________________
६..
अनगा
औपपातिकम्
॥६६॥
दियविसयपयारनिरोहो वा घाणिंदियविसयपत्तेसु आधेसु रागदोसनिग्गही वा, जिभिदियविसयपयारनिरोहो वा जिम्भिदियविसयपत्तेसु अन्थेसु रागदोसनिग्गहो वा, फासिंदियविसयपयारनिरोहो वा फासिंदियविसयपत्तेसु आधेसु रागदोसनिग्गहो वा, से तं इंदियपडिसंलीणया १६ । से किं तं कसायपडिसंलोणया!, २ चउव्विहा पण्णत्ता, तंजहा-कोहस्सुदयनिरोहो वा उदयपत्तम्स वा कोहस्स विफलीकरणं, माणम्सुदयनिरोहो वा उदयपत्तरस वा माणस विफलीकरणं, मायाउदगणिरोहो वा उदयपत्तस्स (ताए) वा मायाए विफलीकरणं, लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं, से तं कसायपडिसंलीणया १७। से किंत जोगपडिसंलीणया ?, २ तिधिहा पण्णत्ता, तंजहा-मणजोगपडिसंलीणया वयजोगपडिसंलीणया कायजोगपडिसंलीणया १८ । से कि तं मणजोगपडिसलीणया ?, २ अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, से तं मणजोगपडिसंलीणया १९। से किं तं वयजोगपडिसंलीणया?, २ अकुसलवयणिरोहो वा कुसलषयउदीरणं वा, से तं वयजोगपडिसलीणया २० । से किं तं कायजोगपडिसलीणया ?, २ जण्णं सुसमाहिअपाणिपाए कुम्मो र गुत्तिदिए सव्वगायपडिसंलीणे चिट्ठह, से तं कायजोगपडिसंलीणया २१ । से किं तं विवित्तसयणासणसेवणया?, २ जंगं आरामेसु उज्जाणेसु देवकुलेसु सभासु पचासु पणियगिहेसु पणिसालासु इन्धीपसुपंडगसंसत्तविरहियासु वसहीसु फासुएसणिज्जपीढफलगसेज्जासंथारगं उवसंपज्जित्ता णं विहरह, से तं पडिसंलीणा, से तं बाहिरए तवे २२ ॥ सू० १९ ॥
'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये-शब्दे प्रचारस्य-प्रवृत्तनिरोधो-निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसुत्ति श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः, १६ । 'आरामेसु'त्ति पुष्पप्रधानवनेषु 'उज्जाणेसु'त्ति पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'सभासु'त्ति जनोपवेशनस्थानेषु 'पवासु'त्ति जलदानस्थानेषु 'पणियगिहेसु'त्ति भाण्डनिक्षेपार्थगृहेषु 'पणियसालासुत्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः २२ ॥ मू० १६ ॥
TKARXXCXEEXXXXXXXXXXXXXXXXXXX