SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कोणिक हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-वौ। किम्भृते ?-'सहस्सरस्सिमि औपपा दिणअरे तेअसा जलंते'ति विशेषणत्रयं व्यक्तम् । 'संपलियंकनिसन्ने ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् ॥ सूत्र १३ ॥ तिकम् । तेणं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपव्वदया ॥४२॥ भोगपव्वइया राइण्णपव्वइया णायपव्वइया कोरव्वपब्वइआ खत्तिअपव्वहआ भडा जोहा सेणावई पसत्यारो सेट्टी इन्भा अण्णे य बहवे एवमाइणो उत्तम-जाति-कुल-रूव-विणय-विण्णाण-वण्ण-लावण्ण-विकम-पहाण-सोभग्ग-कंतिजुत्ता बहुधण-धण्णणिचय-परियाल-फिडिआ णरवइ-गुणाइरेगा इच्छिअभोगा सुहसंपललिआ किंपागफलोवमं च मुणिअ विसयसोक्खं जलबुब्बुअसमाणं कुसग्ग-जलबिंदु-चंचलं जीवियं च णाऊण अधुवमिणं रयमिव पडग्गलग्गं संविधुणित्ता णं चइता हिरणं जाव पव्वइआ, अप्पेगड्या अडमासपरिआया अप्पेगइआ मास परिआया एदं दुमास परिआया तिमासपरिआया जाव एकारमासपरिआया अप्पेगइआ वासपरिआया दुवासपरिआया तिवासपरिआया अप्पेगइआ अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावमाणा विहरंति ॥ सूत्र १४॥ 'अंतेवासित्ति शिष्याः। 'अप्पेगइय'त्ति अपिः-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः । 'उग्गपव्वइय'त्ति उग्रा-आदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्रप्रवजिताः । एवमन्यान्यपि पदानि, नवरं भोगा-ये तेनैव गुरुत्वेन व्यवहृतास्तदंशजाच, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाच, ज्ञाता-इक्ष्वाकुवंशविशेषभूताः नागा वा नागवंशप्रसूताः, कोरब्बत्ति-कुरवःकुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वण्ये द्वितीयवर्णभूताः, भडत्ति-चारभटाः, जोहत्ति-भटेम्यो विशिष्टतराः सहस्रयोधादयः, सेणावइत्ति-सैन्यनायकाः, पसत्थारत्ति-प्रशस्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इन्भत्ति--इभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अण्णे य बहवे एवमाइणो'त्ति एवम्प्रकाराः उत्तमजाइकुलरूवविनयविण्णाणवण्णलावण्णविक्कमपहाणसोहम्गकतिजुत्त'त्ति उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्य 2॥४२॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy