां पराया भक्त्या । यथा वैश्यायनसुतः एवमन्येऽपि ज्ञातव्या: ।।१॥ ३ मले अविरूद्धेत्यादितः समासः । .