SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ औपपा अनगा० तिकम् ॥४१॥ चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीईदाणं सयसहस्सा ॥२॥” इति, इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध !, उच्यते, भगवति, चम्पायामागते तद्दास्यतीति न विरोधः। 'सक्कारेइ'त्ति प्रवरवस्त्रादिभिः पूजयति । 'सम्माणेइ'त्ति तथाविधया वचनादिप्रतिपत्त्या पूजयत्येवेति । एवं 'सामित्ति आणाए विणएणं वयणं पडिसुणेइ'त्ति वाचनान्तरे वाक्यम् , एवमिति--यथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थः इतिः-उपप्रदर्शने आज्ञया--तदाज्ञा प्रमाणीकृत्येत्यर्थः विनयेन-अञ्जलिकरणादिना वचनं-राजादेशं प्रतिशृणोति-अम्युपगच्छति इति २॥ सूत्र १२॥ तए णं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलितंमि आहा (अह) पंडुरे पहाए रत्तासोग-पगास-किंसुअ-सुअमुह-गंजडराग-सरिसे कमलागर-संडबोहए उट्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते (मागासगएणं जाव अप्पाणं भावेमाणे) जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेहए (जेणेव वणसंडे जेणेव असोगवरपायवे जेणेव पुढवीसिल्लापट्टए) तेणेव उवागच्छति २त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता (असोगवरपायवस्स अहे पुढवीसिलावट्ठगंसि पुरत्याभिमुहे संपलियंकनिसन्ने अरहा जिणे केवली समणगणपरिडे) संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ सूत्र १३ ॥ कल्लं पाउप्पभायाए रयणीए'त्ति कल्यमिति-श्वः प्रादुः प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लुप्पलकमलकोमलुम्मिलियंमित्ति फुल्ल-विकसितं तच्च तदुत्पलं च-पद्म फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा । तत्र 'अह पंडुरे पभाए'त्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि । रत्तासोगप्पगासकिंसुअमुअमुहगुंजपरागसरिसे कमलागरसंडयोहए उठ्ठियंमि सूरेत्ति रक्ताशोकस्य-तरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं चप्रतीतं गुञ्जा-रक्तकृष्णः फलविशेषः तदद्ध चेति द्वन्द्वः, एषां-यो रागो-रक्तत्वं तेन सदृशः-समो यः स तथा, तथा कमलाकरा:-पद्मोत्पत्तिस्थानभूता R|४१॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy