________________
औपपा
तिकम्
॥ ५५॥
०), इदमेव नैनन्थ्यं प्रवचनं 'पुरओकाउंति पुरस्कृत्य-प्रमाणीकृत्य विहरन्तीति, क्वचिदेवं च पश्यते-बहणं आयरिया' अर्थदायकत्वात 'बहणं उवज्झाया' सूत्रदायकत्वात् बहूनां गृहस्थानां प्रबजितानां च दीप इव दीपो मोहतमःपटलपाटनपटुन्यात, द्वीप इव वा द्वीप:
अनगा० संसारसागरनिमग्नानामाश्वासभृतत्वात् 'ताणं'ति त्राणमनर्थेभ्यो रक्षकत्वात, 'सरणं'ति शरणमर्थसम्पादकत्वात् 'गइ'त्ति गम्यत इति गतिरभिगम- सू०१६ नीया इत्यर्थः, 'पहात्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः ॥ १॥
तेसिणं भगवंताणं आयावायावि (आयावाइणोवि) विदिता भवंति, परवायाधि (परवाइणोवि) विदिता भवंति, आयापायं जमइत्ता नलवणमिव (नलवना इव) मत्तमातंगा (३), अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परपादियपमहणा (७), (परवाईहिं अणोक्कंता अण्णउस्थिएहिं अणोडसिज्जमाणा विहरंति अप्पेगइया आयारधरा जाव चोद्दसपुव्वी) दुवालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो (११), अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा (१२) संजमेणं तवसा अप्पाणं भावेमाणा विहरंति २॥ सू०१६॥
तेषां भगवतां 'आयावायाचि'त्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपिः समुच्चये, पाठान्तरेणात्मवादिनो जैना इत्यर्थः, विदिताः-प्रतीताः । भवन्ति, तथा परवादाः-शाक्यादिमतानि, पाठान्तरेण परवादिनः-शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावाय'ति स्वसिद्धान्तं 'जमहत्तात्ति पुनः पुनरावतनेनातिपरिचितं कृत्वा, किमिव के इत्याह-नलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः 'अच्छिद्दपसिणवागरणत्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भृताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण'त्ति प्रतीतं, 'कुत्तिआवणभूत्ति कुत्रिक-स्वर्गमत्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक, तत्सम्पादक आपणो-हट्टः कुत्रिकापणस्तद्भूताःसमीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमहणात्ति तन्मतप्रमईनात् 'परवाईहि अणोक्ता इत्यादि 'चोद्दसपुचीत्यन्तं वाचनान्तर, तत्र अनुपक्रान्ता-अनिराकृता इत्यर्थः, 'अण्णउत्थिएहिं'ति अन्ययूथिकैः-परतीर्थिकः 'अणोडसिज्जमाण'त्ति अनुपध्वस्यमानाः माहा
DNI||५५॥
XXXXXXXXXXX XXXXXXXXXXXXXXXXXXXX
प्रमाणा विहाणुगामिणो नया आयामा पर