SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अशोक वृ. अत्यर्थ भृभ्यामवगाढानि कन्दमूलानि प्रतीतानि यस्य स तथा, वत्तो वत्तलो, लष्टो (लषितः) मनोज्ञः, संस्थितो विशिष्टसंस्थानः, श्लिष्टः सङ्गतो, ओपपा घनो-निविडो, मसृणः-अपरुषः, स्निग्धः-अरूक्षः, सुजात-सुजन्मा, निरुपहतो-विकारविरहितः, उन्विद्धः अत्यर्थमुच्चः, प्रवरः-प्रधानः, स्कन्धः-स्थुडं तिकम् यस्य स तथा, इन्प्रत्ययश्च समासान्तः । 'अणेगनरपचरभुयागेझो' अनेकनराणां प्रवरभुजैः-प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः अनाश्लेष्यो यः । ॥१४॥ स तथा, कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रला:-पत्रवत्यः विशालाः शाला यस्य स तथा। 'महुयरिभ मरगणगुमगुभाइयनिलिंतउद्दुितसस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमाइन्त'त्ति कृतगुमगुमेतिशब्देन+नीलीयमानेननिविशमानेन, उड्डीयमानेन च-उत्पतता सश्रीकः सशोभो यः स तथा । 'णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्तसहमहुरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्णसुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरो-मनोज्ञो यः स तथा । अथाधिकृतवाचना-'कुसविकुसधिसुद्धरुक्खमूले' कुशा-दर्भाः विकुशा-वन्व(ल)जादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यों मूलं समीपं यस्य स तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि, यावत् पडिरूवे १ । सेणं असोगवरपायवे अण्णेहिं बहहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं (४), सत्तवण्णेहिं दहिवण्णेहिं लोडेहिं धवेहिं (८), चंदणेहिं अज्जुणेहि णिवेहिं कुडएहिं (कलंबेहिं) (१२), सव्वेहि फणसेहिं दाडि(लि)मेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगहिं (२०), पुरोवगेहिं रायरुकवेहिं णंदिरुक्खेहिं (२३), सव्वओ समंता संपरिखित्ते २, । तेणं तिलया लवइया जाव णंदिरुक्खा कुसविकुसविसुहरुक्खमूला मूलमंतो कंदमंतो एएसि घण्णओ भाणियव्यो जाब सिवियपविमोवणा सुरम्मा पासा दीया दरिसणिज्जा अभिरूवा पडिरूवा३ । ते णं लिया जाव गंदिरुक्खा अण्णेहिं बहहिं पउमलयाहिं णागलयाहिं असोअल8 याहिं चंपगलयाहिं चूयलयाहिं वणलयाहि वासंनियलयाहिं अइमुत्त यलयाहिं कंदलयाहिं सामलयाहिं सव्वओ समंता संपरि खित्ता ४। ताओ णं पउमलयाओ णिच्चं कुसुमियाओ जाव वडिसयधरा(री)ओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ XXXXXXXXXNNERXXXXXXXXXXXXXXXXXXX
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy