________________
कोणिक.
औपपातिकम्
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX)
कान्ती तैर्ये युक्तास्ते तथा, तत्र जाति:-मातृका पक्षा, रूपं-शरीराकारः, विनयविज्ञाने च-प्रतीते, वर्णो-गौरत्वादिका कायच्छाया, लावण्यम्-आकारस्यैव स्पृहणीयता, विक्रमः-पौरुषं, सौभाग्यम-आदेयता कान्तिः-दीप्तिः । 'बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनाना-गणिमधरिमादीनां धान्यानां च-शाल्यादिना निचयाः सञ्चयाः, परिवारश्च-दासीदासादिपरिकरस्तैः स्फुटिता-ईश्वरान्तराण्यतिक्रान्ताः अथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभृता ये ते तथा, पाठान्तरे बहवो धनधान्यनिचयपरिवारा यस्यां सा तथाभूता स्थितिः गृहवासे येषां ते तथा.। 'गरवइगुणाइरेआ' नरपतेः-राज्ञः सकाशाद्गुणैः-विभवसुखादिभिः अतिरेक:-अतिशयो येषां ते तथा । 'इच्छियभोगा' ईप्सिता-वाञ्छिताः भोगाः-शब्दादया येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रललिताः-प्रक्रीडिता ये ते तथा । 'किंपागफलोवमं च'ति विषवृक्षफलतुल्यं पुनः 'मुणि'त्ति ज्ञात्वा 'विसयसुहं'ति व्यक्तं, तथा 'जलबुब्बुअसमान' कुशाग्रे जलबिन्दुः कुशाग्रजलबिन्दुस्तद्वच्चंचलं 'जीवियं'ति जीवितव्यं च ज्ञात्वा, तथा 'अर्धवमिण ति इदं विषयसौख्यधनसश्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता गं'ति विधूय-झगिति विहाय, तथा 'चइत्त'त्ति त्यक्त्वा, किं तदित्याह-हिरण्यं च' रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्-चिच्चा सुव्वणं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रखपुरं अंतेउरं चिच्चा विपुलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाईयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अणगारियामिति, व्यक्तं चैतत् नवरं सुवर्ण घटितं धनं-गवादि बलं-चतुरङ्ग वाहनं-वेसरादिकं पुनर्धनं-गणिमादि कनकम्-अघटितसुवर्ण रत्नानि-कर्केतनादीनि मणय:-चन्द्रकान्तादयः मौक्तिकानि-मुक्ताफलानि शङ्खाः-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागा आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-संतत्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छद्य-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव 'दाणं च दाइयाणं'ति दानाहेभ्यः परिभाज्य-दत्त्वा गोत्रिकेभ्यो वाविभागशो दत्त्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुश्चनेन भावतःक्रोधाद्यपनयनेन अगाराद्-गेहात निष्क्रम्येति शेषः, अनगारिता-साधुता प्रबजिता-गताः, विभक्तिपरिणामाद्वा अनगारितया प्रवजिताः-श्रमणीभूताः, पर्यायसूत्राणि व्यक्तान्येवेति ॥ सूत्र १४ ॥
KXXXXXXXXXXXXXXXX
X॥४३॥