________________
औपपातिकम् ॥ ६८ ॥
530 30 30 30 30 3
से किं तं अणवासायणाविणए १, २ पणनालीसविहे पण्णते, तंजहा-अरहंताणं अणच्चासायणया अरहंतपण्णसस्स धम्मस्स अणचा सायणया आयरियाणं अणच्चासायणया एवं उवज्झायाणं घेराणं कुलम्स गणस्स संघस्स फिरिआणं संभोगिअस्स आभिणिषयिणाणस्स सुअणाणस्स ओहिणाणस्स मणपज्जवणाणस्स केवलणाणस्स (१५) एएसिं चेव भक्तिबहुमाणे (३०) एएसिं चेव वण्णसंजलणया (४५) से तं अणच्चासायणाविणए ७ ।
से किं तं चरितविणए ?, २ पंचविहे पण्णचे, तंजहा - सामाइ अचरित विणए ओवट्ठावणिअचरितविणए परिहारविसुद्विचरितविणए हुमपराय चरितविणए, अहक्वा यचरितविणए सेतं चरितचिणए । से किं तं मणविणए १, २ दुविहे पण्णत्ते, तं जहा - पसम्थमणविणए अपसन्धमणविणए ९ । से किं तं अपसत्थमणविणए १, २ जे अ मणे सावज्जे सकिरिए सकक्कसे कडुए ठुरे फरूसे अण्हकरे लेयकरे भैयकरे परिताषणक उद्दवणकरे भूभवघाइए तहप्पगारं मणो णो पहारेज्जा, से तं अपसरथमोविए १० । से किं तं पसन्थमणोविणए ?, २ तं चेध पसत्थं णेपव्वं, एवं चेव वविणओऽवि एएहिं पएहिं चेव णेअव्वो, से तंविण ११ |
'किरिया 'तिक्रियावादिनां 'संभोहयस्स' चि एकसामाचारिकताया इति ७ । मनोविनये लिख्यते - 'जे अ मणे 'ति यत्पुनर्मन:-चित्तमसंयतानामिति गम्यते, 'सावज्जे' त्ति सहावद्येन-गर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम् एतदेव प्रपञ्च्यते - 'सकिरिय'त्ति कायिक्यादिक्रियोपेतं, 'सककसे'त्ति सकार्कश्यं कर्कशमावोपेतं, 'कडुए 'त्ति परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः, 'निहुरे' त्ति निष्ठुरं - मार्दवाननुगतं, 'फरसे 'ति स्नेहाननुगतं, 'अण्हयकरे 'ति आश्रवकरम् - अशुभकर्माश्रवकारि, कुत इत्याह- 'छेय करे' त्ति हस्तादिच्छेदनकारि, 'भेयकरे' ति नासिका - दीनां भेदनकारि, 'परितावणकरे' त्ति प्राणिनामुपतापहेतु:, 'उद्दवणकरे' ति मारणान्तिक वेदनाकारि धनहरणाद्युपद्रवकारि वा, 'भूओवघाइए' चि भूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति, 'तहपणारं 'ति एवम् प्रकारं असंयतमनः सदृशमित्यर्थः, 'मणो णो पहारेज्ज' ति न प्रवर्तयेत् १० ।
अनगा०
सू० २०
॥ ६८ ॥