________________
औपपातिकम्
॥१६॥
RARRBARXXXXXXXXXXXXXXXXXKANERKKAKKA
मन्दरो-मेरुः महेन्द्र:-पर्वतविशेषः शक्रो वा, तद्वत्सार:-प्रधानो यः स तथा (१), 'अञ्चन्तविसुद्धदोहरायकुलवंसमुप्पसूए। अत्यन्तविशुद्धोनिदोषो दीर्घः-चिरकालीनो यो राज्ञा कुलरूपो वंशस्तत्र सुष्टु प्रसूतो यः स तथा (२) "णिरंतरं रायलक्खणविराइयंगमंगे' राजलक्षणैः-स्वस्तिकादिभिः विराजितमङ्गमङ्ग-गात्रं यस्य स तथा, मकारस्तु प्राकृतशैलीप्रभवः (३), 'मुहए'त्ति मुदितः प्रमोदवान अथवा निर्दोषमातृको, यदाह"मुइओ जो होइ जोणिसुद्धोत्ति (E), 'मुहाहिसित्ते'त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः । 'माउपिउसुजाए'त्ति पित्रोर्विनीततया सत्पुत्रः (१०), 'दयपत्ते'त्ति प्राप्तकरुणागुणः। 'सीमंकरेत्ति सीमाकारी, मर्यादाकारीत्यर्थः। 'सीमंधरे'त्ति कृतमर्यादापालकः । एवं 'खेमंकरे खेमंधरे'त्ति क्षेमं पुनरनुपद्रवता। 'मणुस्सिदे'त्ति मनुजेषु परमेश्वरत्वात (१५), 'जणवयपिय'त्ति जनपदानां पितेव हितत्वात् । 'जणवयपाले ति तद्रक्षकत्वात् । 'जणवयपुरोहिए'त्ति जनपदस्य शान्तिकरत्वात् (१८), 'सेउकरे'त्ति मार्गदर्शक इत्यर्थः । 'केउकरेत्ति अद्भुतकार्यकारित्वेन चिह्नकारी (२०), 'णरपघरे'त्ति नराः प्रवरा अस्येतिकृत्वा । 'पुरिसवरे'त्ति पुरुषाणां मध्ये प्रधानत्वात् । 'पुरिससीहे'त्ति क्रूरत्वात् ।। 'पुरिसवग्धे'त्ति रोषे सति रौद्ररूपत्वात् । 'पुरिसासीविसे त्ति पुरुषश्चासावाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् । 'पुरिसपुंडरीए'त्ति सुखार्थिना सेव्यत्वात् , पुण्डरीकं च सितपा। 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् (२७), 'अड्डे'त्ति समृद्धः 'दित्तेत्ति दृप्तो दर्पवान् ‘वित्ते'त्ति प्रसिद्धः (३०), 'विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे त्ति विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनशयनासनानि प्रतीतानि यस्य स तथा, यानवाहनानि-रथाश्वादीनि, आकीर्णानि-गुणाकीर्णानि यस्य स तथा, ततः कर्मधारयः अथवा विस्तीर्णविपुलभवनानि शयनासनयानवाहनाकीर्णानि यस्य स तथा (३१) 'बहुधणबहुजायस्वरयते' बहु-प्रभूतं धनं-गणिमादिकं बहुनी च जातरूपरजते-सुवर्णरौप्ये यस्य स तथाऽ'आओगपओगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपाया सम्प्रयुक्ताः-व्यापारिता येन, तेषु वा सम्प्रयुक्तो-व्यापृतो यः स तथा । 'विच्छड्डियपउरभत्तपाणे' विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा नानाविधे प्रचुरे भक्तपाने-भोजनपानीये यस्य स तथा (३४), 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाश्च
EKEXXXREAEXEKXIKAKKKKRRRREN
॥१६॥