SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ।।१४५।। तथा, 'इंगालसोल्लिय'त्ति अङ्गारैरिव पक्वं 'कंडुसोल्लियं' ति कन्दुपक्वमिवेति 'पलिओवमं वाससयसहस्समभहिय'ति मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्राभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकं च पल्योपमादित्योवं गमनिका १०, १८ ।। से जे इमे जाव सन्निवेसेसु पन्वइया समणा भवंति, तंजहा-कंदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया नचणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियायं पाउणंति बहूई वासाई सामण्णपरियाय पाउणित्ता लरस ठाणस्स अणालोइअअप्पडिकता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवताए उववत्तारो भवति, तहि तेसि गती हि तेसि ठिती, सेसं तं चेव, णवरं पलिओवमं वाससयसहस्समन्भहियं ठिती ११, १९ । से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तंजहा-संखा जोई कविला भिउच्चा हंसा परमहंसा बहुउदया कुडिव्वया कण्हपरिव्वायगा, तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति, तंजहा-कण्हे अ करकंडे य अंबडे य परासरे । कण्हे दीवायणे चेव, देवगुत्ते अ णारए ॥१।। तत्थ खलु इमे अट्ठ खत्तियपरिव्वायया भवंति, तंजहा सोलई ससिहारे (य) णग्गई भग्गई तिअ । विदेहे रायाराया रायाराम बलेति अ॥१॥ ते णं परिवायगा रिउव्वेद-जजुव्वेद-सामवेय अहव्वणवेय-इतिहासपंचमाणं णिग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा (वारगा) सडंगवी सद्वितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे णिरुत्ते जोतिसामयणे अण्णेसु य बहुसु बंभण्णएसु अ सत्थेसु(परिवायएसु य नएसु) सुपरिणिट्ठिया यावि हुत्या २० । ते गं परिव्वायगा दाणघम्मं च सोअधम्मं च तित्थाभिसेअं च आघवेमाणा पण्णवेमाणा परूवेमाणा विहरंति, जण्णं अम्हे किंचि असुई भवति तण्णं उदएण य मट्टिआए अ पक्खालिअं सुई भवति, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसेअजलपूअप्पाणो अविग्घेण सग्गं गमिस्सामो, तेसि णं परिव्वायगाणं णो कप्पइ अगडं वा तलायं वा णइं वा वावि वा पुक्खरिणी वा दोहियं वा गुंजालियं वा सरं वा (सरसिं वा) सागरं वा ओगाहित्तए, णण्णत्थ अद्धाणगमणेणं, णो कप्पइ सगडं वा जाव संदमाणिअं वा दूरुहित्ता णं गच्छित्तए, तेसि णं परिव्वायगाणं णो कप्पइ आसं वा हत्थि वा उट्ट वा गोणि वा महिसं वा खरं वा ||१४५।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy