________________
औपपातिकम्
कोणिक
EXXXXXX
सू०१२
॥३६॥
KXXXXXXXXXXXXXXXXXXXX
कम्पितानि वराणि-प्रधानानि कटकानि च कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटं च किरीट कुण्डले च-कर्णाभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्-शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः । 'पालंबपलबमाणघोलतभूसणधरे। प्रालम्बो-मुम्बनकं प्रलम्बमानं-लम्बमानं घोलं च-दोलायमानं यद्भपणम्-आमरणं तद्धारयति यः स तथा । 'ससंभमंति सादरं 'तुरिया (त्वरित) चवलंति-अतित्वरितं, क्रियाविशेषणे चैते । 'पच्चोरहईत्ति प्रत्यवरोहति-अवतरतीत्यर्थः, क्वचिदिदं पादुकाविशेषणं दृश्यते-'बेरुलियवरिहरिहअंजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओ'त्ति एवं चात्राक्षरघटना-वरिष्ठानि-प्रधानानि वैयरिष्ठाञ्जनानि-रत्नविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्ति-परिकर्मिते ये ते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः-चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये ते तथा, ततः पदचतुष्टयस्य कर्मधारयः । तथेदमपि 'अवहट्ट पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणत्ति तत्रावहट्टु-अपहृत्य-परिहृत्य राजककुदानि-राजचिह्नानि, उप्फेसंति-मुकुटं वालव्यजनी-चामरमिति । 'एगसाडियं उत्तरासंगंति एकः साटको यस्मिन्नम्ति स एकसाटिका उत्तरासङ्गो-वैकक्षकम् 'आयंतेत्ति आचान्तो-जलस्पर्शनात् 'चोक्खे'त्ति चोक्षो-विवक्षितमलापनयनात , किमुक्तं भवति ?-'परमसुइभूए' अतीव शुचिः संवृत्तः । 'अंजलिमउलियहत्थे' अञ्जलिना-अञ्जलिकरणतो मुकुलितौ-मुकुलाकृतीकृतौ हस्तौ येन स तथा । 'अंचेइ'त्ति आकुश्चति 'साहटु'त्ति संहृत्य निवेश्य । 'तिक्खुत्तोत्ति विकृत्वस्त्रीन् वारानित्यर्थः, 'निवेसेइ'त्ति न्यस्यति, 'ईसिं पच्चुन्नमइ'त्ति ईषद्-मनाक् प्रत्युन्नमति-अवनतत्वं विमुञ्चति 'पडिसाहरइ'त्ति उचं नयति ॥१॥
णमोऽन्थु णं अरिहंताणं भगवंताणं आइगराणं तिस्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपइवाणं लोगपजोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवर-चाउरंत-चक्कवट्टीणं दीवो ताणं सरणं गई पहा अप्पडिहय-वरनाणदसणधराणं विअछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुडाणं बोहयाणं
*॥३३॥