________________
औषपातिकम्
पृथ्वीशि.
सू०५
लय-भत्तिचित्ते आईणग-रूय-बूर-णवणीत-तूलफरिसे सीहासणसंठिए पासादोए दरिसणिजे अभिरुवे पडिरूवे २ (अंजणगघण-कुवलय-हलहरकोसेजसरिसे आगासकेस-कजल-कक्केयण-इंदणील-अयसिकुसुमप्पगासे भिंगंजण-सिंगभेय-रिट्ठगनीलगुलिया-गवलाइरेग-भमरनिकुरुषभूए जंबूफल-असण-कुसुम-बंधन-नीलुप्पल-पत्तनिगरमरगयासासग-नयणचीयारासिवण्णे निडे घणे अज्झुसिरे रूवग-पडिरूव-दरिसणिज्जे आयंसग-तलोवमे सुरम्मे सीहासणसंठिए सुरूवे मुत्ताजाल-खड्यंतकम्मे आईणग-रुय-बूर-नवणीय-तुलफासे सव्वरयणामए अच्छे जाव पडिरूवे ॥२)॥ सूत्र ५॥
अथाधिकृतवाचनाऽऽश्रि(त्रि)यते'ईसिं खंघसमल्लीणे' मनाक स्कन्धासन इत्यर्थः । एत्थ णं महं एक्के' इत्यत्र एत्थ णंति शब्दः अशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः१ । 'विक्खंभायामउस्सेहसुप्पमाणे' विष्कम्भः-पृथुत्वम् , आयामो-दैयम् , उत्सेध उच्चत्वमेषु सुप्रमाण-- उचितप्रमाणो यः स तथा। किण्हे'त्ति कालः, अत एव 'अंजणकवाणकुवलयहलधरकोसेज्जागासकेसकजलंगीखंजणसिंगभेदरिहयजंबू. फलअसणकसणयंधणनीलुप्पलपत्तनिकरअयसिकुसुमप्पगासे' नील इत्यर्थः, तत्र अञ्जनको बनस्पतिविशेषः हलधरकोसेज्ज-बलदेववस्त्रं कन्जलाडी-कज्जलग्रहं शृङ्गभेदः--महिषादिविषाणच्छेदः रिष्टकं -रत्नम् , अशनको--बीयकाभिधानो वनस्पतिः सनबन्धनं-सनपुष्पवृन्तं । 'मरकयमसारकलित्तणयणकीयरासिवण्णे' मरकतं- रत्नं मसारो- मसृणीकारकः पाषाणविशेषः, स चात्र कषपट्टः सम्भाव्यते, कलितंति--करित्रं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः । 'णिडघणे' स्निग्धघनः 'अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः । 'आयसयतलोवभे सुरम्मे ईहामियउसमतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते इहामृगाः-वृकाः व्यालका--श्वापदभुजगाः। 'आईणगरूयबूरणक्षणीयतूलफरिसे' आजिनक-चर्ममयवस्त्रं रूत-प्रतीतं बूरो--वनस्पतिविशेषः तूलम्-अर्कतूलं, 'सीहासणसंठिए'-सिंहासनाकारः, पासादीए जाव पडिरूवेत्ति । .
वाचनान्तरे पुनः शिलापट्टकवर्णकः किश्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यते--अञ्जनकधनकुवलयहलधरकौशेयकैः सदृशः, घनो मेघ
R