________________
औपपा
कोणिक
तिकम्
॥१८॥
KXXXXXXXXXXXXXXXXXXXX
इत्यर्थः, आकाशकेशकज्जलककेंतनेन्द्रनीलातसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गाञ्जनभृङ्गभेदरिष्ठकनीलगुलिकागवलातिरेकभ्रमरनिकुरुम्बभूतः" भृङ्गः-कीटविशेषोऽङ्गारविशेषो वा अञ्जनं-सौवीराञ्जनं शृङ्गभेदो-विषाणच्छेदो विषाणविशेषो वा, रिष्ठः-काकः फलविशेषो वा, अथवाऽरिष्ठनीले रत्नविशेषौ गुलिका-वर्णद्रव्यविशेषो गवलं-महिषशृङ्गम् , एतेभ्योऽतिरेको नीलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरुम्बभूतश्चेति कर्मधारयः, निकुरुम्बः-समृहः, जम्बूफलासनकुसुमबन्धननीलोत्पलपत्रनिकरमरकताशासकनयनकीकाराशिवर्ण: आशासको-वृक्षविशेषः। स्निग्धोघनोऽत एवाशुषिरः, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान अत एव दर्शनीयश्च-दर्शनयोग्यो यः स तथा, मुक्ताजालखचितान्तकर्मामुक्ताजालकपरिगतप्रान्त इत्यर्थः २ ॥ सूत्र-५॥
तत्थ णं चंपाए गयरीए कूणिए नाम राया परिवसइ । महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे (१) अच्चंतविसुद्ध-दीहरायकुल-वंश-सुप्पसूए (२) णिरंतरं रायलक्खण-विराइअंगमंगे (३) बहुजण-बहुमाणे पूजिए सव्वगुणसमिद्दे
खत्तिए मुहए (८) मुहाहिसित्ते माउपिउसुजाए (१०), दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणु सिदे (१५) जणवयपिया जणवयपाले जणवयपुरोहिए (१८) सेउकरे केउकरे (२०), णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपंडरीए पुरिसवरगंधहस्थी (२७) अड्डे दित्ते वित्ते (३०), विच्छिण्ण-विउल-भवण-सयणासण-जाण-वाहणाइण्णे (३१), बहुधण-बहुजाय-स्वरयते आओग-पओग-संपउत्ते विच्छडिअ-पउर-भत्तपाणे (३४) बहुदासीदास-गोमहिस-गवेलमप्पभूने पडिपुण्ण-जंतकोस-कोट्ठागाराउधागारे (३६), बलवं यलपचामित्ते (३८), ओहयकंटयं निहयकंटयं मलिअकंटयं उडियकंटयं अफ्रंटयं (4) ओहयसत्तं नियसत्तं मलियसत्तं उडिअसतं निज्जियसत्तं पराइअसत्तं (११), बवगयदुन्भिक्कं मारिभय-विप्पमुणं खमं सिवं सुभिक्खं पसंतडिंब(पसताहिय)-डमरं रज्जं पसासे(हे)माणे (३९), विहरह २॥ सूत्र ६ ॥
राजवर्णके लिख्यते-'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' महाहिमवानिव महान् शेषराजपवेतापेक्षया, तथा. मलयः-पर्वतविशेषो
।॥१८॥