SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ औपपाति उपपात स०३८ कम् ॥१४४॥ उम्मज्जका सम्मज्जका निमज्जका संपक्खाला दक्खिणकूलका उत्तरकूलका संखधमका कुलधमका मिगलुद्धका हत्थितावसा उदंडका दिसापोकिखणो वाकवासिणो अंबुवासिणो बिलवासिणो चे (वे) लवासिणो जलवासिणो रुक्खमलिआ अंबुभक्खिणो वाउभकिखणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा बीयाहारा परिसडिय-कंदमूल-तय-पत्त-पुप्फ-फलाहारा जलाभिसेअकढिणगाया (गायभूया) आयावणाहिं पंचग्गितावेहि इंगालसोल्लियं कडुसोल्लियं कंडसोल्लि यपिव अप्पाणं करेमाणा बहूई वासाई परियाय पाउणंति बहूई वासाई परियाय पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइसिएसु देवसु देवताए उववत्तारो भवंति. पलिओवम वाससयसहस्समन्भहिअं ठिई, आराहगा?, णो इण? सम? १९, सेसं तं चेव १८ । ____ 'गंगाकूलग'त्ति गङ्गाकूलाशिताः 'वानप्पत्थ'त्ति वने-अटव्यां प्रस्था-प्रस्थानं गमनमवस्थानं वा वन प्रस्था सा अस्ति येषां तस्यां वा भवा वानप्रस्थाः-ब्रह्मचारी गृहस्थश्च,वानप्रस्थो यतिस्तथे' त्येवंभूततृतीयाश्रमवर्तिनः 'होत्तियत्ति अग्निहोत्रिकाः 'पोत्तिय' वस्त्रधारिणः कोत्तियत्ति भूमिशायिन: 'जन्नईत्ति यज्ञयाजिनः 'सड्डइति थाद्धाः 'थालइ'त्ति गृहीतभाण्डाः 'हुंबउटु'त्ति कुण्डिकाशमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मज्जक'त्ति उन्मज्जनमात्रेण ये स्नान्ति 'संमजगत्ति उन्मज्जनस्यवासकृत्करणेन ये स्नान्ति 'निमज्जकत्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल'त्ति मृत्तिका दिघर्षणपूर्वक रोऽङ्ग क्षालयन्ति 'दक्खिणकूलग'त्ति गर्गङ्गाया दक्षिणकूल एव वस्तव्यम् 'उत्तरकूलग'त्ति उक्तविपरीताः 'संखधमग'त्ति शङ्खध्मात्वा ये जमन्ति (भुञ्जन्ति ) यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग'त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'मियलुद्धय'त्ति प्रतीता एब, 'हत्थितावस'त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'उडुंडग'ति ऊर्तीकृतदण्डा गे सञ्चरन्ति 'दिसापेक्खिणो'त्ति उदकेन दिशः प्रोक्ष्य गे फलपुष्पादि समुच्चिन्वन्ति 'वाकवासिणोत्ति वल्कलवाससः 'चेलवासिणो त्ति व्यक्त 'पाठान्तरे वेलवासिणो'त्ति समुद्रवेलासन्निधिवासिनः 'जलवासिणो 'त्ति मे जलनिमग्ना एवासते, शेषाः प्रतीताः, नवरं 'जलाभिसेय- | कढिणगाया' इति यो अस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतगात्रा इति बद्धाः, पाठान्तरे जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ये ते
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy