________________
धारिणी
औपपातिकम्
॥२०॥
RATORRRRRECERXXXXXXXXXXX
प्रभूता यस्य स तथा, गर्वलका-उरभ्राः। 'पडिपुण्णजंतकोसकोडागाराउधागारे' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारः कोष्ठागारश्व-धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा (३६) 'बलवं'ति प्रभूतसैन्यः । 'दुबलपञ्चामित्ते' दुर्बलाः प्रत्यमित्राःप्रातिश्मिकनृपा यस्य स तथा (३८), 'ओहयकंटयंति उपहता-विनाशिताः कण्टका:-प्रतिस्पद्धिंगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत् , एवमन्यान्यपि, नवरं निहताः-कृतसमृद्धयपहाराः, मलिताः-कृतमानभङ्गाः, उद्धृता-देशानिर्वासिताः, अत एवाविद्यमाना इति (५), तथा शत्रवः-अगोत्रजाः निर्जिताः-स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपाजने कृतसम्भावनाभङ्गाः (११), 'ववगयदुन्भिखं मारिभयविप्पमुक्क' मिति व्यक्तम् । 'पसंतडिंबडमति डिम्बा:-विघ्नाः डमराणि-राजकुमारादिकृतवैराज्यादीनि, 'पसंताहियडमरं'त्ति क्वचित्पाठः, तत्राहितडमरं शत्रुकृतविड्वरोऽधिकविड्वरो वा (१७), 'रज्जं पसासेमाणे'त्ति प्रशासयन्-पालयन् 'पसाहेमाणे'त्ति क्वचित्पाठः, (३१), तत्राप्ययमेवार्थः, 'विहरति' वर्तते २॥ सू०६॥
तस्स कोणियम्य रणो धारिणी नामं देवी होत्या १। सुकुमाल-पाणिपाया अहीण-पडिपुण्ण (अहीणपुण्ण)-पंचिंदिय-सरीरा लक्खण-वंजण-गुणोववेआ (३), माणम्माण-प्पमाण-पडिपुण्ण-सुजाय-सव्वंगसुंदरंगी (४) ससिसो-माकारकंत-पियदसणा सुरूवा (३), करयल-परिमिअ-पसत्थ-निवलिय-वलियमज्ज्ञा कंडलुल्लिहिअ-गंडलेहा-(कुडलोल्लिखितपीन-गण्डलेहा) (८) कोमुरयणियर-विमल-पडिपुण्णसोमवयणा सिंगारागार-चारुवेसा (१०) संगयगय-हसिम-भणिअविहिअ-विलास--सललिअ-संलावणिउण-जुनोवयारकुसला सुदर-थण--जघण-वयण-कर-चरण-नयण-लावण्ण-विलासकलिया (११), पासादीआ दरिसणिज्जा अभिरूवा पडिरूवा (१५) २ । कोणिएणं रपणा भंभसारपुत्तेणं सद्धिं अणरत्ता अविरत्ता इडे सह-फरिस-रस-रूवगंधे पंचविहए, माणुस्सए कामभोए पञ्चणम्भवमाणी विहरति ३ ॥ सूत्र ॥
राज्ञीवर्ण के लिख्यते--'अहीणपडिपुण्णपंचिदियसरीरा' क्वचितु 'अहीणपुण्णपंचिंदियसरोरा' अहीनानि--अन्यूनानि लक्षणतः,
KXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
॥२०॥