SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ओपपातिकम् पडिरूवाओ५। (तस्स णं असोगवरपायवस्स उवरिं बहवे अट्ठ अट्ठ मंगलगा पण्णत्ता। तं जहा-१ सोस्थिय २ सिरिवच्छ ३ नंदियावत्त ४ षडमाणग ५ भद्दासण ६ कलम ७ मच्छ ८ दप्पणा सव्वरयणामया अच्छा सण्हा मण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पहा समिरिया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तस्स णं असोगवरपायवस्स उवरिं यहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरझया सुक्किलचामरज्झया हालिद्दचामरज्झया अच्छा सहा रुप्पपट्टा वयरामयदंडा जलयामलगंधिया सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा ७। तस्य णं असोगवरपायवस्स उवरिं बहवे छत्ताहच्छत्ता पडागाइपडागा घण्टाजुयला चामरजुयला उप्पलहत्थगा पउमहन्थगा कुमुयहस्थगा कुसमहत्थगा नलिणहत्थगा सुभगहस्थगा सोगंधियहस्थगा पुंडरीयहत्थगा महापुंडरीयहत्था सयवत्तहस्था सहस्सपत्तहत्था सघरय णामया अच्छा जाव पडिरूवा ८) ॥ सू०४॥ सोऽशोकवरपादपः अन्यैर्बहुभिस्तिलकैलकुचैश्छत्रोपैः शिरीषै (४) सप्तपर्णैः-अयुक्छदपर्यायैरयुक्पत्रनाम कैः दधिपणैः लोधेः धवैः (E), चन्दनैःमलयजपर्यायरजुनैः ककुरापर्यायः नीप:-कदम्यैः कुटजै:-गिरिमल्लिकापर्यायः (१२), सव्यैः पनसैर्दाडिमैः शालैः-सर्जपर्यायैस्तालैः-तृणराजपर्यायः (१७), तमालैः प्रियका-असनपर्यायः प्रियङ्गुभिः श्यामपर्यायैः (२०), पुरोपगैः राजवृक्षः नन्दिवृक्ष-रूढिगम्यैः (२३), सर्वतः समन्तात् सम्परिक्षिप्तइत्यादि सुगममापछलताशब्दादिति २। 'पउमलयाहिति पालताः-स्थलकमलिन्यः पद्यकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लता:तनुकास्त एव, तत्राशोकः-कङ्कली चूतः-सहकारः वन:-पीलुकः, वासन्तीलता अतिमुक्तकलताश्च यद्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा-प्रियङ्गुः, शेषलता रूढिगम्याः ५। इह लतावर्णकानन्तरमशोकवर्णक पुस्तकान्तरे इदमधिकमधीयते-'तस्स णं असोगवरपायवस्स उवरि बहवे अट्ठअट्ठमंगलगा पण्णत्ता' अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टावित्ति वृद्धाः, अन्ये त्वष्टाविति सङ्ख्या, अष्टमङ्गलकानीति च संज्ञा । 'तंजहा-सोवस्थिय १
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy