________________
औपपाति
कम्
।।७०।।
आन्तर० तस्स विप्पओगस्सतिसमण्णागए आवि भवइ, परिजूसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ १८ ।
सू०२० 'वेआवच्चे'त्ति वैयावृत्त्यं-भक्तपानादिभिरुपष्टम्भः 'सेह'त्ति अभिनवप्रवजित: तपस्वी-अष्टमादिक्षपकः 'थेर'त्ति स्थविरो जन्मादिभिः, साधर्मिकः साधु साध्वी वा, कुलं गच्छसमुदायः, गण: कुलानां समुदायः, सङ्घो गणसमुदायः इति १६ । 'अमणुण्णसंपओगसंपउत्ते'त्ति अमनोज्ञ:-अनिष्टो यः शब्दादिस्तस्य य: सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो य: स तथा, तथाविध: सन् 'तस्स'त्ति तस्य-अमनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वागतश्चापि भवति-वियोगचिन्तानुगतः स्यात्, वाऽपीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति । तथा 'मणुण्णसंपओगसंपउत्तेत्ति व्यक्त, नवरं मनोज्ञ-धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः 'अविप्पओगस्सइसमण्णागए आवि भवइ'त्ति व्यक्त, नवरम्-आर्तध्यानमसावुच्यत इति वाक्यशेषः, । तथा 'आयंकसंपओगसंपउत्तेत्ति व्यक्तं, नवरमातङ्कोरोगः 'तस्स'त्ति तस्यातङ्कस्य 'विप्पओगस्सइसमण्णागए'त्ति व्यक्तं, वाक्यशेषः पूर्ववत् । तथा 'परिजुसिय-कामभोगसंपोगसंपउत्ते'त्ति व्यक्त नवर परिजुसियत्ति-'जुषी प्रीतिसेवनयो रितिवचनात् सेवित: प्रीतो वा यः कामभोग:-शब्दादिभोगो मदनसेवा वा 'तस्स'त्ति तस्य कामभोगस्य 'अविप्पओगस्सइसमण्णागए'त्ति प्राग्वत १८ ।। अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-कंदणया सोअणया तिप्पणया विलवणया १९ । रुद्दज्झाणे चउन्विहे पण्णत्ते,
॥७०॥ तंजहा-हिसाणुबंधी मोसाणुबंधी तेणाणुबंधी सारवखणाणुबंधी २० । रुदृस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-उसण्णदोसे बहुदोसे । अण्णाणदोसे आमरणंतदोसे २१ । धम्मज्झाणे चउन्विहे चउप्पडोयारे पण्णते, तंजहा-आणाविजए अवायविजए विवागविजए संठाणविजए २२ । धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णता, तंजहा-आणारुई णिसग्गरुई उवएसरुई सुत्तसई २३ । धम्मस्स गं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा-वायणा पुच्छणा परियट्टणा धम्मकहा २४ । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णताओ, तंजहा-अणिचाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा २५ । ..