________________
ओपपा
तिकम्
XXXXXXXXX
॥१६॥
XXXXXXXXXXXXXXXXXXXX
सिरिवच्छ २ नंदियावत्त ३ वडमाणग ४ भद्दासण ५ कलस ६ मच्छ ७ दप्पणा ८, तत्र श्रीवत्सः-तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावतः-प्रतिदिग्नवकोणः स्वस्तिकविशेषो रूढिगम्यो, वर्द्धमानक-शरावं, पुरुषारूढः पुरुष इत्यन्ये, भद्रासनं-सिंहासनं, दर्पण:-आदशः, शेषाणि प्रतीतानि । 'सव्वरयणामया' 'अच्छा। स्वच्छा: आकाशस्फटिकवत् , 'सण्हा' श्लक्ष्णाः-लक्ष्णपुद्गलनिवत्तत्वात , 'मण्हा' मसणाः, 'घट्टा' घृष्टा इव घृष्टा खरशानया प्रतिमेव 'मट्ठा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधिताः, अत एव 'निरया' नीरजसः रजोरहिताः 'निर्मला:' कठिनमलरहिताः 'निप्पंका' आर्द्रमलरहिताः 'निक्कंकडच्छाया' निरावरणदीप्तयः 'सप्पहा' सप्रभाः 'समिरीया' सकिरणाः 'सउज्जोया' प्रत्यासन्नवस्तुद्योतकाः 'पासादीया ४, ६ । 'तम्स णं असोगवरपायवस्स उवरि बहवे 'किण्हचामरज्झया' कृष्णवर्णचामरयुक्तध्वजाः 'नीलचामरज्झया लोहियचामरज्झया सुकिल्लचामरज्झया हालिहचामरज्झया अच्छा सण्हा 'रुप्पपट्टा' रौप्यमयपताकापटाः 'बहरामयदंडा' वज्रदण्डाः 'जलयामलगंधिया' पद्मवत् निदोषगन्धाः 'सुरम्मा पासादीया' ७ । 'तस्स णं असोगवरपायवस्स' 'उवरि' उपरिष्ठात् 'बहवे' 'छत्ताइच्छत्ता' उपयु परिस्थिताऽऽतपत्राणि 'पडागाइपडाया' पताकोपरिस्थितपताकाः 'घण्टाजुयला चामरजुयला' 'उप्पलहस्थगा' नीलोत्पलकलापाः 'पउमहत्थगा' पानि रविबोध्यानि 'कुमुयहाथगा' कुमुदानि चन्द्रबोध्यानीति, 'कुसुमहत्थय'त्ति पाठान्तरं 'नलिणहत्थगा सुभगहस्थगा सोगंधियहाथगा' नलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुण्डरीकाणि-सितपानि 'महापुंडरीयहत्था' महापुण्डरीकाणि तान्येव महान्ति 'सयपत्तहत्था सहस्सपत्तहत्था सव्वरयणामया अच्छा जाव पडिरूवा ४, ८, ॥ सूत्र ४॥
तस्स णं असोगवर-पायवस्स हेवा ईसिं खंधसमल्लीणे एन्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते, १ । विक्खंभायामउस्सेह-सुप्पमाणे किण्णे अंजण(घण)कवाण-कुवलय-हलधरकोसेजागास-केसकजलंगी-खंजणसिंगभेद-रिट्ठय-जंबूफल-असणक-सणबंधण-णीलुप्पल-पत्तनिकर-अयसिकुसुम-प्पगासे-मरकत-मसार-कलित्त-णयणकीय-रासिवण्णे णिघणे अट्ठसिरे आयंसय-तलोवमे सुरम्मे ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किण्णर-रुरु-सरभ-चमर-कजर-वणलय-पउम