SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अनगा० औपपातिकम् स०१४ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX 'णिव्वियतिएत्ति निर्गतघृतादिविकृतिकः, 'पणीयरसपरिच्चाई प्रणीतरसं गलद्वृतदुग्धादिबिन्दुः, 'आयंबिलए'त्ति आयाम्लम्-ओदनकुन्माषादि, 'आयामसित्थभोइ'त्ति अवश्रावणगतसिक्थभोक्ता 'अरसाहारे'त्ति अरसो-हिग्वादिभिरसंस्कृत आहारो यस्य स तथा, 'विरसाहारेत्ति विगतरस:-पुराणधान्यौदनादिः, 'अंताहारे'त्ति अन्ते भवमन्त्यं (मान्त)जघन्यधान्यं वल्लादि, 'पंताहारे'ति प्रकर्षेणान्त्यं वल्लायेव भुक्तावशेष पर्युषितं वा, 'लहाहारे'त्ति रूक्ष-रूक्षम्बमावं, क्वचित 'तुच्छा हारे'त्ति दृश्यते तत्र तुच्छोऽल्पोऽसारश्च १३ ॥ 'ठाणहिए"त्ति स्थानं-कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, 'पाठान्तरेण' 'ठाणाइए'त्ति स्थानं-कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः, 'उक्कुडयासणिए'त्ति प्रतीतं, 'पडिमट्ठाईत्ति प्रतिमा-मासिक्यादयः, 'वीरासणिए'ति वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासनिक, 'नेसज्जिए'त्ति निषद्या पुताभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दंडाइए लगंडसाईत्ति क्वचिदृश्यते तत्र दण्डस्येवायतम्-आयामो यस्यास्ति स दण्डायतिकः लगण्डं-बक्रकाष्ठं तद्वच्छेते यः स लगण्डशायी तस्य पार्णिकाशिरांस्येव पृष्ठमेव वा भूमौलगतीति, 'आयाधए'ति आतापयति-शीतादिभिदेहं सन्तापयतीत्यातापकः, आतापना च त्रिविधा भवति-निष्पन्नस्योत्कृष्टानिष्पन्नस्य मध्यमा ऊर्ध्वस्थितस्य जघन्या, निष्पन्नातापनाऽपि त्रिविधा-अधोमुखशायिता १ पार्श्वशायिता २ उत्तानशायिता चेति ३, अनिष्पन्नातापनाऽपि विधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानातापनाऽपि विधैव-हस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादिवयं प्रत्येक योजनीयमिति, 'अवाउडए'त्ति अप्रावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवको व्यक्ती, 'धुयकेसमंसुलोमात्ति क्वचिदृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूर्चकक्षादिलोमानि येन स तथा, किमुक्तं भवति :-सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति १४ । से कितं इंदियपडिसलीणया १, २ पंचविहा पण्णता, तंजहा-सोइंदियविसयपयारनिरोहो पा सोइंदियविसयपत्तेसु अस्थेसु रागदोसनिग्गहो वा, चविखदियविसयपयारनिरोहो वा चक्खिदियविसयपत्तेसु अत्धेसु रागदोसनिग्गहोवा, घाणिं XX
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy