________________
ओपपा
अशोक वृ.
तिकम्
॥१३॥
सुह-सेउ-केउबहुला (२), अणेग-रह-जाण-जुग्ग-सिधिय-पविमोयणा (३), सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा (८)४॥ सू०३॥
पिंडिमणीहारिमसुगंधिसुहसरभिमणहरं च महया गंधडणिं मुयंता पिण्डिमनिहारिमां-पुद्गलसमूहरूपा दूरदेशगामिनी च सुगन्धिं च-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्महतीं वा गन्ध एव धाणिहेतुत्वाप्तिकारित्वाद्गन्धवाणिस्तां मुश्चन्त इति वृक्षविशेषणम् (१), एवमितोऽन्यान्यपि 'णाणाविहगुच्छगुम्ममंडवकघरकसुहसे उकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, नथा शुभाः सेतवो मार्गा आलवालपान्यो वा केतवो-ध्वजाबहुला-बहवो येषां ते तथा, ततः कर्मधारयः (२), 'अणेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा (३), 'सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूवति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधी तानि (८) ४ ॥ सू० ३॥
तस्स णं वणसंडस्स बहुमज्झदेसभाए एल्थ णं महं एक्के असोगवरपायवे पण्णत्ते,-दुरोवगय-कंदमूल-व-लट्ठ-संठियसिलिट्ठ-घण-मसिणं निड-सुजाय-निरुवहयुब्बिद्ध-पवरखंधी अणेग-नर-पवरभुयागेज्झे कुसुम-भर-समोणमंत-पत्तलविसालसाले महुयरिभमरगण-गुमगुमाइय-निलित-उडित-सस्सिरीए णाणा-सउणगण-मिहुण-सुमहुर-कण्णसुह-पलत्त-सहमहुरे कुस-विकुस-विसुद्ध-रुक्खमूले (१) मूलमंते कंदमंते जाव पविमोयणे (४६), सुरम्मे पासादिए दरिसणिज्जे अभिरूवे पडिरूवे (५१),१।
'तस्स णं वणसंडस्से'त्यादौ अशोकपादपवर्णके। क्वचिदिदमधिकमधीयते 'दूरोवगयकंदमूलवलट्ठसंठियसिलिट्ठघणमसिणणिडसुजायनिरुवहयुविछपवरखंधी' दूरोपगतानि
XXXXX*