SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥ ६७ ॥ ******** से किं तं भितर तवे ? २ छव्विहे पण्णत्ते, तंजहा- पायच्छितं विणओ वेयावच्चं सज्झाओ झाणं विउस्सग्गो १ । किं तं पायच्छिते ? २ दसविहे पण्णत्ते, तंजहा-आलोभणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तथारिहे छेदारि मूलारिहे अणवटुप्पारिहे पारंचिआरिहे, से तं पापच्छित्ते २ । से किं तं विणए ?, २ सत्तविहे पण्णत्ते, तंजहाविए दंसणविणए चरितविणए मणविणए वविणए कार्याविणए लोगोवयारविणए ३ । से किं तं णाणविणए १, २ पंचविहे पणन्ते, तंजा - आभिणिबोहियणाणचिणए सुअणाणचिणए ओहिणाणविणए मणपज्जवणाणविणए केवलणाणविणए ४ । से किं तं दंसणविए ?, २ दुविहे पण्णसे, तंजहा - सुस्सुसणाचिणए अणच्चासायणाविणए ५ । से किं तं सुस्सुसणाविणए ? २ अणेगविहे पण्णत्ते, तंजा-अभुट्ठाणे इ वा आसणाभिग्गहे इ वा आसणपदाणे इ वा सक्कारे इ वा सम्माणे इ वा किइकम्मे इ वा अंजपिग्ग इ वा एतस्स अणुगच्छणया ठिअस्स पज्जुवासणया गच्छंतरस पडिसंसाहणया, से तं सुस्सुसणाचिणए ६ । 'पायच्छिन्तं'ति अतिचारविशुद्धिः सा च बन्दनादिना विनयेन विधीयत इत्यत आह- 'विणओ' ति कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्त्ये वर्तत इत्यत आह- 'वेयावच्णं 'ति भक्तादिभिरुपष्टम्भः, वैयावृत्त्यान्तराले च स्वाध्यायो विधेय इत्यत आह- 'सज्झाओ' ति शोभनो मर्यादा पाठ इत्यर्थः, तत्र च ध्यानं भवतीत्याह- 'झाणं'ति, शुभध्यानादेव हेयत्यागो भवतीत्यत आह- 'विउस्सग्गे 'त्ति, १ । 'आलोयणारिहे' चि आलोचनां-गुरुनिवेदन विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनार्ह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनार्हमित्युक्तं, तस्या एव तपोरूपत्वादिति एवमन्यान्यपि, नवरं 'पडिक्कमणारिहे' त्ति मिथ्यादुष्कृतं, 'तदुभयारिहे' त्ति आलोचनाप्रतिक्रमणस्वभावं, 'विवेगारिहे' त्ति अशुद्धभक्तादिविवेचनं, 'विषस्सग्गारिहे'ति कायोत्सर्गः, 'तवारिहे 'ति निर्विकृतादिकं तपः, 'छेदारिहे'त्ति दिनपञ्चकादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहेति पुनत्र तोपस्थापनम्, 'अनवट्टप्पारिहे 'ति अचरिततपोविशेषस्य व्रतेष्वनवस्थापनं, 'पारंचिआरिहे'त्ति तपोविशेषेणैवातिचारपारगमनमिति, २ । 'आसणाभिग्गहे इ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'आसणप्पयाणं'ति आसनदानमात्रमेवेति ६ । ERXXX अनगा० सू० २० ॥ ६७ ॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy