SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ओपपा अशोक वृ. तिकम् ॥१३॥ सुह-सेउ-केउबहुला (२), अणेग-रह-जाण-जुग्ग-सिधिय-पविमोयणा (३), सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा (८)४॥ सू०३॥ पिंडिमणीहारिमसुगंधिसुहसरभिमणहरं च महया गंधडणिं मुयंता पिण्डिमनिहारिमां-पुद्गलसमूहरूपा दूरदेशगामिनी च सुगन्धिं च-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्महतीं वा गन्ध एव धाणिहेतुत्वाप्तिकारित्वाद्गन्धवाणिस्तां मुश्चन्त इति वृक्षविशेषणम् (१), एवमितोऽन्यान्यपि 'णाणाविहगुच्छगुम्ममंडवकघरकसुहसे उकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, नथा शुभाः सेतवो मार्गा आलवालपान्यो वा केतवो-ध्वजाबहुला-बहवो येषां ते तथा, ततः कर्मधारयः (२), 'अणेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा (३), 'सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूवति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधी तानि (८) ४ ॥ सू० ३॥ तस्स णं वणसंडस्स बहुमज्झदेसभाए एल्थ णं महं एक्के असोगवरपायवे पण्णत्ते,-दुरोवगय-कंदमूल-व-लट्ठ-संठियसिलिट्ठ-घण-मसिणं निड-सुजाय-निरुवहयुब्बिद्ध-पवरखंधी अणेग-नर-पवरभुयागेज्झे कुसुम-भर-समोणमंत-पत्तलविसालसाले महुयरिभमरगण-गुमगुमाइय-निलित-उडित-सस्सिरीए णाणा-सउणगण-मिहुण-सुमहुर-कण्णसुह-पलत्त-सहमहुरे कुस-विकुस-विसुद्ध-रुक्खमूले (१) मूलमंते कंदमंते जाव पविमोयणे (४६), सुरम्मे पासादिए दरिसणिज्जे अभिरूवे पडिरूवे (५१),१। 'तस्स णं वणसंडस्से'त्यादौ अशोकपादपवर्णके। क्वचिदिदमधिकमधीयते 'दूरोवगयकंदमूलवलट्ठसंठियसिलिट्ठघणमसिणणिडसुजायनिरुवहयुविछपवरखंधी' दूरोपगतानि XXXXX*
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy