________________
।।६९।।
से कि तं कायविणए ?, २ दुविहे पण्णत्ते, तंजहा-पसत्थकायविणए अपसत्थकायविणए १२ । से किं तं अपसत्थकायविणए ?, २ सत्तविहे पण्णत्ते, तंजहा-अणाउत्तं गमणे अणाउत्तं ठाणे अणाउत्तं निसोदणे अणाउत्तं तुअट्टणे अणाउत्तं उल्लंघणे अणाउत्तं पल्लंघणे अणाउत्तं सविदियकायजोगजुंजणया, से तं अपसत्थकायविणए १३ । से कि त पसत्थकार्यावणए ?, २ एवं चेव पसत्थं भाणियव्वं, से तं पसस्थकायविणए, से तं कायविणए १४ । से किं तं लोगोवयारविणए ?, २ सत्तविहे पण्णते, तंजहा--अब्भासवत्तियं परच्छंदाणुवत्तियं कज्जहेउं कयपडिकिरिया अत्तगवेसणया देसकालण्णुया सव्वद्वेसु अपडिलोमया, से तं लोगोवयारविणए, से तं विणए १५ ।
'अणाउत्त'ति असावधानतया, "उल्लंघणे'त्ति कर्दमादीनामतिक्रमणं पौनःपुन्येन तदेव प्रलङ्घनमिति, 'सम्विदियकायजोगजंजणय'त्ति सर्वेन्द्रियाणां काययोगस्य च योजनं-प्रयोजनं व्यापारणं सर्वेन्दियकाययोगयोजनतेति १३ । 'अन्भासवत्तिय'त्ति अभ्यासवृत्तिता-समीपतित्वं 'परच्छंदाणुबत्तिय'त्ति पराभिप्रायानुवर्तनं 'कज्जहेति कार्यहेतो:-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं, 'कयपडिकिरिय'त्ति अध्यापितोहमनेनेतिबुद्धघा भक्तादिदानमिति 'अत्तगवेसणय'त्ति आर्तस्य दुःखितस्य वार्तान्वेषणं 'देसकालण्णुय'त्ति प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः, 'सव्वत्थेसु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति १५ ।
से कि तं वेआवच्चे?, २ दसविहे पण्णत्ते, तंजहा - आयरियवेआवच्चे उवज्झायवेआवच्चे सेहवेआवच्चे गिलाणवेआवच्चे तवस्सिवेआवच्चे थेरवेआवच्चे साहम्मिअवेआवञ्चे कुलवेआवच्चे गणवेआवच्चे संघवेआवच्चे, से तं वेआवच्चे १६ । से किं तं सज्झाए ? २ पंचविहे पण्णत्ते, तंजहा-बायणा पडिपुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा, से तं सज्झाए १७ । से किं तं झाणे?, २ चउविहे पण्णत्ते, तंजहा-अट्टज्झाणे रूद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे, अट्टज्माणे चउविहे पण्णत्ते, तंजहा-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमण्णागए आवि भवइ, मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ, आयंकसंपओगसंपउत्ते
॥६९।।
१ अयतनया