SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ औपपा प्रवृत्तिवा तिकम् XXXXXXXX सू. १२ ॥४०॥ मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिव-मयल-मरुअ-मणंत-मक्खय-मव्यापाह-मपुणरावत्ति-सिडिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोपदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते, पासइ मे से भगवं तत्थ गए इह गयन्ति कटु वंदति णमंसति । 'नमोऽत्थु ण' मित्यादि प्राग्वत् , नवरं 'दीवो ताणं सरणं गई पइट्टा' इत्यत्र जे तेसिं नमोऽत्थु णमित्येवं गमनिका कार्येति । 'धम्मायरियस्से'ति धर्माचार्याय, न तु कलाचार्याय, धर्माचार्यत्वमेव कथमित्यत आह-'धम्मोवदेसगस्स धर्मोपदेशकायेति । 'तस्थ गर्य'ति तत्र ग्रामान्तरे स्थितम्, 'इह गए'त्ति अत्रावस्थितोऽहं वन्दे । कस्मादेवमित्यत आह-पासइ मेति पश्यति मां, 'सेत्ति स-भगवान् 'इतिकटु' इतिकृत्वाइतिहेतोः 'वंदह'त्ति पूर्वोक्तस्तुत्या स्तौति ‘णमंसई' ति नमस्यति-शिरोनमनेन प्रणमति ॥१॥ वंदित्ता णमंसित्ता सीहासणवरगए पुरस्थाभिमुहे निसीआइ, निसीइत्ता तस्स पवित्तिवाउअस्स अठुत्तर-सयसहस्सं पीतिदाणं वलयति, दलइत्ता सकारेति सम्माणेति सकारिता सम्माणित्ता एव वयासी-जया णं देवाणुप्पिया। समणे भगवं महावीरे इहमागच्छेजा इह समोसरिजा इहेच चंपाए णयरीए पहिया पुण्णभद्दे चेहए अहापडिरूवं उग्गहं उग्गिण्हित्ता (अरहा जिणे केवली समणगणपरिवुडे) संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा तया णं (तुम) मम एअमठ्ठं निवेदिजासित्तिकटु विसज्जिते (एवं सामित्ति आणाए विणएणं वयणं पडिसुणह) २॥ सूत्र 'अठुत्तरसयसहस्सं पोइदाणंति अष्टोत्तरं लक्षं रजतस्य तुष्टिदानं ददाति स्मेति, तच्चावश्यक माण्डलिकानां प्रीतिदानमर्द्धत्रयोदशलक्षमानमुक्तं, यदाह-" वित्ती उ सुवण्णस्सा पारस अहं च सयसहस्साई । तावइयं चिय कोडी पीईवाणं तु चकिस्स ॥१॥ एवं * वृत्तिस्तु सुवर्णानां द्वादश पद्धं च शतसहस्राणाम् । तावत्य एव कोटयश्च प्रीतिदानं तु चक्रिणाम् ॥ १॥ एतदेव प्रमाणं केवलं रजतानां तु केशवा ददति । माण्डलिकानां सहस्राणि प्रीतिदान शतसहस्राणि ॥ २॥ ॥४०॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy