SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ औपपा अनगा. तिकम् सू०१६ ॥६४॥ रए'त्ति, 'संसहचरए'त्ति संसृष्टेन-खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति यः स तथा, (१६), 'असंसहचरए'त्ति उक्तविपरीतः, 'सजायसंसठ्ठचरएत्ति तजातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अण्णायचरए'त्ति अज्ञात:-अनुपदर्शितस्वाजन्यादिभावः सँश्चरति यः स तथा, 'मोणचरए'त्ति व्यक्तं, (२०), 'विठ्ठलाभियात्ति दृष्टस्यैव भक्तादेष्टाद्वा पूर्वोपलब्धादायकान्लामो यस्यास्ति स दृष्टलाभिकः, 'अदिठ्ठलाभिए'त्ति तत्रादृष्टस्यापि अपवरकादिमध्याग्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धादायकान्लाभो यस्यास्ति स तथा, 'पुट्ठलाभिएत्ति पृष्टस्यैव हे साधो ! कि ते दीयत इत्यादिप्रश्नितस्य यो लाभः स यस्यास्ति स तथा, 'अपुट्ठलाभिए'त्ति उक्तविपर्ययादिति, 'भिक्खालाभिए'त्ति भिक्षेत्र भिक्षा तुच्छमविज्ञातं वा तन्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, 'अमिक्खलाभिएत्ति उक्तविपर्ययात् , (२६), 'अण्णगिलायए'त्ति अन्नं-भोजनं विना ग्लायति अन्नग्लायका, स चाभिग्रहविशेषात् प्रातरेव दोषानभुगिति, 'ओवणिहिए'त्ति उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिका उपनिधिना वा चरतीत्यौपनिधिकः, 'परिमियपिंडवाइए'त्ति परिमितपिण्डपात:-अर्धपोषादिलाभो यस्यास्ति स तथा, सुढेसणिएत्ति शुद्धेषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिएत्ति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एकलेपभिक्षालक्षणा (३१) १२।। से किं तं रसपरिचाए १, २ अणेगविहे पण्णत्ते, तंजहा-णिब्वियतिए पणीअरसपरिच्चाए आयंबिलए आयामसित्यभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लहाहारे, (तुच्छाहारे), से तं रसपरिच्चाए १३ । से किं तं कायकिलेसे ?, २ अणेगविहे पण्णत्ते, तंजहा-ठाणठितिए (ठाणाइए) उक्कुडुआसणिए पडिमट्ठाई वीरासणिए नेसज्जिए (दंडायए लउडसाई) आयावए अवाउडए अकंडुअए अणिट ठूहए (धूय केसमंसुलोमे) सव्वगाय-परिकम्म-विभूसविप्पमुक्के, से तं कायकिलेसे १४ । से कि तं पडिसंलीणया?, २ चउब्धिहा पण्णत्ता, तंजहा-इंदिअपडिसलीणया कसायपडिसंलीणया जोग-पडिसंलीणया विवित्तसयणासण-सेवणया १५ । ॥ ४॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy